13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/sambandhaSaSThI zabdAnAM-prayogaH: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/sambandhaSaSThI zabdAnAM-prayogaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
 
(11 intermediate revisions by 3 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE:सम्बन्धषष्ठी - शब्दानां प्रयोगः}}
{{DISPLAYTITLE:९. सम्बन्धषष्ठी - शब्दानां प्रयोगः}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]


== '''<big>सम्बन्धषष्ठी</big>''' ==

== <big>'''सम्बन्धषष्ठी - शब्दानां प्रयोगः'''</big> ==


=== '''सम्बन्धषष्ठी''' ===


<big>'''द्वयोः पदार्थयोः मध्ये किदृशः सम्बन्धः भवति इति सम्बन्धषष्ठी सूचयति।'''</big> <big>'''यत्र सम्बधः कथनीयः भवति तत्र षष्ठीविभक्तिः प्रयुज्यते।'''</big>




<big>'''द्वयोः पदार्थयोः मध्ये किदृशः सम्बन्धः भवति इति सम्बन्धषष्ठी सूचयति।'''</big> <big>'''यत्र सम्बन्धः कथनीयः भवति तत्र षष्ठीविभक्तिः प्रयुज्यते।'''</big>


=== <big>'''सम्बन्धषष्ठीम् उपयुज्य शब्दानां प्रयोगः'''</big> ===
{| class="wikitable"
{| class="wikitable"
|+
|+
Line 18: Line 12:
!<big>शब्दद्वयस्य साहाय्येन वाक्यानि</big>
!<big>शब्दद्वयस्य साहाय्येन वाक्यानि</big>
|-
|-
|<big>शिवः -  कार्तिकेयः</big>
|<big>शिवः -  कार्तिकेयः</big>
|<big> शिवस्य पुत्रः कार्तिकेयः ।</big>
|<big> शिवस्य पुत्रः कार्तिकेयः ।</big>
|-
|-
|<big>गणेशः - पार्वती</big>
|<big>गणेशः - पार्वती</big>
|<big>गणेशस्य माता पार्वती।</big>
|<big>गणेशस्य माता पार्वती।</big>
|-
|-
Line 49: Line 43:
|}
|}



=== <big>'''सम्बन्धषष्ठीम् उपयुज्य शब्दानां प्रयोगः'''</big> ===


==== <big>'''उदाहरणम् अनुसृत्यः आवरणे विद्यमानस्य पदस्य उचितं रूपं रिक्तस्थाने लिखतु ---'''</big> ====


<big>१. (कृष्णः) <u>'''कृष्णस्य'''</u>  भगिनी सुभद्रा।</big>

<big>२. (गोदावरी) ----- तीरे नाशिकनगरम् अस्ति।</big>

<big>३. (कुन्ती) ------ पुत्रः कर्णः।</big>

<big>४. (उत्तरा) ----- पतिः अभिमन्युः।</big>

<big>५. (वीणा) ----- ध्वनिः मधुरम्।</big>

<big>६. (सा) ----- नाम भवानी।</big>

<big>७. ( नदी) ----- जलं नास्ति।</big>

<big>८. (शाटिका) ----- वर्णः रक्तः ।</big>

<big>९. ( श्यामः) ----- अग्रजः रामः ।</big>

<big>१०. (वृक्षः) ----- फलानि मधुराणि।</big>

<big>११. (फलम्) ----- नाम आम्रफलम्।</big>

<big>१२. ( पुस्तकम्) ----- नाम स्वाध्यायदीपिका।</big>

<big>१३. (वैद्या) ----- कार्यं रुग्णसेवा।</big>

<big>१४. (भगिनी)----लेखनी।</big>

<big>१५. (अहम्) ----- कार्यं अध्ययनम्।</big>


==== <big>'''आवरणे विद्यमानस्य पदस्य उचितं रूपं रिक्ते स्थले लिखतु'''</big> ====


<big>उदाहरणम् –  </big>


<big>(यमुनानदी) '''यमुनानद्याः''' तीरे मथुरा अस्ति।</big>



<big>१) (मथुरा) -------------------- राजा  उग्रसेनः ।</big>

<big>२) (उग्रसेनः) ----------------------- पुत्रः कंसः ।</big>

<big>३) (कंसः) --------------------- भगिनी देवकी ।</big>

<big>४) (देवकी) ------------- पतिः वसुदेवः, पुत्रः कृष्णः ।</big>

<big>५) कृष्णः  (नन्दगोपः)  ---------------- (यशोदा) --------------च पालितपुत्रः अपि।</big>

