13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/tumun-pratyayaH: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/tumun-pratyayaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
 
(12 intermediate revisions by 3 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE:तुमुन् प्रत्ययः}}
{{DISPLAYTITLE:४०. तुमुन् प्रत्ययः}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
=== <big>'''एतत् संभाषणं पठत अवगच्छत च –'''</big> ===
तुमुन् प्रत्ययः


<big>माता – पुत्र ! शीघ्रम् आगच्छतु । बहिः गच्छावः ।</big>
= <big>'''तुमुन् प्रत्ययः'''</big>   =


<big>पुत्रः – किं '''कर्तुम्''' अम्ब ?</big>


<big>माता – आपणं '''गन्तुम्'''।</big>
<big>'''एतत् संभाषणम् पठत अवगच्छत च – [ To be changed]'''</big>


<big>पुत्रः – तात! एतां पुस्तकप्रदर्शिनीम् किमर्थम् आयोजितवन्तः ?</big>
<big>पुत्रः – किं '''क्रेतुम्''' ?</big>


<big>माता – पुस्तकापणे शालापुस्तकानि क्रेतुम्। भवान् अग्रिमे सप्ताहे शालां गच्छति खलु ?</big>
<big>पिता – पुस्तकानां प्रचारं कर्तुं | पुस्तकप्रकाशकाः पुस्तकानि विक्रेतुं , प्रदर्शयितुं च अत्र आगच्छन्ति |</big>


<big>पुत्रः - जनाः पुस्तकानि क्रेतुं आगच्छन्ति किल ?</big>
<big>पुत्रः – किमर्थं शालां गन्तव्यम् अम्ब ?</big>


<big>माता – पाठं '''पठितुम्'''। भवान् बुद्धिमान् '''भवितुम्''' इच्छति खलु ?</big>
<big>पिता – आम् | केचन क्रेतुं , पुनः केचन द्रष्टुम् |  </big>


<big>पुत्रः – बहिः क्रिडासाधनानि किमर्थं सन्ति ?</big>
<big>पुत्रः – आम् अम्ब </big>


<big>माता – देवालयम् अपि गच्छावः।</big>
<big>पिता – जनान् आक्रष्टुम् । अत्र द्रष्टुम् आगताः केचन पातुम् इच्छन्ति, केचन खादितुम् इच्छन्ति । अतः उपाहारशकटानि अपि तत्र सन्ति । </big>


<big>पुत्रः – भगवन्तं '''प्रार्थयितुम्''' ।</big>
<big>पुत्रः – केचन भिक्षुकाः अपि सन्ति, पश्यतु । धनं याचितुम् आगताः ते ।</big>


<big>माता– आम् ।</big>
<big>पिता – आम् । ये दातुम् इच्छन्तु ते यच्छन्ति । चोरयितुम् इच्छन्तः केचन चोराः अपि अत्र भवन्ति । अतः जनान् शान्तिव्यवस्थां च रक्षितुम् अत्र आरक्षकाः सन्ति ।</big>


<big>पुत्रः – तदनन्तरं '''पातुं''' '''खादितुं''' च किमपि क्रीणीवः अम्ब ?</big>


<big>माता– अस्तु वत्स ! तथा एव कुर्वः।</big>


<big>पुत्रः – अद्य सायङ्काले '''क्रीडितुम्''' आगच्छामि इति शिवः उक्तवान् अम्ब ।</big>
<big>'''अवधेयम् ---'''</big>


<big>माता – तावत्पर्यन्तं गृहं '''प्रत्यागन्तुं''' शक्नुवः । इदानीम् आगच्छतु ।</big>
<big>कर्तुम्, विक्रेतुम्, प्रदर्शयितुम्, क्रेतुम्, द्रष्टुम्, पातुम्, याचितुम्, दातुम्, एतेषु शब्देषु “तुमुन्” इति प्रत्ययः योजितः अस्ति | एकस्याः क्रियायाः अपेक्षायाम् इच्छायां वा यदि अन्या काचित् क्रिया भवति तर्हि अपेक्षितक्रियायाः प्रदर्शनाय “तुमुन्” इति प्रत्ययस्य उपयोगः भवति | यथा –</big>




