13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/tumun-pratyayaH: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/tumun-pratyayaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 1:
{{DISPLAYTITLE:तुमुन् प्रत्ययः}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
तुमुन् प्रत्ययः
 
= <big>'''तुमुन् प्रत्ययः'''</big>   =
 
=== <big>'''एतत् संभाषणम्संभाषणं पठत अवगच्छत च – [ To be changed]'''</big> ===
 
<big>माता – पुत्र ! शीघ्रम् आगच्छतु। बहिः गच्छावः</big>
 
<big>पुत्रः - किं '''कर्तुम्''' अम्ब ?</big>
 
<big>माता - आपणं '''गन्तुम्'''।</big>
 
<big>पुत्रः - किं '''क्रेतुम्''' ?</big>
 
<big>माता - पुस्तकापणे शालापुस्तकानि क्रेतुम्। भवान् अग्रिम वासरे शालां गच्छति खलु ?</big>
<big>'''एतत् संभाषणम् पठत अवगच्छत च – [ To be changed]'''</big>
 
<big>पुत्रः - किमर्थं शालां गन्तव्यम् अम्ब ?</big>
<big>पुत्रः – तात! एतां पुस्तकप्रदर्शिनीम् किमर्थम् आयोजितवन्तः ?</big>
 
<big>माता - पाठं '''पठितुम्'''। भवान् बुद्धिमान् '''भवितुम्''' इच्छति खलु ?</big>
<big>पिता – पुस्तकानां प्रचारं कर्तुं | पुस्तकप्रकाशकाः पुस्तकानि विक्रेतुं , प्रदर्शयितुं च अत्र आगच्छन्ति |</big>
 
<big>पुत्रः - आम् – जनाः पुस्तकानि क्रेतुं आगच्छन्ति किल ?अम्ब।</big>
 
<big>माता - देवालयम् अपि गच्छावः।</big>
<big>पिता – आम् | केचन क्रेतुं , पुनः केचन द्रष्टुम् |  </big>
 
<big>पुत्रः बहिः क्रिडासाधनानि किमर्थंभगवन्तं सन्ति'''प्रार्थितुम्''' ?</big>
 
<big>माता– आम् ।</big>
<big>पिता – जनान् आक्रष्टुम् । अत्र द्रष्टुम् आगताः केचन पातुम् इच्छन्ति, केचन खादितुम् इच्छन्ति । अतः उपाहारशकटानि अपि तत्र सन्ति । </big>
 
<big>पुत्रः – तदनन्तरं '''पातुं''' '''खादितुं''' च किमपि क्रीणीवः अम्ब ?</big>
<big>पुत्रः – केचन भिक्षुकाः अपि सन्ति, पश्यतु । धनं याचितुम् आगताः ते ।</big>
 
<big>माता– अस्तु वत्स ! तथा एव कुर्वः।</big>
<big>पिता – आम् । ये दातुम् इच्छन्तु ते यच्छन्ति । चोरयितुम् इच्छन्तः केचन चोराः अपि अत्र भवन्ति । अतः जनान् शान्तिव्यवस्थां च रक्षितुम् अत्र आरक्षकाः सन्ति ।</big>
 
<big>पुत्रः – अद्य सायङ्काले '''क्रीडितुम्''' आगच्छामि इति शिवः उक्तवान् अम्ब।</big>
 
<big>माता – तावत्पर्यन्तम् गृहम् '''प्रत्यागन्तुं''' शक्नुवः । इदानीम् आगच्छतु।</big>
 
<big>'''अवधेयम् ---'''</big>
 
==== <big>'''अवधेयम् ---'''</big> ====
<big>'''कर्तुम्, विक्रेतुम्गन्तुम्, प्रदर्शयितुम्क्रेतुम्, क्रेतुम्पठितुम्, द्रष्टुम्भवितुम्, प्रार्थितुम्, पातुम्, याचितुम्खादितुम्, दातुम्क्रीडितुम्, प्रत्यागन्तुम्''' इति एतेषु शब्देषु “तुमुन्”“'''तुमुन्'''” इति प्रत्ययः योजितः अस्ति | एकस्याः क्रियायाः अपेक्षायाम् इच्छायां वा यदि अन्या काचित् क्रिया भवति तर्हि अपेक्षितक्रियायाः प्रदर्शनाय “तुमुन्”“'''तुमुन्'''” इति प्रत्ययस्य उपयोगः भवति | यथा –</big>
 
 
 
<big>रामः चषकं स्वीकरोति | दुग्धम् पिबति | रामः दुग्धं '''पातुं''' चषकं स्वीकरोति |</big>
 
<big>अत्र रामस्य दुग्धपाने इच्छा अस्ति | अतः सः चाषक-स्वीकरणरूपं अन्यां क्रियाम् अपि करोति|</big>
Line 45 ⟶ 54:
 
