पञ्चम्यर्थे तः

From Samskrita Vyakaranam

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/paJcamyarthe-taH
Jump to navigation Jump to search
Home

पञ्चम्यर्थे  तः

24 A पञ्चम्यर्थे  तः

         पञ्चम्यर्थे   तः इति प्रयोग सरलः-(तस्) इति अव्ययम् अतः सर्वेषु लिङ्गेषु तस्य समानम् रूपम्।

           विद्यलयात् = विध्यालयतः,  नद्याः  =नदीतः ,   ग्रन्थात्  = ग्रन्थतः  एतयोः  अर्थभेदः  नास्ति।                  

१. पञ्चम्यर्थे तः इति प्रयोगः भाषायाम् वर्तते। अनेन अर्थ भेदः नास्ति।अस्य  अवगमनार्थम् एतत् पठत   अवगच्छत च-।


१.  गङ्गा हिमालयतः प्रवहति।                     १.  पत्राणि वृक्षतः पतन्ति

२.  फलं  वृक्षतः पतति              २. माता साडिका वस्त्रालयतः क्रीतवति।  

३.  मोहनः विद्यालयतः आगच्छति              ३. औषथयः   पृथिवीतः उत्भवन्ति।।

४. शब्दः दूरवाणितः भवति               ४. युवकाः क्रीडाङ्गणतः आगच्छन्ति।

५.  लोकयानम् चेन्नैनगरतः गच्छति।          ५.कपयः वृक्षतः अवरोहन्ति ।

६.  श्वासः नासिकातः आगच्छति।           ६. वयम् आचार्यतः ज्ञानम् सम्पादयामः।

७.  कमलम् सरोवरतः जायते।               ७.कृषकाः नगरतः ग्रामं गच्छन्ति।

८.  हस्ततः कङ्गणम् पतति।               ८. नार्याः नदीतः  जलम् आनयन्ति।

९.  शीतलता कौमुदीतः प्रवहति।               ९. मधुरम् पिपिलिकातः रक्षतु।

१०. पुरुषः कार्यालयतः गृहम् आगच्छति।     १०.सः वित्तकोशतः धनम् आनयति।


कस्मात् किम् आगतम् इति लिखतु

अण्डं                        क्रिमिः                          कीटः                        चित्रपतङ्गः

  उत्तरम् चित्वा कस्मात् किम्  इति लिखतु

ग्रन्धालयतः औष्ण्यम्
दूरवाणितः गन्धः
शीतपेटिकातः वृष्टिः
आतपतः पुस्तकम्
बीजतः चूर्णम्
तण्डुलतः     जलम्
रुग्णालयतः         क्षीरम्
गन्धवर्तिकातः शब्दः
क्षीरकेन्द्रतः औषथम्
सरोवरतः शैत्ययम्
वित्तकोषतः अङ्गुरः
मेघतः धनम्

               

अवधेयम्

            अवधेयम्

अशुद्धम्                   शुद्धम्      

अत्रतः                      अतः

तत्रतः                       ततः

कुत्रतः                      कुतः

उपरितः                  उपरिष्टात्


पञ्चम्यर्थे तः इति  प्रयोगः पाठस्य अभासः  

   

ग्रुहम ग्रुहतः
शाला   शालतः
नदी नदीतः  
बाल बालकतः

24 B.पञ्चम्यर्थे तः इति  प्रयोगः पाठस्य अभासः  

1.क्षीरकेन्द्रम्, हिमालयम्, वाराणासि, , क्रीडाङ्गणम् , नदी, नगरम्ं,  छुरिका,  आपणं,  पाकशाला, कार्यालयम्    ग्रामं,   गोशाला,  मुखं,  यानं,  पाञ्चालिका, वृक्षः,  ग्रन्धालयः, शाखा, बाष्पस्थाली।


परिष्टात् कोष्टकात् उचितम् पदम् चित्वा रिक्तस्थानम् |                

  १ कुतः धूमः आगच्छति पाकशालातः धूमः आगच्छति।
  २ भवति  कुतः  क्षीरम्  क्रीणाति?        
  ३ बाष्पम्  कुतः  आगच्छति?
यात्रिका  कुतः  पतति?
भवान्  कुतः  पुस्तकानि   स्वीकरोति?
गोपालकः  कुतः  गाम्  नयति?
फलरसः  कुतः  श्रवति?
खजूरः  कुतः  क्रीणाति?
कृषकः  कुतः  आगच्छति?
१० कुतः  फलानि  पतति?
११ बालकः  कुतः  आगच्छति?
१२ ग्रामीणः  कुतः  जलम्  आनयति?
१३ पुष्पम्  कुतः  पतितम्?
१४ शब्दः  कुतः  आगच्छति?
१५ रेल्यानम्   कुतः  आगच्छति?


आ. आवरणान्तर्गतेन शब्देन वाक्यानि पूरयत।

१.  जलम् ------(द्रोणि) उद्गच्चति।

२. तैलं---------(कूपि)  स्रवति।

३. युवकाः----- (यानम्) कूर्दन्ति।

४. नदी ------   (गिरि) प्रवहति।

५.  दध्यन्नं ----- (मार्जार) रक्षतु।

६.  नवनीतं -----(दधि)  प्राप्नोति।

७.  वयं -----(समुद्रतीरम्) शङ्गम् आनयामः ।

८. सर्वकार:-----(भूक़म्पः) जनान् रक्षति ।

९. मणिः --------(माला) पतति ।

१०. बालः -------(शाला) आगच्छति।

११. गायकः -----(सभा) बहिरागच्छति ।

१२. सा ---------(विदशराज्यम्) अत्र् आगता ।

१३. अन्नं-------- (स्थालिका) पतति ।

१४. शब्दः ------(घण्टा) भवति ।

१४. शब्दः ------(घण्टा) भवति ।

१५. नूपुरं -------(पादः) पतति।  

१६. धूमः ------(यानम्) भवति।

१७. कृषकः -----(अजाः) कृषिभूमिं रक्षति ।

१८.वृष्टिः ------(मेघः) पतति।

१९.दन्तः -------(मुखं) पतति

२०.सा ---------(कपाटिका) पुस्तकानि स्वीकरोति।

२१.ध्वनिः ------(आकाशवाणि)  भवति।

२२.बालकः ---- (वर्गः) बहिः तिष्ठति।

२३.शिशुः -----(शय्या) न उत्तिष्ठति।

२४.----- (वातनियन्त्रक)  शैत्यम् आगच्छति।

२५.स:  ---- (विदेश) आगन्तुम् इच्छति।

२६. अम्बा---(गृह) भोजनम् आनयति।

२७.  माला-----(नीलगिरि) प्रयाणम् करोति।

२८. मोनिषा पुस्त्कानि ----(विदेश) आनयति।

२९. मातुलः वस्त्राणि ----(आपण) क्रीतवान्।

३०. निझरः -----(पर्वत) प्रवहति।


उत्तराणि- १. पाकशालातः, २.क्षीरकेन्द्रतः, ३. बाष्पस्थालीतः,४. यानतः, ५. ग्रन्धालयतः,६. गोशालातः,  

        ७. छुरिकातः ८.आपणतः, ९. नगरतः, १०. वृक्षतः, ११. क्रीडाङ्गणतः, १२.नदीतः, १३.शाखातः,

        १४. मुखतः,१५. वाराणसितः।