13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/tumun-pratyayaH: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/tumun-pratyayaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 11:
<big>पुत्रः – किं '''क्रेतुम्''' ?</big>
 
<big>माता – पुस्तकापणे शालापुस्तकानि क्रेतुम्। भवान् अग्रिमवासरेअग्रिमे सप्ताहे शालां गच्छति खलु ?</big>
 
<big>पुत्रः – किमर्थं शालां गन्तव्यम्गच्छामि अम्ब ?</big>
 
<big>माता – पाठं '''पठितुम्'''। भवान् बुद्धिमान् '''भवितुम्''' इच्छति खलु ?</big>
Line 21:
<big>माता – देवालयम् अपि गच्छावः।</big>
 
<big>पुत्रः – भगवन्तं '''प्रार्थितुम्प्रार्थयितुम्''' ।</big>
 
<big>माता– आम् ।</big>
Line 36:
==== <big>'''अवधेयम् ---'''</big> ====
 
<big>'''कर्तुंकर्तुम्, गन्तुंगन्तुम्, क्रेतुंक्रेतुम्, पठितुंपठितुम्, भवितुंभवितुम्, प्रार्थितुंप्रार्थयितुम्, पातुंपातुम्, खादितुंखादितुम्, क्रीडितुंक्रीडितुम्, प्रत्यागन्तुम्''' इति एतेषु शब्देषु “'''तुमुन्'''” इति प्रत्ययः योजितः अस्ति | एकस्याः क्रियायाः अपेक्षायाम् इच्छायां वा यदि अन्या काचित् क्रिया भवति तर्हि अपेक्षितक्रियायाः प्रदर्शनाय “'''तुमुन्'''” इति प्रत्ययस्य उपयोगः भवति | यथा –</big>