13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/sambhASaNam: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/sambhASaNam
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 18: Line 18:
<big>रोहितः - धन्यवादः । सर्वं कुशलं वा ?</big>
<big>रोहितः - धन्यवादः । सर्वं कुशलं वा ?</big>


<big>शिवः - आम्, कुशलम् । भवान् कथम् अस्ति । कदा आगतवान् नगरे ?</big>
<big>शिवः - आं, कुशलम् । भवान् कथम् अस्ति । कदा आगतवान् नगरे ?</big>


<big>रोहितः - अहम् अपि कुशलम् । ह्यः एव आगतवान्। भवन्तं द्रष्टुम् उत्सुकः आसम्।</big>
<big>रोहितः - अहम् अपि कुशलम् । ह्यः एव आगतवान्। भवन्तं द्रष्टुम् उत्सुकः आसम्।</big>


<big>शिवः - बहु सन्तोषः भवन्तं दृष्टवा। उपविशतु। चायं पिबावः।</big>
<big>शिवः - बहु सन्तोषः भवन्तं दृष्टवा । उपविशतु । चायं पिबावः।</big>


<big>रोहितः - अस्तु। धन्यवादः।</big>
<big>रोहितः - अस्तु। धन्यवादः।</big>


<big>शिवः - किञ्चित् अल्पाहारं अपि कुर्वः। किं स्वीकरोति भवान् ?</big>
<big>शिवः - किञ्चित् अल्पाहारम् अपि कुर्वः। किं स्वीकरोति भवान् ?</big>


<big>रोहितः - अस्मिन् अल्पाहारगृहे रुचिकराः दोसकाः परिवेषयन्ति खलु ?</big>
<big>रोहितः - अस्मिन् अल्पाहारगृहे रुचिकराः दोसकाः परिवेषयन्ति खलु ?</big>
Line 57: Line 57:




=== <big>'''अभ्यासः'''</big> ===


=== <big>'''१) अधोलिखितानि पदानि पठन्तु। कोष्ठके तेषाम् अन्वेषणं कुर्वन्तु।'''</big> ===
=== <big>अभ्यासः</big> ===

=== <big>१) अधोलिखितानि पदानि पठन्तु। कोष्ठके तेषाम् अन्वेषणं कुर्वन्तु।</big> ===
{| class="wikitable"
{| class="wikitable"
!<big>हरिः ओम्, स्वागतम्, नमस्कारः, चिन्ता मास्तु,</big> <big>सुप्रभातम्, क्षम्यताम्, कुशलम्, समीचिनम्, धन्यवादः</big>
!<big>हरिः ओम्, स्वागतम्, नमस्कारः, चिन्ता मास्तु,</big> <big>सुप्रभातम्, क्षम्यताम्, कुशलम्, समीचिनम्, धन्यवादः</big>
Line 166: Line 164:
|'''<big>थौ</big>'''
|'''<big>थौ</big>'''
|}
|}

<small>Puzzle created by Sameer Talar</small>
|}
|}