13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/vastUnAM-paricaya: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/vastUnAM-paricaya
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 2: Line 2:
{{DISPLAYTITLE:वस्तूनां परिचय}}
{{DISPLAYTITLE:वस्तूनां परिचय}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]



=== अधोभागे स्थितेषु कोष्ठकेषु भिन्नानि वस्तूनि दर्शितानि । तानि परिशीलयन्तु। ===
=== अधोभागे स्थितेषु कोष्ठकेषु भिन्नानि वस्तूनि दर्शितानि । तानि परिशीलयन्तु। ===



{| class="wikitable"
{| class="wikitable"
|+
|+
Line 76: Line 80:
|<big>'''दोलः'''</big>
|<big>'''दोलः'''</big>
|}
|}




{| class="wikitable"
{| class="wikitable"

Revision as of 05:23, 29 June 2023

वस्तूनां परिचयः

Home


अधोभागे स्थितेषु कोष्ठकेषु भिन्नानि वस्तूनि दर्शितानि । तानि परिशीलयन्तु।

पुंलिङ्ग-पदानि  
विद्यालयः स्यूतः चषकः पर्वतः दीपः
करदीपः दण्डदीपः तालः आसन्दः दर्पणः
मञ्चः पिञ्जः कटाहः  धनकोशः   अग्निचुल्ली/चुल्लिः 
अनलचुल्ली / चुल्लिः हस्तपः (पौ) मन्थानः हारः (हारौ) दोलः


स्त्रीलिङ्ग-पदानि  
घटी जङ्गम-दूरवाणी लेखनी कर्तरी पुष्पाधानी
पादरक्षा (क्षे) उत्पीठिका द्विचक्रिका छुरिका पेटिका
`
मापिका कपाटिका स्थालिका जवनिका दीर्घपीटिका
`
अवकारिका नलिका अग्निपेटिका आधानिका निधानिका
रज्जुः कुञ्चिका शाटिका पत्रपेटिका  अङ्कनी 
idol
murthih
सम्मार्जनी दर्वी मूर्तिः (मूर्तयः) चालनी सिक्थवर्तिका
भेण्डी वेल्लनी  सूक्ष्मदर्शिनी द्रोणी पाञ्चालिका


नपुंसकलिङ्ग-पदानि
उपनेत्रम् सङ्गणकम्   द्वारम् गृहम् कन्दुकम्
कारयानम् व्यजनम् कङ्कतम् पादशोधनम् छत्रम्
वातायनम् आलुकम् अर्ध-ऊरुकम्   कारवेल्लम्   कूष्माण्डकम्
मिश्रकम् मूलकम्   पिष्टपचनम्   पनसफलम्   पेषकम् 
रन्ध्रपात्रम्   शीतकम्  ऊरुकम् युतकम् नारङ्गफलम्


वस्तूनां परिचयः pdf