13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/sambodhanarUpANi: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/sambodhanarUpANi
Jump to navigation Jump to search
Content added Content deleted
No edit summary
(10 intermediate revisions by 3 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE:सम्बोधनरूपाणि}}
{{DISPLAYTITLE:२८. सम्बोधनरूपाणि}}


== <big>'''सम्बोधनप्रथमा - एकवचन-रूपाणि ध्यानेन पठन्तु'''</big> ==
== <big>'''सम्बोधनरूपाणि'''</big> ==

=== <big>सम्बोधनप्रथमा - एकवचन-रूपाणि ध्यानेन पठन्तु</big> ===
{| class="wikitable"
{| class="wikitable"
![[File:PAthaM paThatu.jpg|frameless|187x187px]]
![[File:PAthaM paThatu.jpg|frameless|187x187px]]
Line 17: Line 15:
!<big>रघो ! शालां गच्छतु</big>
!<big>रघो ! शालां गच्छतु</big>
|}
|}
|-
|
|
|
|-
|-
|[[File:GAyati bhavatI.jpg|frameless|183x183px]]
|[[File:GAyati bhavatI.jpg|frameless|183x183px]]
{| class="wikitable"
{| class="wikitable"
!<big>लते ! उत्तमं गायति भवती</big>
!<big>सीते ! उत्तमं गायति भवती</big>
|}
|}
|[[File:AgachChatu.jpg|frameless|205x205px]]
|[[File:AgachChatu.jpg|frameless|205x205px]]
Line 30: Line 32:
!<big>मातः ! किं लिखति भवती?</big>
!<big>मातः ! किं लिखति भवती?</big>
|}
|}
|-
|
|
|
|-
|-
|[[File:Piba.jpg|frameless|201x201px]]
|[[File:Piba.jpg|frameless|201x201px]]
Line 35: Line 41:
!<big>'''पुत्र ! पिब'''</big>
!<big>'''पुत्र ! पिब'''</big>
|}
|}
|[[File:AagachCha.jpg|frameless|212x212px]]
|[[File:AagachCha 1.jpg|frameless|247x247px]]
{| class="wikitable"
{| class="wikitable"
!<big>'''राम ! आगच्छ'''</big>
!<big>'''राम ! आगच्छ'''</big>
Line 43: Line 49:
!<big>'''राघव ! मा वद'''</big>
!<big>'''राघव ! मा वद'''</big>
|}
|}
|-
|
|
|
|-
|-
|[[File:Chala.jpg|frameless|209x209px]]
|[[File:Chala.jpg|frameless|209x209px]]
Line 56: Line 66:
!<big>'''गौरि ! उत्तिष्ठ'''</big>
!<big>'''गौरि ! उत्तिष्ठ'''</big>
|}
|}
|-
|
|
|
|-
|-
|[[File:Patha.jpg|frameless|235x235px]]
|[[File:Patha.jpg|frameless|235x235px]]
Line 63: Line 77:
|[[File:Likha.jpg|frameless|233x233px]]
|[[File:Likha.jpg|frameless|233x233px]]
{| class="wikitable"
{| class="wikitable"
!<big>'''श्याम ! लिख'''</big>
!<big>'''श्याम ! पश्य'''</big>
|}
|}
|[[File:KhAda.jpg|frameless|236x236px]]
|[[File:KhAda.jpg|frameless|236x236px]]
Line 69: Line 83:
!<big>'''मदन ! खाद'''</big>
!<big>'''मदन ! खाद'''</big>
|}
|}
|-
|
|
|
|-
|-
|[[File:ShRiNu.jpg|frameless|202x202px]]
|[[File:ShRiNu.jpg|frameless|202x202px]]
{| class="wikitable"
{| class="wikitable"
!<big>'''पुत्र ! शृणु'''</big>
!<big>विजय''' ! शृणु'''</big>
|}
|}
|[[File:BAlike piba.jpg|frameless|195x195px]]
|[[File:BAlike piba.jpg|frameless|195x195px]]
Line 86: Line 104:




=== <big>सम्बोधनसमये हे, भोः, अये, अयि, रे इत्यादीनि अव्ययानि अपि कदाचित् प्रयुज्यन्ते ।</big> <big>रामः, गौरी, मित्रम् इत्यादिनां सर्वेषां शब्दानां सम्बोधनरुपाणि एकवचने प्रथमाविभक्तितः भिन्नानि भवन्ति।</big> ===
=== '''<big>सम्बोधनसमये हे, भोः, अये, अयि, रे इत्यादीनि अव्ययानि अपि कदाचित् प्रयुज्यन्ते ।</big> <big>रामः, गौरी, मित्रम् इत्यादीनां सर्वेषां शब्दानां सम्बोधनरूपाणि एकवचने प्रथमाविभक्तितः भिन्नानि भवन्ति।</big>''' ===

