13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/kuTumba-sambandAni-zabdAH: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/kuTumba-sambandAni-zabdAH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 12: Line 12:
<big>अहं रोहनः । माधवः मम पिता। मालती मम माता। अहं माधवस्य मालत्याः च पुत्रः।</big>
<big>अहं रोहनः । माधवः मम पिता। मालती मम माता। अहं माधवस्य मालत्याः च पुत्रः।</big>


<big>अहं मालिन्याः राजेसस्य च अग्रजः । मालिनी मम अनुजा। राजेशः मम अनुजः।</big>
<big>अहं मालिन्याः राजेशस्य च अग्रजः । मालिनी मम अनुजा। राजेशः मम अनुजः।</big>


<big>अहं गीतायाः मोहनस्यः च अनुजः । मोहनः मम अग्रजः । गीता मम अग्रजा ।</big>
<big>अहं गीतायाः मोहनस्यः च अनुजः । मोहनः मम अग्रजः । गीता मम अग्रजा ।</big>
Line 20: Line 20:
<big>रामदेवः मम मातामहः । जानकी मम मातामही। अहं रामदेवस्य जानक्याः च दौहित्रः।</big>
<big>रामदेवः मम मातामहः । जानकी मम मातामही। अहं रामदेवस्य जानक्याः च दौहित्रः।</big>


<big>माधवः रामदेवस्य पार्वत्याः च जामाता। मालती महादेवस्य पार्वत्याः च स्‍नुषा।</big>
<big>माधवः रामदेवस्य जानक्याः च जामाता। मालती महादेवस्य पार्वत्याः च स्‍नुषा।</big>




Line 230: Line 230:


{| class="wikitable"
{| class="wikitable"
|<big>'''मातामही, अनुजा, भ्राता, पितामहः, जनकः जननी, अग्रजः, मातुलानी, पत्‍नी, श्वशुरः, पौत्रः, दौहित्री, पतिः, सहोदरः, सहोदरी, जामाता, ननान्दा, भातृजाया, मित्रम्, प्रमातामहः, प्रपितामही, अग्रजा, अनुजः, मातुलः, पुत्रः , दौहित्रः, पुत्री, श्वश्रूः, भागिनेयः, आवुत्तः, श्यालः, सखी, देवरः, ष्वसा, पितृष्वसा,'''</big>
|<big>'''मातामही, अनुजा, भ्राता, पितामहः, जनकः जननी, अग्रजः, मातुलानी, पत्‍नी, श्वशुरः, पौत्रः, दौहित्री, पतिः, सहोदरः, सहोदरी, जामाता, ननान्दा, भातृजाया, मित्रम्, प्रमातामहः, प्रपितामही, अग्रजा, अनुजः, मातुलः, पुत्रः , दौहित्रः, पुत्री, श्वश्रूः, भागिनेयः, आवुत्तः, श्यालः, सखी, देवरः, स्वसा, पितृष्वसा'''</big>
|}
|}
{| class="wikitable"
{| class="wikitable"