४३. विरुद्धार्थकाः शब्दाः

From Samskrita Vyakaranam
< 13 - भाषित-संस्कृतम्‌‎ | Introductory-Sanskrit-lessons13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/viruddhArthakAH-zabdAH
Jump to navigation Jump to search

विरुद्धार्थकाः शब्दाः

अवधेयम् ---

NArikelavRikshaH-N.jpg
उन्नतः
AmravRikshaH-N.png
वामनः
PurAtana-N.png
पुरातनम्
NUtana -N.png
नूतनम्
BRihat -rAjabhavanam-N.jpg
बृहत्
Laghu kuTiraH-N.jpg
लघु
ShItalam icecream-N.jpg
शीतलम्
UShNam-chai.jpg
उष्णम्
SthUlaH 2.png
स्थूलः
KRisha manuShyah-N.jpg
कृशः
Adhikam-jalam -N.png
अधिकम्
KiNychit jalam 1- N.png
किञ्चित्
DIrgha-1.jpg
दीर्घः
Hrasva.jpg
ह्रस्वः

अभ्यासः

अधस्तनवाक्येषु स्थितानि रिक्तस्थलानि उचितैः विरुद्धार्थकशब्दैः पूरयतु -

१. नारिकेलवृक्षः ……………… अस्ति । आम्रवृक्षः ------------------------ अस्ति ।


२. राजभवनम् --------------- अस्ति । कृषकस्य गृहम् ------------ अस्ति ।


३. (अ) कारयानं --------------- अस्ति । (ब) कारयानं ---------------- अस्ति


४. राजेशः ---------------- अस्ति । अनिलः ---------------- अस्ति ।


५. पयोहिमम्--------------- अस्ति । चायम् --------------- अस्ति ।


६. (अ) कूप्याः जलम् ---------------- अस्ति । (ब) कूप्याः जलम् ---------------- अस्ति ।


७. मापिका ---------------- अस्ति । लेखनी ---------------- अस्ति ।


विरुद्धार्थकाः शब्दाः pdf


PAGE 43