<big>६) (कुन्ती) ----------------------  पुत्रः अर्जुनः ।</big>

<big>७) सः अर्जुनः (कृष्णः) ---------------- (भगिनी) ------------ (सुभद्रा) -------------------------------  पतिः।</big>

<big>८) (सुभद्रा) ------------------- पुत्रः अभिमन्युः ।</big>

<big>९) अभिमन्युः  (उत्तरा) --------------------पतिः।</big>

<big>१०) (अयोध्या)  ---------------------  राजा दशरथः ।</big>

<big>११) (दशरथः) ----------------------  चत्वारः पुत्राः ।</big>

<big>१२) (प्रथमः)    -----------------------------   नाम रामः ।</big>

<big>१३) (द्वितीयः)  ---------------------------   नाम भरतः ।</big>

<big>१४) (तृतीयः) ---------- (चतुर्थः) ---------- च नाम लक्ष्मणः शत्रुघ्नः च ।</big>

<big>१५) रामः  (कौसल्या) ----------------------------  पुत्रः ।</big>

<big>१६) भरतः  (कैकेयी) --------------------------     पुत्रः ।।</big>

<big>१७) (लक्ष्मणः) -------------- (श्त्रुघ्नः) --------------- च</big> <big>माता सुमित्रा ।</big>

<big>१८) रामः  (रावणः) -----------(कुम्भकर्णः) ------------ च</big> <big>वधं कृतवान् ।</big>




=== <big>'''अभ्यासः'''</big> ===


==== <big>'''आवरणे विद्यमानस्य पदस्य उचितं षष्ठ्यन्तं रूपं रिक्ते स्थले लिखतु'''</big> ====
====<big>'''आवरणे विद्यमानस्य पदस्य उचितं षष्ठ्यन्तं रूपं रिक्ते स्थले लिखतु'''</big>====




Line 148: Line 60:
<big>५) देहली  (भारतदेशः) ------------------------- राजधानी ।</big>
<big>५) देहली  (भारतदेशः) ------------------------- राजधानी ।</big>


<big>६) चेन्नै (तमिलनाडु- राज्यम्) --------------------मुख्यं नगरम् ।</big>
<big>६) चेन्नई (तमिलनाडु- राज्यम्) --------------------मुख्यं नगरम् ।</big>


<big>७) पटना (बिहार-राज्यम्) -------------------------राजधानी ।</big>
<big>७) पटना (बिहार-राज्यम्) -------------------------राजधानी ।</big>
Line 157: Line 69:




=== <big>अभ्यासः</big> ===
=== <big>'''आवरणे विद्यमानस्य पदस्य उचितं षष्ठ्यन्तं रूपं रिक्ते स्थले लिखतु'''</big> ===
<big>मैसूरुनगरः प्रसिद्धः अस्ति दक्षिणभारते। प्रतिदिनं बहवः प्रवासिकाः मैसूरुनगरम् आगच्छन्ति। नगरे प्रासादाः, देवालयाः, उद्यानानि, मृगालयः इत्यादयः च सन्ति। एतानि आधारीकृत्य अधोभागे वाक्यानि लिखितानि सन्ति।</big>


==== <big>'''आवरणे विद्यमानस्य पदस्य उचितं षष्ठ्यन्तं रूपं रिक्ते स्थले लिखतु।'''</big><big> </big> ====
<big>'''मैसूरुनगर-प्रवासः'''  </big>


<big>मैसूरुनगरः प्रसिद्धः अस्ति। प्रतिदिनं बहवः प्रवासिकाः मैसूरुनगरम् आगच्छन्ति। नगरे प्रासादाः, देवालयाः, उद्यानानि, मृगालयः च सन्ति ।</big> <big>अत्र किं किम् अस्ति इति विषये अधोभागे वाक्यानि लिखितानि सन्ति। आवरणे दत्तानां पदानां षष्</big><big>ठी</big><big>विभक्तिरूप</big><big>ं</big> <big>लिखन्तु।</big>


