13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/saha-vinA: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/saha-vinA
Jump to navigation Jump to search
Content deleted Content added
Vidhya (talk | contribs)
No edit summary
Anjali2023 (talk | contribs)
No edit summary
Line 23: Line 23:
<big>'''ध्यानेन पठतु , अवगच्छतु ---'''</big>
<big>'''ध्यानेन पठतु , अवगच्छतु ---'''</big>


<big>१) राम: रावण:  ..............युद्धं कृतवान्।</big>
<big>१) राम: रावण:  ..............युद्धं कृतवान्।</big>


<big>राम: रावणेन सह युद्धं कृतवान्।</big>
<big>राम: रावणेन सह युद्धं कृतवान्।</big>
Line 35: Line 35:
<big>गोपालेन सह माधव: अभ्यासं करोति।  </big>
<big>गोपालेन सह माधव: अभ्यासं करोति।  </big>


<big>४) अहं । मित्रम्  .......नाटकं पश्यति।</big>
<big>४) अहं । मित्रम्  .......नाटकं पश्यामि।</big>


<big>अहं  मित्रेण सह नाटकं पश्यामि ।</big>
<big>अहं  मित्रेण सह नाटकं पश्यामि ।</big>
Line 184: Line 184:
!चित्रम्
!चित्रम्
{| class="wikitable"
{| class="wikitable"
|मीनः (जलं) जलेन विना न जिवति।
|मीनः (जलं) जलेन विना न जीवति।
|}
|}
!चित्रम्
!चित्रम्