<big>अधः सम्बोधनरूपाणि प्रथमाविभक्त्तिरूपतः कथं भिन्नानि भवन्ति इति निर्दिष्टम् अस्ति।</big>

<big>अधः सम्बोधनरूपाणि प्रथमाविभक्तिरूपतः कथं भिन्नानि भवन्ति इति निर्दिष्टम् अस्ति।</big>




Line 102: Line 122:
|<big>रामः</big>
|<big>रामः</big>
|<big>राम !</big>
|<big>राम !</big>
|<big>सम्बोधने विसर्गः  न दृश्यते ।</big>
|<big>सम्बोधने विसर्गः न दृश्यते ।</big>
|-
|-
|<big>हरिः</big>
|<big>हरिः</big>
|<big>हरे !</big>
|<big>हरे !</big>
|<big>सम्बोधने विसर्गः  न दृश्यते ।</big>
|<big>सम्बोधने विसर्गः न दृश्यते ।</big>
|-
|-
|<big>गुरुः</big>
|<big>गुरुः</big>
Line 114: Line 134:
|<big>राजा</big>
|<big>राजा</big>
|<big>राजन् !</big>
|<big>राजन् !</big>
|<big>सम्बोधने आकारस्य स्थाने अकारः, अनन्तरं नकारः ।</big>
|<big>सम्बोधने आकारस्य स्थाने अकारः, अनन्तरं नकारः ।</big>
|-
|-
|<big>रमा</big>
|<big>रमा</big>
|<big>रमे !</big>
|<big>रमे !</big>
|<big>सम्बोधने आकारस्य स्थाने एकारः ।</big>
|<big>सम्बोधने आकारस्य स्थाने एकारः ।</big>
|-
|-
|<big>सुमतिः</big>
|<big>सुमतिः</big>
|<big>सुमते !</big>
|<big>सुमते !</big>
|<big>सम्बोधने इकारस्य स्थाने एकारः ।</big>
|<big>सम्बोधने इकारस्य स्थाने एकारः ।</big>
|-
|-
|<big>गौरी</big>
|<big>गौरी</big>
|<big>गौरि</big>
|<big>गौरि</big>
|<big>सम्बोधने ईकारस्य ह्रस्वः ।</big>
|<big>सम्बोधने ईकारस्य ह्रस्वः ।</big>
|-
|-
|<big>लक्ष्मीः</big>
|<big>लक्ष्मीः</big>
|<big>लक्ष्मि !</big>
|<big>लक्ष्मि !</big>
|<big>सम्बोधने ईकारस्य ह्रस्वः ।</big>
|<big>सम्बोधने ईकारस्य ह्रस्वः, विसर्गः न दृश्यते । ।</big>
|-
|-
|<big>धेनुः</big>
|<big>धेनुः</big>
|<big>धेनो !</big>
|<big>धेनो !</big>
|<big>सम्बोधने उकारस्य स्थाने ओकारः ।</big>
|<big>सम्बोधने उकारस्य स्थाने ओकारः, विसर्गः न दृश्यते । ।</big>
|-
|-
|<big>पिता</big>
|<big>पिता</big>
Line 146: Line 166:
|<big>अम्बा</big>
|<big>अम्बा</big>
|<big>अम्ब !</big>
|<big>अम्ब !</big>
|<big>सम्बोधने आकारस्य स्थाने अकारः ।</big>
|<big>सम्बोधने आकारस्य स्थाने अकारः ।</big>
|-
|-
|<big>मान्या</big>
|<big>मान्या</big>
|<big>मान्ये</big>
|<big>मान्ये</big>
|<big>सम्बोधने आकारस्य स्थाने एकारः ।</big>
|<big>सम्बोधने आकारस्य स्थाने एकारः ।</big>
|-
|-
|<big>कर्ता</big>
|<big>कर्ता</big>
Line 171: Line 191:




==== <big>सम्बोधनरूपाणाम् अभ्यासः ---</big> ====
==== <big>'''सम्बोधनरूपाणाम् अभ्यासः ---'''</big> ====
<big>१) उदाहाणानुगुणं सम्बोधनरूपाणि लिखन्तु ---</big>
<big>१) उदाहरणानुगुणं सम्बोधनरूपाणि लिखतु ---</big>




Line 192: Line 212:
<big>       भिक्षुकः                -----</big>
<big>       भिक्षुकः                -----</big>


<big>       गिरिशः                 -----</big>
<big>       गिरीशः                 -----</big>


<big>       भास्करः                -----</big>
<big>       भास्करः                -----</big>
Line 234: Line 254:
     
     


     
          

     