<big> </big>
<big>'''उदाहरणम्''' –</big>


<big>'''उदाहरणम्''' –</big>




<big>(कावेरीनदी) - '''<u>कावेरीनद्याः</u>''' तीरे मैसूरुनगरम् अस्ति।  </big>
<big>(कावेरीनदी) - '''<u>कावेरीनद्याः</u>''' तीरे मैसूरुनगरम् अस्ति।  </big>



<big>१) (नगरम्) ------ मध्ये प्रसिद्धः प्रासादः अस्ति।  </big>
<big>१) (नगरम्) ------ मध्ये प्रसिद्धः प्रासादः अस्ति।  </big>
Line 176: Line 85:
<big>२) (प्रासादः) नवरात्रि उत्सवसमये ------ सुन्दरः दीपालङ्कारः भवति ।  </big>
<big>२) (प्रासादः) नवरात्रि उत्सवसमये ------ सुन्दरः दीपालङ्कारः भवति ।  </big>


<big>३) (दीपालङ्कारः) ------ दर्शनं कर्तुं बहु जनाः आगच्छन्ति।  </big>
<big>३) (दीपालङ्कारः) ------ दर्शनं कर्तुं बहुजनाः आगच्छन्ति।  </big>


<big>४) (जलबन्धः) नगरस्य समीपे महान् जलबन्धः अस्ति। ------ नाम कृष्णराजसागरः ।</big>
<big>४) (जलबन्धः) नगरस्य समीपे महान् जलबन्धः अस्ति। ------ नाम कृष्णराजसागरः ।</big>


<big>५) (सः) ------ मुख्य-अभियन्ता विश्वेश्वरय्यः ।</big>
<big>५) (सः) ------ मुख्य-अभियन्ता विश्वेश्वरय्यः ।</big>


<big>६) (उद्यानम्)  जलबन्धस्य पार्श्वे उद्यानम् अस्ति। ------ सस्यानि पुष्पाणि च मनोहराणि सन्ति।  </big>
<big>६) (उद्यानम्)  जलबन्धस्य पार्श्वे उद्यानम् अस्ति। ------ सस्यानि पुष्पाणि च मनोहराणि सन्ति।  </big>


<big>७) (मृगालयः) नगरे स्थितस्य ------ विविधान् प्राणिनः दृष्ट्वा बालाः हर्षन्ति ।</big>
<big>७) (मृगालयः) नगरे स्थितस्य ------ विविधान् प्राणिनः दृष्ट्वा बालाः हर्षन्ति ।</big>


<big>८) (शैलः) नगरे स्थितस्य ------ उपरि देवालयः अस्ति।  </big>
<big>८) (शैलः) नगरे स्थितस्य ------ उपरि देवालयः अस्ति।  </big>


<big>९) (देवी) तस्मिन् देवालये ------ दर्शनं कृत्वा भक्ताः मुदिताः भवन्ति।</big>
<big>९) (देवी) तस्मिन् देवालये ------ दर्शनं कृत्वा भक्ताः मुदिताः भवन्ति ।</big>



'''<big>[https://static.miraheze.org/samskritavyakaranamwiki/2/2e/PAGE_9_PDF.pdf सम्बन्धषष्ठी शब्दानां प्रयोगः PDF]</big>'''

'''<big>[https://archive.org/download/spoken-sanskrit-73_202402/009%20-%20Sambandha%20Shashti%20Shabdanam%20Prayoga.ppsx सम्बन्धषष्ठी शब्दानां प्रयोगः PPT with audio]</big>'''

'''<big>[https://archive.org/download/spoken-sanskrit-73_202402/009%20-%20Sambandha%20Shashti%20Shabdanam%20Prayoga%20NA.ppsx सम्बन्धषष्ठी शब्दानां प्रयोगः PPT without audio]</big>'''

'''PAGE 9'''

Latest revision as of 01:38, 30 March 2024


सम्बन्धषष्ठी

द्वयोः पदार्थयोः मध्ये किदृशः सम्बन्धः भवति इति सम्बन्धषष्ठी सूचयति। यत्र सम्बन्धः कथनीयः भवति तत्र षष्ठीविभक्तिः प्रयुज्यते।