==== <big>'''अवधेयम् ---'''</big> ====


<big>'''कर्तुम्, गन्तुम्, क्रेतुम्, पठितुम्, भवितुम्, प्रार्थयितुम्, पातुम्, खादितुम्, क्रीडितुम्, प्रत्यागन्तुम्''' इति एतेषु शब्देषु “'''तुमुन्'''” इति प्रत्ययः योजितः अस्ति | एकस्याः क्रियायाः अपेक्षायाम् इच्छायां वा यदि अन्या काचित् क्रिया भवति तर्हि अपेक्षितक्रियायाः प्रदर्शनाय “'''तुमुन्'''” इति प्रत्ययस्य उपयोगः भवति | यथा –</big>
<big>रामः चषकं स्वीकरोति | दुग्धम् पिबति | रामः दुग्धं पातुं चषकं स्वीकरोति |</big>



<big>अत्र रामस्य दुग्धपाने इच्छा अस्ति | अतः सः चाषक-स्वीकरणरूपं अन्यां क्रियाम् अपि करोति|</big>
<big>रामः चषकं स्वीकरोति | दुग्धं पिबति | रामः दुग्धं '''पातुं''' चषकं स्वीकरोति |</big>

<big>अत्र रामस्य दुग्धपाने इच्छा अस्ति | अतः सः चाषक-स्वीकरणरूपम् अन्यां क्रियाम् अपि करोति |</big>




Line 43: Line 50:




<big>“रामः पठितुं शालां गच्छति |” एतस्मिन् वाक्ये गच्छति इति क्रिया पठनोद्देशेन अस्ति । अतः पठनम् - उद्धिष्टक्रिया । एवम् उद्दिष्टक्रियायाः “तुमुन्” भवति ।</big>


<big>“रामः पठितुं शालां गच्छति |” - एतस्मिन् वाक्ये गच्छति इति क्रिया पठनोद्देशेन अस्ति । अतः पठनम् - उद्धिष्टक्रिया । एवम् उद्दिष्टक्रियायाः “तुमुन्” भवति ।</big>


===<big>तुमुन्नन्तरूपाणि ---</big>===


=== <big>तुमुन्नन्तरूपाणि ---</big> ===
{| class="wikitable"
{| class="wikitable"
!
!
Line 53: Line 60:
!<big>तुमुन्नन्तरुपम्</big>
!<big>तुमुन्नन्तरुपम्</big>
|-
|-
|१.
|१.
|<big>पतति</big>
|<big>पतति</big>
|<big>पतितुम्</big>
|<big>पतितुम्</big>
|-
|-
|२.
|२.
|<big>हसति</big>
|<big>हसति</big>
|<big>हसितुम्</big>
|<big>हसितुम्</big>
|-
|-
|३.
|३.
|<big>धावति</big>
|<big>धावति</big>
|<big>धावितुम्</big>
|<big>धावितुम्</big>
|-
|-
|४.
|४.
|<big>पठति</big>
|<big>पठति</big>
|<big>पठितुम्</big>
|<big>पठितुम्</big>
|-
|-
|५.
|५.
|<big>भवति</big>
|<big>भवति</big>
|<big>भवितुम्</big>
|<big>भवितुम्</big>
|-
|-
|६.
|६.
|<big>चलति</big>
|<big>चलति</big>
|<big>चलितुम्</big>
|<big>चलितुम्</big>
|-
|-
|७.
|७.
|<big>नयति</big>
|<big>नयति</big>
|<big>नेतुम्</big>
|<big>नेतुम्</big>
Line 85: Line 92:
|<big>लेखितुम्</big>
|<big>लेखितुम्</big>
|-
|-
|९.
|९.
|<big>मिलति</big>
|<big>मिलति</big>
|<big>मेलितुम्</big>
|<big>मेलितुम्</big>
Line 105: Line 112:
|<big>कर्तुम्</big>
|<big>कर्तुम्</big>
|-
|-
|१४.
|१४.
|<big>गॄह्णाति</big>
|<big>गृह्णाति</big>
|<big>ग्रहीतुम्</big>
|<big>ग्रहीतुम्</big>
|-
|-
|१५.
|१५.
|<big>पृच्छति</big>
|<big>पृच्छति</big>
|<big>प्रष्टुम्</big>
|<big>प्रष्टुम्</big>
|-
|-
|१६.
|१६.
|<big>पश्यति</big>
|<big>पश्यति</big>
|<big>द्रष्टुम्</big>
|<big>द्रष्टुम्</big>
|-
|-
|१७.
|१७.
|<big>पिबति</big>
|<big>पिबति</big>
|<big>पातुम्</big>
|<big>पातुम्</big>
|-
|-
|१८.
|१८.
|<big>ददाति</big>
|<big>ददाति</big>
|<big>दातुम्</big>
|<big>दातुम्</big>
|-
|-
|१९.
|१९.
|<big>उत्तिष्ठति</big>
|<big>उत्तिष्ठति</big>
|<big>उत्थातुम्</big>
|<big>उत्थातुम्</big>
|-
|-
|२०.
|२०.
|<big>उपविशति</big>
|<big>उपविशति</big>
|<big>उपवेष्टुम्</big>
|<big>उपवेष्टुम्</big>
|}
|}


