13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/vastUnAM-paricaya: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/vastUnAM-paricaya
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 304: Line 304:
|}
|}
|-
|-
|[[File:Mishrakam.jpg|center|frameless|195x195px]]
|[[File:Mishrakam1.jpg|center|frameless|200x200px]]
{| class="wikitable"
{| class="wikitable"
!मिश्रकम्
!मिश्रकम्

Revision as of 02:07, 31 May 2023

वस्तूनां परिचयः

Home

अधोभागे स्थितेषु कोष्टकेषु भिन्ननि वस्तूनि दर्शितानि। तानि परिशीलयतु।

पुंलिङ्ग-पदानि  
विद्यालयः
स्यूतः
चषकः
पर्वतः
दीपः
करदीपः
दण्डदीपः
तालः
आसन्दः
दर्पणः
मञ्चः
पिञ्जः
कटाहः 
धनकोशः  
अग्निचुल्लिः 
अनलचुल्लिः  
हस्तपः (पौ)
मन्थानः  
रज्जुः 
स्त्रीलिङ्ग-पदानि  
घटी
जङ्गम-दूरवाणी
लेखनी
कर्तरी
पुष्पाधानी
पादरक्षा (क्षे)
उत्पीठिका
द्विचक्रिका
छुरिका
पेटिका
मापिका
कपाटिका
स्थालिका
जवनिका
`
धीर्घपीटिका
`
अवकारिका

``

नलिका
अग्निपेटिका
आधानिका
निधानिका
पेटिका
कुञ्चिका
शाटिका
पत्रपेटिका 
अङ्कनी 
सम्मार्जनी
दर्वी
घटी
चालनी
सिक्थवर्तिका
भेण्डी
वेल्लनी 
सूक्ष्मदर्शिनी


नपुंसकलिङ्ग-पदानि
उपनेत्रम्
सङ्गणकम्  
द्वारम्
गृहम्
कन्दुकम्
कारयानम्
व्यजनम्
कङ्कतम्
पादशोधनम्
छत्रम्
वातायनम्
आलुकम्
अर्ध-ऊरुकम्  
कारवेल्लम्  
कूष्माण्डकम्
मिश्रकम्
मूलकम्  
पिष्टपचनम्  
पनसफलम्  
पेषकम् 
रन्ध्रपात्रम्  
शीतकम् 
ऊरुकम्
युतकम्