13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/viruddhArthakAH-zabdAH: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/viruddhArthakAH-zabdAH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 1: Line 1:
{{DISPLAYTITLE:विरुद्धार्थकाः शब्दाः}}
{{DISPLAYTITLE:४३. विरुद्धार्थकाः शब्दाः}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]


Line 98: Line 98:
<big><br />
<big><br />
७. मापिका ---------------- अस्ति । लेखनी ---------------- अस्ति ।</big>
७. मापिका ---------------- अस्ति । लेखनी ---------------- अस्ति ।</big>

'''PAGE 43'''

Revision as of 11:12, 8 July 2023

Home

विरुद्धार्थकाः शब्दाः

अवधेयम् ---

उन्नतः
वामनः
पुरातनम्
नूतनम्
बृहत्
लघु
शीतलम्
उष्णम्
स्थूलः
कृशः
अधिकम्
किञ्चित्
दीर्घः
ह्रस्वः

अभ्यासः

अधस्तनवाक्येषु स्थितानि रिक्तस्थलानि उचितैः विरुद्धार्थकशब्दैः पूरयतु -

१. नारिकेलवृक्षः ……………… अस्ति । आम्रवृक्षः ------------------------ अस्ति ।


२. राजभवनम् --------------- अस्ति । कृषकस्य गृहम् ------------ अस्ति ।


३. (अ) कारयानं --------------- अस्ति । (ब) कारयानं ---------------- अस्ति


४. राजेशः ---------------- अस्ति । अनिलः ---------------- अस्ति ।


५. पयोहिमम्--------------- अस्ति । चायम् --------------- अस्ति ।


६. (अ) कूप्याः जलम् ---------------- अस्ति । (ब) कूप्याः जलम् ---------------- अस्ति ।


७. मापिका ---------------- अस्ति । लेखनी ---------------- अस्ति ।

PAGE 43