=== <big>पठत अवगच्छत च -</big> ===


===<big>पठत अवगच्छत च -</big>===
==== ' इच्छते , शक्नोति च ' प्रयोगे तुमुन् ====
रामनाथः लेखनम् इच्छति। ———> रामनाथः लेखितुम् इच्छति।


====<big>' इच्छति , शक्नोति च ' प्रयोगे तुमुन्</big>====
माला पठनम् इच्छति। ———> माला पठितुम् इच्छति।


<big>रामनाथः लेखनम् इच्छति । ———> रामनाथः लेखितुम् इच्छति ।</big>
राघवः पानम् इच्छति। ———> राघवः पातुम् इच्छति।


<big>माला पठनम् इच्छति । ———> माला पठितुम् इच्छति ।</big>
गीता हसनम् इच्छति। ———> गीता हसितुम् इच्छति।


<big>राघवः पानम् इच्छति । ———> राघवः पातुम् इच्छति ।</big>
रिषभः क्रीडनम् इच्छति। ———> रिषभः क्रीडितुम् इच्छति।


<big>गीता हसनम् इच्छति । ———> गीता हसितुम् इच्छति ।</big>


<big>रिषभः क्रीडनम् इच्छति । ———> रिषभः क्रीडितुम् इच्छति ।</big>
लता (गानम्) गातुं शक्नोति।


<big><br />
राधा ( नर्तनम्) नर्तितुं शक्नोति।
लता (गानम्) गातुं शक्नोति ।</big>


<big>राधा ( नर्तनम्) नर्तितुं शक्नोति ।</big>
बालकः ( धावनम्) धावितुं शक्नोति।


<big>बालकः (धावनम्) धावितुं शक्नोति ।</big>
धनिकः ( दानम्) दातुं शक्नोति।


<big>धनिकः (दानम्) दातुं शक्नोति ।</big>
शिष्यः श्लोकान् (पठनम्) पठितुं शक्नोति।


<big>शिष्यः श्लोकान् (पठनम्) पठितुं शक्नोति ।</big>


=== <big>अभ्यासः</big> ===
<big><br /></big>


===<big>अभ्यासः</big>===


<big><br />'''१) कोष्ठगतशब्दान् तुमुन्नन्तपदेषु परिवर्त्य रिक्तस्थानानि पूरयतु ।'''</big>


==== <big>'''१) कोष्ठगतशब्दान् तुमुन्नन्तपदेषु परिवर्त्य रिक्तस्थानानि पूरयन्तु ।'''</big> ====
<big>१. राजेशः ______ इच्छति (कथनम्)  ।        </big>
<big>१. राजेशः ______ इच्छति (कथनम्)  ।        </big>


Line 174: Line 183:
<big>५. कर्मकारः कर्मं______ इच्छति (करणम्) ।   </big>
<big>५. कर्मकारः कर्मं______ इच्छति (करणम्) ।   </big>


<big>६. अहं '''______''' विद्यालयं गच्छामि । (पठनार्थम्)</big>
<big>६. अहं ______ विद्यालयं गच्छामि । (पठनार्थम्)</big>


