13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/viruddhArthakAH-zabdAH: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/viruddhArthakAH-zabdAH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
 
Line 130: Line 130:
<big><br />
<big><br />
७. मापिका ---------------- अस्ति । लेखनी ---------------- अस्ति ।</big>
७. मापिका ---------------- अस्ति । लेखनी ---------------- अस्ति ।</big>


<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/8/8d/PAGE_43_PDF.pdf विरुद्धार्थकाः शब्दाः pdf]'''</big>



'''PAGE 43'''
'''PAGE 43'''

Latest revision as of 03:51, 10 August 2023

Home

विरुद्धार्थकाः शब्दाः

अवधेयम् ---

उन्नतः
वामनः
पुरातनम्
नूतनम्
बृहत्
लघु
शीतलम्
उष्णम्
स्थूलः
कृशः
अधिकम्
किञ्चित्
दीर्घः
ह्रस्वः

अभ्यासः

अधस्तनवाक्येषु स्थितानि रिक्तस्थलानि उचितैः विरुद्धार्थकशब्दैः पूरयतु -

१. नारिकेलवृक्षः ……………… अस्ति । आम्रवृक्षः ------------------------ अस्ति ।


२. राजभवनम् --------------- अस्ति । कृषकस्य गृहम् ------------ अस्ति ।


३. (अ) कारयानं --------------- अस्ति । (ब) कारयानं ---------------- अस्ति


४. राजेशः ---------------- अस्ति । अनिलः ---------------- अस्ति ।


५. पयोहिमम्--------------- अस्ति । चायम् --------------- अस्ति ।


६. (अ) कूप्याः जलम् ---------------- अस्ति । (ब) कूप्याः जलम् ---------------- अस्ति ।


७. मापिका ---------------- अस्ति । लेखनी ---------------- अस्ति ।


विरुद्धार्थकाः शब्दाः pdf


PAGE 43