==== <big>२) आवरणे दत्तनां शब्दानाम् उचितैः रूपैः रिक्तस्थालानि पूरयत ।</big> ====
==== <big>'''२) आवरणे दत्तानां शब्दानाम् उचितैः रूपैः रिक्तस्थालानि पूरयतु'''</big> ====
<big>यथाः</big>
<big>यथाः</big>
{| class="wikitable"
{| class="wikitable"
Line 253: Line 271:
<big>४. ………. ! अत्र आगच्छतु । (भगिनी)</big>
<big>४. ………. ! अत्र आगच्छतु । (भगिनी)</big>


<big>५. ………. ! कोलाहलं कुरु । (बालकः)</big>
<big>५. ………. ! कोलाहलं मा कुरु । (बालकः)</big>


<big>६. ………. ! श्वः मम गृहम् आगच्छतु । (मित्रम्)</big>
<big>६. ………. ! श्वः मम गृहम् आगच्छतु । (मित्रम्)</big>
Line 267: Line 285:
<big>११. ………. ! श्लोकं वद । (गीता)</big>
<big>११. ………. ! श्लोकं वद । (गीता)</big>


<big>१२. ………. ! उत्तरं वद। (शिष्य़ः)</big>
<big>१२. ………. ! उत्तरं वद। (शिष्यः)</big>


<big>१३. ………. ! किमर्थम् अद्य आगमने विलम्बः ? (लक्ष्मीः)</big>
<big>१३. ………. ! किमर्थम् अद्य आगमने विलम्बः ? (लक्ष्मीः)</big>
Line 283: Line 301:
<big>१९. ………. ! सङ्कोचं मा अनुभवतु । (सखी)</big>
<big>१९. ………. ! सङ्कोचं मा अनुभवतु । (सखी)</big>


<big>२०.  ………. ! शिढ्रम् उत्तिष्ठ । ( वत्सः)</big>
<big>२०.  ………. ! शिघ्रम् उत्तिष्ठ । ( वत्सः)</big>


<big>२१. ………. ! दूरे उपविश्य दूरदर्शनं पश्यतु ।( नलिनी)</big>
<big>२१. ………. ! दूरे उपविश्य दूरदर्शनं पश्यतु ।( नलिनी)</big>
Line 294: Line 312:


<big>२५. ………. ! किमर्थं रोदिति ? ( मालिनी)</big>
<big>२५. ………. ! किमर्थं रोदिति ? ( मालिनी)</big>


'''<big>[https://static.miraheze.org/samskritavyakaranamwiki/a/a2/PAGE_28_PDF.pdf सम्बोधनरूपाणि PDF]</big>'''

'''<big>[https://archive.org/download/spoken-sanskrit-73_202402/028%20-%20SambodhanaRupani.ppsx सम्बोधनरूपाणि PPTX with audio]</big>'''

'''<big>[https://archive.org/download/spoken-sanskrit-73_202402/028%20-%20SambodhanaRupani%20NA.ppsx सम्बोधनरूपाणि PPTX without audio]</big>'''

'''PAGE 28'''

Revision as of 01:42, 22 April 2024


सम्बोधनप्रथमा - एकवचन-रूपाणि ध्यानेन पठन्तु

मोहन ! पाठं पठतु
हरे ! पत्रं यच्छतु
रघो ! शालां गच्छतु
सीते ! उत्तमं गायति भवती
गौरि ! आगच्छतु।
मातः ! किं लिखति भवती?
पुत्र ! पिब
राम ! आगच्छ
राघव ! मा वद
देवदत्त ! चल
पुत्रि ! लिख
गौरि ! उत्तिष्ठ
मोहन ! पठ
श्याम ! पश्य
मदन ! खाद
विजय ! शृणु
नलिनि ! पिब
लते ! आगच्छ


सम्बोधनसमये हे, भोः, अये, अयि, रे इत्यादीनि अव्ययानि अपि कदाचित् प्रयुज्यन्ते । रामः, गौरी, मित्रम् इत्यादीनां सर्वेषां शब्दानां सम्बोधनरूपाणि एकवचने प्रथमाविभक्तितः भिन्नानि भवन्ति।