<big>७. देवदत्तः ______ गच्छति । (शयनार्थम्)</big>
<big>७. देवदत्तः ______ गच्छति । (शयनार्थम्)</big>
Line 184: Line 193:
<big>९. मूषकः ______ भोजनालयं प्रविशति । (खादनार्थम्)</big>
<big>९. मूषकः ______ भोजनालयं प्रविशति । (खादनार्थम्)</big>


<big>१०. आरक्षकाः ______ द्वारे तिष्ठन्ति । (रक्षनार्थम्)</big>
<big>१०. आरक्षकाः ______ द्वारे तिष्ठन्ति । (रक्षणार्थम्)</big>


<big><br /></big>


===='''<big>२) कोष्ठे दत्तेन धातुना सह तुमुन्-प्रत्ययं योजयित्वा उचितं रूपं रिक्ते स्थाने लिखतु ।</big>'''====

==== '''<big>२) कोष्ठे दत्तेन धातुना सह तुमुन्-प्रत्ययं योजयित्वा उचितं रूपं रिक्ते स्थाने लिखन्तु ।</big>''' ====


<big>१. गोविन्दः तत्र ______ शक्नोति । (स्था)</big>
<big>१. गोविन्दः तत्र ______ शक्नोति । (स्था)</big>
Line 200: Line 209:
<big>५. सर्पः बिलं ______ शक्नोति । (प्रविश्)</big>
<big>५. सर्पः बिलं ______ शक्नोति । (प्रविश्)</big>


<big><br /></big>
==== <big>3) तुमुनान्त परिवर्तनम् अभ्यासः</big> ====

<big>उदाहरणम् अनुसॄत्य परिवर्तनम् करोतु ---</big>
====<big>3) क्त्वान्ते तुमुन्नन्ते च परिवर्तनस्य अभ्यासः -</big> ====

<big>उदाहरणम् अनुसृत्य वाक्यानां परिवर्तनं करोतु ---</big>

{| class="wikitable"
{| class="wikitable"
!
!
!<big>वर्तमानकालः</big>
!<big>वर्तमानकाले</big>
!<big>क्त्वान्त्</big>
!<big>क्त्वान्ते</big>
!<big>तुमुनान्त्</big>
!<big>तुमुन्नन्ते</big>
|-
|-
|उदा.
|<big>उदा.</big>
|<big>पितामही स्नाति पितामही देवम् अर्चति ।</big>
|<big>पितामही स्नाति; पितामही देवम् अर्चति ।</big>
|<big>पितामही स्नानं '''कृत्वा''' देवम् अर्चति ।</big>
|<big>पितामही स्नानं '''कृत्वा''' देवम् अर्चति ।</big>
|<big>पितामही देवम् '''अर्चितुम्''' स्नानं करोति।</big>
|<big>पितामही देवम् '''अर्चितुम्''' स्नानं करोति।</big>
|-
|-
|१.
|<big>१.</big>
|<big>शिशुः दुग्धं पिबति। शिशुः क्रीडति।</big>
|<big>शिशुः दुग्धं पिबति। शिशुः क्रीडति।</big>
|
|
|
|
|-
|-
|२.
|<big>२.</big>
|माता पाकशालाम् गच्छति। माता ओदनं पचति।
|<big>माता पाकशालां गच्छति। माता ओदनं पचति।</big>
|
|
|
|
|-
|-
|३.
|<big>३.</big>
|नर्तकी नॄत्यति। जनान् तोषयति।
|<big>नर्तकी नृत्यति। जनान् तोषयति।</big>
|
|
|
|
|-
|-
|४.
|<big>४.</big>
|रामः विद्यालयं गच्छति। अध्ययनं करोति।
|<big>रामः विद्यालयं गच्छति। अध्ययनं करोति।</big>
|
|
|
|
|-
|-
|५.
|<big>५.</big>
|त्वं मधुरं खादसि। हस्तं प्रक्षालयसि।
|<big>त्वं मधुरं खादसि। हस्तं प्रक्षालयसि।</big>
|
|
|
|
|-
|-
|६.
|<big>६.</big>
|शिष्यः रामायणं पठति। अर्थं वदति।
|<big>शिष्यः रामायणं पठति। अर्थं वदति।</big>
|
|
|
|
|-
|-
|७.
|<big>७.</big>
|माला आपणं गच्छति। शाकानी आनयति।
|<big>माला आपणं गच्छति। शाकानि आनयति।</big>
|
|
|
|
|-
|-
|८.
|<big>८.</big>
|अहं कारयानं चालयामि। कार्य़लयं गच्छामि।
|<big>अहं कारयानं चालयामि। कार्यालयं गच्छामि।</big>
|
|
|
|
|-
|-
|९.
|<big>९.</big>
|वानरः वृक्षे आरोहति। फलं खादति।
|<big>वानरः वृक्षम् आरोहति। फलं खादति।</big>
|
|
|
|
|-
|-
|१०.
|<big>१०.</big>
|भवान् क्रीडति। पदकं प्राप्नोति।
|<big>भवान् क्रीडति। पदकं प्राप्नोति।</big>
|
|
|
|
|}
|}


