13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/vastUnAM-paricaya: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/vastUnAM-paricaya
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 214: Line 214:
|}
|}
|-
|-
|[[File:Sthalika.jpg|center|frameless|200x200px]]
|[[File:Sthalika.jpg|center|frameless|155x155px]]
{| class="wikitable"
{| class="wikitable"
!स्थालिका
!स्थालिका
Line 226: Line 226:
!कुञ्चिका
!कुञ्चिका
|}
|}
|[[File:Shatika.jpg|center|frameless|301x301px]]
|[[File:Shatika.jpg|center|frameless|187x187px]]
{| class="wikitable"
{| class="wikitable"
!साटिका
!साटिका

Revision as of 11:42, 21 May 2023

वस्तूनां परिचयः

Home

अधोभागे स्थितेषु कोष्टकेषु भिन्ननि वस्तूनि दर्शितानि। तानि परिशीलयतु।

पुंलिङ्ग-पदानि  
व्+ि+द्+य्+आ+ल्+अ+य्+अ+ः
विद्यालयः
स्+य्+ऊ+त्+अ+ः
स्यूतः
च्+अ+ष्+अ+क्+अ+ः
चषकः
प्+अ+र्+व्+अ+त्+अ+ः
पर्वतः
द्+ी+प्+अ+ः
दीपः
स्त्रीलिङ्ग-पदानि  
घटी
जङ्गम-दूरवाणी
लेखनी
कर्तरि
पुष्पाधानी
पादरक्षा (क्षे)
उत्पीठिका
द्विचक्रिका
छुरिका
पेटिका
नपुंसकलिङ्ग-पदानि
उपनेत्रम्
सङ्गणकम्  
द्वारम्
गृहम्
कन्दुकम्
इतोऽपि अन्यानि वस्नतूनि
करदीपः
दण्डदीपः
तालः
मापिका
कारयानम्
व्यजनम्
निधानिका
कङ्कतम्
कपाटिका
आसन्दः
दर्पणम्
घटी
मञ्जः
जवनिका
`
धीर्घपीटिका
`
अवकारिका

``

सम्मारजनि
दर्वी
पादशोधनम्
नलिका
छत्रम्
वातायनम्
पेटिका
पिञ्जः
स्थालिका
अग्निपेटिका
कुञ्चिका
साटिका
सङ्गणकम्  
सङ्गणकम्  
सङ्गणकम्  
सङ्गणकम्  
सङ्गणकम्  
सङ्गणकम्  
सङ्गणकम्  
सङ्गणकम्