13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/tumun-pratyayaH: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/tumun-pratyayaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 11: Line 11:
<big>पुत्रः – किं '''क्रेतुम्''' ?</big>
<big>पुत्रः – किं '''क्रेतुम्''' ?</big>


<big>माता – पुस्तकापणे शालापुस्तकानि क्रेतुम्। भवान् अग्रिमवासरे शालां गच्छति खलु ?</big>
<big>माता – पुस्तकापणे शालापुस्तकानि क्रेतुम्। भवान् अग्रिमे सप्ताहे शालां गच्छति खलु ?</big>


<big>पुत्रः – किमर्थं शालां गन्तव्यम् अम्ब ?</big>
<big>पुत्रः – किमर्थं शालां गच्छामि अम्ब ?</big>


<big>माता – पाठं '''पठितुम्'''। भवान् बुद्धिमान् '''भवितुम्''' इच्छति खलु ?</big>
<big>माता – पाठं '''पठितुम्'''। भवान् बुद्धिमान् '''भवितुम्''' इच्छति खलु ?</big>
Line 21: Line 21:
<big>माता – देवालयम् अपि गच्छावः।</big>
<big>माता – देवालयम् अपि गच्छावः।</big>


<big>पुत्रः – भगवन्तं '''प्रार्थितुम्''' ।</big>
<big>पुत्रः – भगवन्तं '''प्रार्थयितुम्''' ।</big>


<big>माता– आम् ।</big>
<big>माता– आम् ।</big>
Line 36: Line 36:
==== <big>'''अवधेयम् ---'''</big> ====
==== <big>'''अवधेयम् ---'''</big> ====


<big>'''कर्तुं, गन्तुं, क्रेतुं, पठितुं, भवितुं, प्रार्थितुं, पातुं, खादितुं, क्रीडितुं, प्रत्यागन्तुम्''' इति एतेषु शब्देषु “'''तुमुन्'''” इति प्रत्ययः योजितः अस्ति | एकस्याः क्रियायाः अपेक्षायाम् इच्छायां वा यदि अन्या काचित् क्रिया भवति तर्हि अपेक्षितक्रियायाः प्रदर्शनाय “'''तुमुन्'''” इति प्रत्ययस्य उपयोगः भवति | यथा –</big>
<big>'''कर्तुम्, गन्तुम्, क्रेतुम्, पठितुम्, भवितुम्, प्रार्थयितुम्, पातुम्, खादितुम्, क्रीडितुम्, प्रत्यागन्तुम्''' इति एतेषु शब्देषु “'''तुमुन्'''” इति प्रत्ययः योजितः अस्ति | एकस्याः क्रियायाः अपेक्षायाम् इच्छायां वा यदि अन्या काचित् क्रिया भवति तर्हि अपेक्षितक्रियायाः प्रदर्शनाय “'''तुमुन्'''” इति प्रत्ययस्य उपयोगः भवति | यथा –</big>