'''<big>[https://static.miraheze.org/samskritavyakaranamwiki/9/91/PAGE_40_PDF.pdf तुमुन् प्रत्ययः pdf]</big>'''


'''PAGE 40'''

Latest revision as of 20:44, 11 August 2023

Home

एतत् संभाषणं पठत अवगच्छत च –

माता – पुत्र ! शीघ्रम् आगच्छतु । बहिः गच्छावः ।

पुत्रः – किं कर्तुम् अम्ब ?

माता – आपणं गन्तुम्

पुत्रः – किं क्रेतुम् ?

माता – पुस्तकापणे शालापुस्तकानि क्रेतुम्। भवान् अग्रिमे सप्ताहे शालां गच्छति खलु ?

पुत्रः – किमर्थं शालां गन्तव्यम् अम्ब ?

माता – पाठं पठितुम्। भवान् बुद्धिमान् भवितुम् इच्छति खलु ?

पुत्रः – आम् अम्ब ।

माता – देवालयम् अपि गच्छावः।

पुत्रः – भगवन्तं प्रार्थयितुम्

माता– आम् ।

पुत्रः – तदनन्तरं पातुं खादितुं च किमपि क्रीणीवः अम्ब ?

माता– अस्तु वत्स ! तथा एव कुर्वः।

पुत्रः – अद्य सायङ्काले क्रीडितुम् आगच्छामि इति शिवः उक्तवान् अम्ब ।

माता – तावत्पर्यन्तं गृहं प्रत्यागन्तुं शक्नुवः । इदानीम् आगच्छतु ।


अवधेयम् ---

कर्तुम्, गन्तुम्, क्रेतुम्, पठितुम्, भवितुम्, प्रार्थयितुम्, पातुम्, खादितुम्, क्रीडितुम्, प्रत्यागन्तुम् इति एतेषु शब्देषु “तुमुन्” इति प्रत्ययः योजितः अस्ति | एकस्याः क्रियायाः अपेक्षायाम् इच्छायां वा यदि अन्या काचित् क्रिया भवति तर्हि अपेक्षितक्रियायाः प्रदर्शनाय “तुमुन्” इति प्रत्ययस्य उपयोगः भवति | यथा –


रामः चषकं स्वीकरोति | दुग्धं पिबति | रामः दुग्धं पातुं चषकं स्वीकरोति |

अत्र रामस्य दुग्धपाने इच्छा अस्ति | अतः सः चाषक-स्वीकरणरूपम् अन्यां क्रियाम् अपि करोति |


अथवा “किमर्थम्” इति प्रश्नस्य यत् उत्तरं भवति तत्र प्रायः “तुमुन्” इति प्रत्ययस्य उपयोगः भवति |

यथा – रामः किमर्थं चषकं स्वीकरोति ? रामः दुग्धं पातुं चषकं स्वीकरोति |  


“रामः पठितुं शालां गच्छति |” – एतस्मिन् वाक्ये गच्छति इति क्रिया पठनोद्देशेन अस्ति । अतः पठनम् - उद्धिष्टक्रिया । एवम् उद्दिष्टक्रियायाः “तुमुन्” भवति ।


