13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/tumun-pratyayaH: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/tumun-pratyayaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 5: Line 5:
=== <big>'''एतत् संभाषणं पठत अवगच्छत च –'''</big> ===
=== <big>'''एतत् संभाषणं पठत अवगच्छत च –'''</big> ===


<big>माता – पुत्र ! शीघ्रम् आगच्छतु। बहिः गच्छावः</big>
<big>माता – पुत्र ! शीघ्रम् आगच्छतु। बहिः गच्छावः।</big>


<big>पुत्रः - किं '''कर्तुम्''' अम्ब ?</big>
<big>पुत्रः - किं '''कर्तुम्''' अम्ब ?</big>
Line 33: Line 33:
<big>पुत्रः – अद्य सायङ्काले '''क्रीडितुम्''' आगच्छामि इति शिवः उक्तवान् अम्ब।</big>
<big>पुत्रः – अद्य सायङ्काले '''क्रीडितुम्''' आगच्छामि इति शिवः उक्तवान् अम्ब।</big>


<big>माता – तावत्पर्यन्तम् गृहम् '''प्रत्यागन्तुं''' शक्नुवः । इदानीम् आगच्छतु।</big>
<big>माता – तावत्पर्यन्तं गृहं '''प्रत्यागन्तुं''' शक्नुवः । इदानीम् आगच्छतु।</big>