सम्बन्धषष्ठीम् उपयुज्य शब्दानां प्रयोगः

शब्दद्वयम् शब्दद्वयस्य साहाय्येन वाक्यानि
शिवः -  कार्तिकेयः  शिवस्य पुत्रः कार्तिकेयः ।
गणेशः - पार्वती गणेशस्य माता पार्वती।
पार्वती -शिवः पार्वत्याः पतिः शिवः ।
गङ्गानदी - वाराणसीनगरम् गङ्गानद्याः तीरे वाराणसीनगरम् ।
पुस्तकम् - रामायणम् पुस्तकस्य नाम रामायणम्।
भारतम् - पन्तप्रधानः मोदी भारतस्य पन्तप्रधानः मोदी ।
गृहम् - नाम अवन्तिली गृहस्य नाम अवन्तिली ।
विष्णुः - लक्ष्मीः विष्णोः भार्या लक्ष्मीः।
रामः - भरतः रामस्य भ्राता भरतः।
अभिमन्युः – अर्जुनः अभिमन्योः पिता अर्जुनः ।


अभ्यासः

आवरणे विद्यमानस्य पदस्य उचितं षष्ठ्यन्तं रूपं रिक्ते स्थले लिखतु

१) वीणा  (सुरेशः) ----------------------------- अग्रजा ।

२) गरिमा (मोहितः) ---------------------------- अनुजा ।

३) पवनः (सविता) ----------------------------- अग्रजः ।

४) सुन्दरः (साक्षी) ----------------------------- अनुजः ।

५) देहली  (भारतदेशः) ------------------------- राजधानी ।

६) चेन्नई (तमिलनाडु- राज्यम्) --------------------मुख्यं नगरम् ।

७) पटना (बिहार-राज्यम्) -------------------------राजधानी ।

८) धर्मस्थलं (काशी) -----------------------------प्रमुख-स्थानम् ।

९) पूर्णः काश्मीरः (भारतदेशः) ------------------अभिन्नम् अङ्गम् अस्ति ।


अभ्यासः

मैसूरुनगरः प्रसिद्धः अस्ति दक्षिणभारते। प्रतिदिनं बहवः प्रवासिकाः मैसूरुनगरम् आगच्छन्ति। नगरे प्रासादाः, देवालयाः, उद्यानानि, मृगालयः इत्यादयः च सन्ति। एतानि आधारीकृत्य अधोभागे वाक्यानि लिखितानि सन्ति।

आवरणे विद्यमानस्य पदस्य उचितं षष्ठ्यन्तं रूपं रिक्ते स्थले लिखतु। 

उदाहरणम्


(कावेरीनदी) - कावेरीनद्याः तीरे मैसूरुनगरम् अस्ति।  

१) (नगरम्) ------ मध्ये प्रसिद्धः प्रासादः अस्ति।  

२) (प्रासादः) नवरात्रि उत्सवसमये ------ सुन्दरः दीपालङ्कारः भवति ।  

३) (दीपालङ्कारः) ------ दर्शनं कर्तुं बहुजनाः आगच्छन्ति।  

४) (जलबन्धः) नगरस्य समीपे महान् जलबन्धः अस्ति। ------ नाम कृष्णराजसागरः ।

५) (सः) ------ मुख्य-अभियन्ता विश्वेश्वरय्यः ।

६) (उद्यानम्)  जलबन्धस्य पार्श्वे उद्यानम् अस्ति। ------ सस्यानि पुष्पाणि च मनोहराणि सन्ति।  

७) (मृगालयः) नगरे स्थितस्य ------ विविधान् प्राणिनः दृष्ट्वा बालाः हर्षन्ति ।

८) (शैलः) नगरे स्थितस्य ------ उपरि देवालयः अस्ति।  

९) (देवी) तस्मिन् देवालये ------ दर्शनं कृत्वा भक्ताः मुदिताः भवन्ति ।


सम्बन्धषष्ठी शब्दानां प्रयोगः PDF

सम्बन्धषष्ठी शब्दानां प्रयोगः PPT with audio

सम्बन्धषष्ठी शब्दानां प्रयोगः PPT without audio

PAGE 9