तुमुन्नन्तरूपाणि ---

वर्तमानकालः तुमुन्नन्तरुपम्
१. पतति पतितुम्
२. हसति हसितुम्
३. धावति धावितुम्
४. पठति पठितुम्
५. भवति भवितुम्
६. चलति चलितुम्
७. नयति नेतुम्
८. लिखति लेखितुम्
९. मिलति मेलितुम्
१०. क्रीणाति क्रेतुम्
११. शृणोति श्रोतुम्
१२. नयति नेतुम्
१३. करोति कर्तुम्
१४. गृह्णाति ग्रहीतुम्
१५. पृच्छति प्रष्टुम्
१६. पश्यति द्रष्टुम्
१७. पिबति पातुम्
१८. ददाति दातुम्
१९. उत्तिष्ठति उत्थातुम्
२०. उपविशति उपवेष्टुम्


पठत अवगच्छत च -

' इच्छति , शक्नोति च ' प्रयोगे तुमुन्

रामनाथः लेखनम् इच्छति । ———> रामनाथः लेखितुम् इच्छति ।

माला पठनम् इच्छति । ———> माला पठितुम् इच्छति ।

राघवः पानम् इच्छति । ———> राघवः पातुम् इच्छति ।

गीता हसनम् इच्छति । ———> गीता हसितुम् इच्छति ।

रिषभः क्रीडनम् इच्छति । ———> रिषभः क्रीडितुम् इच्छति ।


लता (गानम्) गातुं शक्नोति ।

राधा ( नर्तनम्) नर्तितुं शक्नोति ।

बालकः (धावनम्) धावितुं शक्नोति ।

धनिकः (दानम्) दातुं शक्नोति ।

शिष्यः श्लोकान् (पठनम्) पठितुं शक्नोति ।


अभ्यासः


१) कोष्ठगतशब्दान् तुमुन्नन्तपदेषु परिवर्त्य रिक्तस्थानानि पूरयतु ।

१. राजेशः ______ इच्छति (कथनम्)  ।        

२. रमेशः ______ इच्छति (गमनम्)  ।  

३. शिशुः  ______ इच्छति (खादनम्) ।     

४. बालकः ______ इच्छति (चलनम्) ।     

५. कर्मकारः कर्मं______ इच्छति (करणम्) ।   

६. अहं ______ विद्यालयं गच्छामि । (पठनार्थम्)

७. देवदत्तः ______ गच्छति । (शयनार्थम्)

७. शिष्याः ______ गच्छन्ति । (वन्दनार्थम्)

८. भक्ताः ______ मन्दिरं गच्छन्ति । (अर्चनार्थम्)

९. मूषकः ______ भोजनालयं प्रविशति । (खादनार्थम्)

१०. आरक्षकाः ______ द्वारे तिष्ठन्ति । (रक्षणार्थम्)


२) कोष्ठे दत्तेन धातुना सह तुमुन्-प्रत्ययं योजयित्वा उचितं रूपं रिक्ते स्थाने लिखतु ।

१. गोविन्दः तत्र ______ शक्नोति । (स्था)

२. बालिका एतत् पुस्तकं ______ शक्नोति ।(पठ्)

३. यूयं गीताम् ______ शक्नुथ । (उपदिश्)

४. वानरः वृक्षम् ______ शक्नोति । (आरुह्)

५. सर्पः बिलं ______ शक्नोति । (प्रविश्)


3) क्त्वान्ते तुमुन्नन्ते च परिवर्तनस्य अभ्यासः -

उदाहरणम् अनुसृत्य वाक्यानां परिवर्तनं करोतु ---

वर्तमानकाले क्त्वान्ते तुमुन्नन्ते
उदा. पितामही स्नाति; पितामही देवम् अर्चति । पितामही स्नानं कृत्वा देवम् अर्चति । पितामही देवम् अर्चितुम् स्नानं करोति।
१. शिशुः दुग्धं पिबति। शिशुः क्रीडति।
२. माता पाकशालां गच्छति। माता ओदनं पचति।
३. नर्तकी नृत्यति। जनान् तोषयति।
४. रामः विद्यालयं गच्छति। अध्ययनं करोति।
५. त्वं मधुरं खादसि। हस्तं प्रक्षालयसि।
६. शिष्यः रामायणं पठति। अर्थं वदति।
७. माला आपणं गच्छति। शाकानि आनयति।
८. अहं कारयानं चालयामि। कार्यालयं गच्छामि।
९. वानरः वृक्षम् आरोहति। फलं खादति।
१०. भवान् क्रीडति। पदकं प्राप्नोति।


तुमुन् प्रत्ययः pdf


PAGE 40