13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/viruddhArthakAH-zabdAH: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/viruddhArthakAH-zabdAH
Jump to navigation Jump to search
Content added Content deleted
(Created page with "{{DISPLAYTITLE:विरुद्धार्थकाः शब्दाः}} {| class="wikitable" !Home |} विरुद्धार्थकाः शब्दाः ")
 
No edit summary
 
(12 intermediate revisions by 4 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE:विरुद्धार्थकाः शब्दाः}}
{{DISPLAYTITLE:४३. विरुद्धार्थकाः शब्दाः}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]

== <big>'''विरुद्धार्थकाः शब्दाः'''</big> ==

=== <big>अवधेयम् ---</big> ===
{| class="wikitable"
{| class="wikitable"
|+
![[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]
!<big>'''अ'''</big>
!
!<big>'''ब'''</big>
|-
|[[File:NArikelavRikshaH-N.jpg|frameless|225x225px]]
{| class="wikitable"
!उन्नतः
|}
|
|[[File:AmravRikshaH-N.png|frameless|251x251px]]
{| class="wikitable"
!वामनः
|}
|-
|
|
|
|-
|[[File:PurAtana-N.png|frameless|265x265px]]
{| class="wikitable"
!पुरातनम्
|}
|
|[[File:NUtana_-N.png|frameless|303x303px]]
{| class="wikitable"
!नूतनम्
|}
|-
|
|
|
|-
|[[File:BRihat_-rAjabhavanam-N.jpg|frameless|300x300px]]
{| class="wikitable"
!बृहत्
|}
|
|[[File:Laghu_kuTiraH-N.jpg|frameless|227x227px]]
{| class="wikitable"
!लघु
|}
|-
|
|
|
|-
|[[File:ShItalam_icecream-N.jpg|frameless|345x345px]]
{| class="wikitable"
!शीतलम्
|}
|
|[[File:UShNam-chai.jpg|none|thumb|313x313px]]
{| class="wikitable"
!उष्णम्
|}
|-
|
|
|
|-
|[[File:SthUlaH_2.png|frameless|258x258px]]
{| class="wikitable"
!स्थूलः
|}
|
|[[File:KRisha_manuShyah-N.jpg|frameless|259x259px]]
{| class="wikitable"
!कृशः
|}
|-
|
|
|
|-
|[[File:Adhikam-jalam_-N.png|frameless|344x344px]]
{| class="wikitable"
!अधिकम्
|}
|
|[[File:KiNychit_jalam_1-_N.png|frameless]]
{| class="wikitable"
!किञ्चित्
|}
|-
|
|
|
|-
|[[File:DIrgha-1.jpg|none|thumb|445x445px]]
{| class="wikitable"
!दीर्घः
|}
|
|[[File:Hrasva.jpg|none|thumb|419x419px]]
{| class="wikitable"
!ह्रस्वः
|}
|}
|}

विरुद्धार्थकाः शब्दाः
=== <big>'''अभ्यासः'''</big> ===

==== <big>अधस्तनवाक्येषु स्थितानि रिक्तस्थलानि उचितैः विरुद्धार्थकशब्दैः पूरयतु -</big> ====


<big>१. नारिकेलवृक्षः ……………… अस्ति । आम्रवृक्षः ------------------------ अस्ति ।</big>

<big><br />
२. राजभवनम् --------------- अस्ति । कृषकस्य गृहम् ------------ अस्ति ।</big>

<big><br />
३. (अ) कारयानं --------------- अस्ति । (ब) कारयानं ---------------- अस्ति</big>

<big><br />
४. राजेशः ---------------- अस्ति । अनिलः ---------------- अस्ति ।</big>

<big><br />
५. पयोहिमम्--------------- अस्ति । चायम् --------------- अस्ति ।</big>

<big><br />
६. (अ) कूप्याः जलम् ---------------- अस्ति । (ब) कूप्याः जलम् ---------------- अस्ति ।</big>

<big><br />
७. मापिका ---------------- अस्ति । लेखनी ---------------- अस्ति ।</big>


<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/8/8d/PAGE_43_PDF.pdf विरुद्धार्थकाः शब्दाः pdf]'''</big>


'''PAGE 43'''

Latest revision as of 03:51, 10 August 2023

Home

विरुद्धार्थकाः शब्दाः

अवधेयम् ---

उन्नतः
वामनः
पुरातनम्
नूतनम्
बृहत्
लघु
शीतलम्
उष्णम्
स्थूलः
कृशः
अधिकम्
किञ्चित्
दीर्घः
ह्रस्वः

अभ्यासः

अधस्तनवाक्येषु स्थितानि रिक्तस्थलानि उचितैः विरुद्धार्थकशब्दैः पूरयतु -

१. नारिकेलवृक्षः ……………… अस्ति । आम्रवृक्षः ------------------------ अस्ति ।


२. राजभवनम् --------------- अस्ति । कृषकस्य गृहम् ------------ अस्ति ।


३. (अ) कारयानं --------------- अस्ति । (ब) कारयानं ---------------- अस्ति


४. राजेशः ---------------- अस्ति । अनिलः ---------------- अस्ति ।


५. पयोहिमम्--------------- अस्ति । चायम् --------------- अस्ति ।


६. (अ) कूप्याः जलम् ---------------- अस्ति । (ब) कूप्याः जलम् ---------------- अस्ति ।


७. मापिका ---------------- अस्ति । लेखनी ---------------- अस्ति ।


विरुद्धार्थकाः शब्दाः pdf


PAGE 43