<big>“रामः पठितुं शालां गच्छति |” - एतस्मिन् वाक्ये गच्छति इति क्रिया पठनोद्देशेन अस्ति । अतः पठनम् - उद्धिष्टक्रिया । एवम् उद्दिष्टक्रियायाः “तुमुन्” भवति ।</big>
 
 
 
Line 133 ⟶ 143:
|<big>उपवेष्टुम्</big>
|}
 
 
 
=== <big>पठत अवगच्छत च -</big> ===
 
==== <big>' इच्छतेइच्छति , शक्नोति च ' प्रयोगे तुमुन्</big> ====
<big>रामनाथः लेखनम् इच्छति। ———> रामनाथः लेखितुम् इच्छति।</big>
 
<big>माला पठनम् इच्छति। ———> माला पठितुम् इच्छति।</big>
 
<big>राघवः पानम् इच्छति। ———> राघवः पातुम् इच्छति।</big>
 
<big>गीता हसनम् इच्छति। ———> गीता हसितुम् इच्छति।</big>
 
<big>रिषभः क्रीडनम् इच्छति। ———> रिषभः क्रीडितुम् इच्छति।</big>
 
<big><br />
लता (गानम्) गातुं शक्नोति।</big>
 
लता<big>राधा (गानम् नर्तनम्) गातुंनर्तितुं शक्नोति।</big>
 
राधा<big>बालकः ( नर्तनम्धावनम्) नर्तितुंधावितुं शक्नोति।</big>
 
बालकः<big>धनिकः ( धावनम्दानम्) धावितुंदातुं शक्नोति।</big>
 
धनिकः<big>शिष्यः (श्लोकान् दानम्(पठनम्) दातुंपठितुं शक्नोति।</big>
 
शिष्यः श्लोकान् (पठनम्) पठितुं शक्नोति।
 
<big><br /></big>
 
=== <big>अभ्यासः</big> ===
 
==== <big><br />'''१) कोष्ठगतशब्दान् तुमुन्नन्तपदेषु परिवर्त्य रिक्तस्थानानि पूरयन्तु ।'''</big> ====
 
 
==== <big>'''१) कोष्ठगतशब्दान् तुमुन्नन्तपदेषु परिवर्त्य रिक्तस्थानानि पूरयन्तु ।'''</big> ====
<big>१. राजेशः ______ इच्छति (कथनम्)  ।        </big>
 
Line 186 ⟶ 198:
<big>१०. आरक्षकाः ______ द्वारे तिष्ठन्ति । (रक्षनार्थम्)</big>
 
<big><br /></big>
 
 
==== '''<big>२) कोष्ठे दत्तेन धातुना सह तुमुन्-प्रत्ययं योजयित्वा उचितं रूपं रिक्ते स्थाने लिखन्तु ।</big>''' ====
 
<big>१. गोविन्दः तत्र ______ शक्नोति । (स्था)</big>
 
Line 200 ⟶ 211:
<big>५. सर्पः बिलं ______ शक्नोति । (प्रविश्)</big>
 
<big><br /></big>
 
 
==== <big>3) तुमुनान्त परिवर्तनम् अभ्यासः</big> ====
Line 210 ⟶ 221:
!<big>तुमुनान्त्</big>
|-
|<big>उदा.</big>
|<big>पितामही स्नाति पितामही देवम् अर्चति ।</big>
|<big>पितामही स्नानं '''कृत्वा''' देवम् अर्चति ।</big>
|<big>पितामही देवम् '''अर्चितुम्''' स्नानं करोति।</big>
|-
|<big>१. </big>
|<big>शिशुः दुग्धं पिबति। शिशुः क्रीडति।</big>
|
|
|-
|<big>२. </big>
|<big>माता पाकशालाम् गच्छति। माता ओदनं पचति।</big>
|
|
|-
|<big>३.</big>
|<big>नर्तकी नॄत्यति। जनान् तोषयति।</big>
|
|
|-
|<big>४.</big>
|<big>रामः विद्यालयं गच्छति। अध्ययनं करोति।</big>
|
|
|-
|<big>५. </big>
|<big>त्वं मधुरं खादसि। हस्तं प्रक्षालयसि।</big>
|
|
|-
|<big>६.</big>
|<big>शिष्यः रामायणं पठति। अर्थं वदति।</big>
|
|
|-
|<big>७. </big>
|<big>माला आपणं गच्छति। शाकानी आनयति।</big>
|
|
|-
|<big>८.</big>
|<big>अहं कारयानं चालयामि। कार्य़लयं गच्छामि।</big>
|
|
|-
|<big>९. </big>
|<big>वानरः वृक्षे आरोहति। फलं खादति।</big>
|
|
|-
|<big>१०. </big>
|<big>भवान् क्रीडति। पदकं प्राप्नोति।</big>
|
|