अधः सम्बोधनरूपाणि प्रथमाविभक्तिरूपतः कथं भिन्नानि भवन्ति इति निर्दिष्टम् अस्ति।


ध्यानेन पठतु

प्रथमा विभक्तिः

एकवचनम्

सम्बोधनरूपम्

एकवचनम्

प्रथमाविभक्तितः भेदः
रामः राम  ! सम्बोधने विसर्गः न दृश्यते ।
हरिः हरे  ! सम्बोधने विसर्गः न दृश्यते ।
गुरुः गुरो  ! सम्बोधने उकारस्य स्थाने ओकारः ।
राजा राजन्  ! सम्बोधने आकारस्य स्थाने अकारः, अनन्तरं नकारः ।
रमा रमे  ! सम्बोधने आकारस्य स्थाने एकारः ।
सुमतिः सुमते  ! सम्बोधने इकारस्य स्थाने एकारः ।
गौरी गौरि सम्बोधने ईकारस्य ह्रस्वः ।
लक्ष्मीः लक्ष्मि  ! सम्बोधने ईकारस्य ह्रस्वः, विसर्गः न दृश्यते । ।
धेनुः धेनो  ! सम्बोधने उकारस्य स्थाने ओकारः, विसर्गः न दृश्यते । ।
पिता पितः सम्बोधने ह्रस्वः अकारः, विसर्गः च ।
माता मातः सम्बोधने ह्रस्वः अकारः, विसर्गः च ।
अम्बा अम्ब  ! सम्बोधने आकारस्य स्थाने अकारः ।
मान्या मान्ये सम्बोधने आकारस्य स्थाने एकारः ।
कर्ता कर्तः सम्बोधने ह्रस्वः अकारः, विसर्गः च ।
मित्रम् मित्र  ! सम्बोधने मकारस्य लोपः।
फलम् फल  ! सम्बोधने मकारस्य लोपः।
पुस्तकम् पुस्तक  ! सम्बोधने मकारस्य लोपः।


सम्बोधनरूपाणाम् अभ्यासः ---

१) उदाहरणानुगुणं सम्बोधनरूपाणि लिखतु ---


       प्रथमा  ए. व.          सम्बोधनप्रथमा ए.व.

उदाः   रामः                    राम !

       बालकः                 -----

       पुत्रः                    -----

       कृष्णः                  -----

       भरतः                  -----

       लक्ष्मणः                -----

       भिक्षुकः                -----

       गिरीशः                 -----

       भास्करः                -----

       गजाननः                -----

       राधा                   राधे !

       सीता                   -----

       रमा                    -----

       माला                   -----

       गीता                   -----

       शीला                  -----

       सुधा                    - --

       बालिका                -----

       ललिता                 -----

       अध्यापिका             -----

       भगिनी                 भगिनि !

       गौरी                    -----

       पार्वती                  -----

       सरस्वती                -----

       सुमती                  -----

       देवी                    -----

       नन्दिनी                 -----

     

          

२) आवरणे दत्तानां शब्दानाम् उचितैः रूपैः रिक्तस्थालानि पूरयतु ।

यथाः

………. ! भवान् कुत्र गच्छति ? (राघवः )

राघव ! भवान् कुत्र गच्छति?

१. ………. ! आगच्छ । (उषा)

२. ………. ! भवान् सेवकम् आह्वयतु । (कृष्णः)

३. ………. ! पाठं पठ । (पुत्री)

४. ………. ! अत्र आगच्छतु । (भगिनी)

५. ………. ! कोलाहलं मा कुरु । (बालकः)

६. ………. ! श्वः मम गृहम् आगच्छतु । (मित्रम्)

७.  ………. ! गृहपाठं लिखतु । (पुत्रः)

८. ………. ! अद्य सायं मम आगमने विलम्बः भवेत् । (अम्बा)

९. ………. ! क्षीरं पिब । (गोपालः )

१०. ………. ! चिन्ता मा करोतु भवती । (नन्दिनी)

११. ………. ! श्लोकं वद । (गीता)

१२. ………. ! उत्तरं वद। (शिष्यः)

१३. ………. ! किमर्थम् अद्य आगमने विलम्बः ? (लक्ष्मीः)

१४. ………. ! जलम् आनय। (सुखदा)।

१५.  ………. ! किं खादसि? (गणेशः)

१६.  ………. ! अद्य किं मधुरं ददाति? (माता)

१७.  ………. ! मा हस । ( मूर्खः)

१८. ………. ! प्रवासार्थं धनं ददातु। (पिता)

१९. ………. ! सङ्कोचं मा अनुभवतु । (सखी)

२०.  ………. ! शिघ्रम् उत्तिष्ठ । ( वत्सः)

२१. ………. ! दूरे उपविश्य दूरदर्शनं पश्यतु ।( नलिनी)

२२. ………. ! किञ्चित् सारं परिवेषयतु । (अम्बा)

२३. ………. ! किमर्थं मौनेन स्थितवती? ( राधा)

२४. ………. ! एतत् पाठयतु । (अध्यापकः)

२५. ………. ! किमर्थं रोदिति ? ( मालिनी)


सम्बोधनरूपाणि PDF

सम्बोधनरूपाणि PPTX with audio

सम्बोधनरूपाणि PPTX without audio

PAGE 28