सरलवाक्यानि प्रश्नाः च

From Samskrita Vyakaranam
Jump to navigation Jump to search
Home

सरलवाक्यानि प्रश्ना: च  

शब्दाः त्रिषु लिंगेषु
पुंलिङ्गशब्दाः- स्त्रीलिङ्गशब्दाः नपुंसकलिङ्गशब्दाः-
१.बालकः १.माला १.व्यजनम्
२.वृद्धः २.बाला २.पुस्तकम्
३.चषकः ३.महिला ३.पात्रम्
४.वृक्षः ४.नदी ४.तोरणम्
५.दण्डः ५.नगरी ५.सङ्गणकम्
६.व्याघ्रः ६.कुञ्चिका ६.छत्रम्
७.ग्रन्थः ७.कर्तरी ७.मन्दिरम्
८.स्यूतः ८.शाला ८.भवनम्
९.आसन्दः ९.वैद्या ९.वनम्
१०.घटः १०.जननी १०.कङ्कणम्

अभ्यासः-०१

सः/सा/तत् पदानि उपयुज्य रिक्तस्थलम् पूरयत-

*पुंलिङ्गशब्दात् पूर्वं सः इति लेखनीयम्-

*स्त्रीलिङ्गशब्दात् पूर्वम् सा इति लेखनीयम्-

*नपुंसकलिङ्गात् पूर्वम् तत् इति लेखनीयम्-

सः वृद्धः सा माला तत् छत्रम्