13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/sma-prayogaH: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/sma-prayogaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 2: Line 2:
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]


=== <big>स्म -प्रयोगः</big> ===
== <big>'''स्म -प्रयोगः'''</big> ==






<big>स्म इति अव्ययम् ।</big>
=== <big>स्म इति अव्ययम् ।</big> ===


<big>वर्तमानकालिकैः धातुरुपेः सह ‘स्म’ पदस्य प्रयोगः भवति चेत् तानि रूपाणि भूतकालिकक्रियाणाम् अर्थं प्रकटयन्ति।</big>
==== <big>वर्तमानकालिकैः धातुरुपैः सह ‘'''स्म'''’ पदस्य प्रयोगः भवति चेत् तानि रूपाणि भूतकालिकक्रियाणाम् अर्थं प्रकटयन्ति।</big> ====
<big>उदाहरणम् ---</big>

<big>उदाः ---</big>


<big>१. पिता शयनं करोति।     --->  पिता शयनं करोति स्म।</big>
<big>१. पिता शयनं करोति।     --->  पिता शयनं करोति स्म।</big>
Line 24: Line 23:
<big>६. धनिकाः दानम् ददति। --->  धनिकाः दानम् ददति स्म।</big>
<big>६. धनिकाः दानम् ददति। --->  धनिकाः दानम् ददति स्म।</big>


<big>८. युयं पिबन्ति ।          --->  युयं पिबन्ति स्म।</big>
<big>८. यूयं पिबन्ति ।          --->  यूयं पिबन्ति स्म।</big>


<big>९. पुष्पाणि विकसन्ति।     ---> पुष्पाणि विकसन्ति स्म।</big>
<big>९. पुष्पाणि विकसन्ति।     ---> पुष्पाणि विकसन्ति स्म।</big>
Line 32: Line 31:




<big>स्म पदस्य प्रयोगेण भूतकालदर्शक क्रियापदस्य परिवर्तन वर्तमानकालधातुरुपे भवति।</big>
=== <big>स्म पदस्य प्रयोगेण भूतकालदर्शक-क्रियापदस्य परिवर्तनं वर्तमानकालधातुरुपे भवति।</big> ===

<big>उदाः ---</big>
<big>उदाः ---</big>


Line 42: Line 40:
<big>३. बालिका अपठत् ।      --->  बालिका पठति स्मः ।</big>
<big>३. बालिका अपठत् ।      --->  बालिका पठति स्मः ।</big>


<big>४. त्वम् अधावत्।          ---> त्वं धावसि स्मः ।</big>
<big>४. त्वम् अधावत्।          ---> त्वं धावसि स्म ।</big>


<big>५. श्यामः अपश्यत् ।      --->  श्यामः पश्यति स्मः ।</big>
<big>५. श्यामः अपश्यत् ।      --->  श्यामः पश्यति स्म ।</big>


<big>६. पर्णानि अपतन्ति।       --->  पर्णानि पतन्ति स्मः।</big>
<big>६. पर्णानि अपतन्ति।       --->  पर्णानि पतन्ति स्म।</big>


<big>७. सिंहाः अगर्जन्त्         --->  सिंहाः गर्जन्ति स्म।</big>
<big>७. सिंहाः अगर्जन्त्         --->  सिंहाः गर्जन्ति स्म।</big>
Line 55: Line 53:


<big>१०. वयम् अक्रीडाम ।     --->  वयं क्रीडामः  स्म।</big>
<big>१०. वयम् अक्रीडाम ।     --->  वयं क्रीडामः  स्म।</big>




=== <big>अभ्यासः</big> ===
=== <big>अभ्यासः</big> ===
<big>चित्रं दॄष्ट्वा कः कः किं करोति स्मः इति लिखतु ---</big>
<big>चित्रं दॄष्ट्वा कः कः किं किं करोति स्म इति लिखतु ---</big>
{| class="wikitable"
{| class="wikitable"
!१.
!१.