13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yAvat-tAvat: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yAvat-tAvat
Jump to navigation Jump to search
Content added Content deleted
No edit summary
Line 4: Line 4:
== <big>'''यावत् तावत्'''  </big> ==
== <big>'''यावत् तावत्'''  </big> ==


# <big>यावत् आहारं भीमः खादति तावत् नकुलः न खादति।</big>
# <big>यावत् शैत्यं नागपुरे अस्ति तावत् कोचिने नास्ति।</big>
# <big>एवमेव सर्वे स्वीय स्तरे यावत् शक्यते तावत् गृहपाठं कुर्वन्तु।</big>
# <big>सः यावत् सरलतया कण्ठस्थीकरणं करोति तावत् मम कृते न शक्यम्।</big>
# <big>बहुषु जनपदेषु तापमानं यावत् पर्यन्तं सहमानम् आसीत् तावत् पर्यन्तं ग्रामीणाः उत्साहेन कृषिकार्ये मग्नाः आसन्।</big>
# <big>मुहुर्मुहुः अवलेहं न स्पृशति चेत् सः दीर्घकालं यावत् स्थास्यति।</big>


<big>यावत् आहारं भीमः खादति तावत् नकुलः न खादति।</big>


remarks by a reviewer: these sentences are complicated for beginners.
<big>यावत् शैत्यं नागपुरे अस्ति तावत् कोचिने नास्ति।</big>


# <big>कदलीगुच्छं लम्बयित्वा स्थापनेन कदल्यः पञ्चतः षडदिनानि यावत् विकृतित्वं न लभन्ते।</big>
<big>एवमेव सर्वे स्वीय स्तरे यावत् शक्यते तावत् गृहपाठं कुर्वन्तु।</big>
# <big>अनुमानतः सर्वेषु जनपदेषु मध्यमं यावत् वृष्टिः अभिलेखिताः।</big>

# <big>दिसम्बरमासस्य त्रिंशत्-दिनात् मार्च मासस्य दिनत्रयं यावत् वृष्टिः भवितुं न</big> <big>शक्यते।</big>
<big>सः यावत् सरलतया कण्ठस्थीकरणं करोति तावत् मम कृते न शक्यम्।</big>

<big>बहुषु जनपदेषु तापमानं यावत् पर्यन्तं सहमानम् आसीत् तावत् पर्यन्तं ग्रामीणाः उत्साहेन कृषिकार्ये मग्नाः आसन्।</big>

<big>मुहुर्मुहुः अवलेहं न स्पृशति चेत् सः दीर्घकालं यावत् स्थास्यति।</big>

<big>कदलीगुच्छं लम्बयित्वा स्थापनेन कदल्यः पञ्चतः षडदिनानि यावत् विकृतित्वं न लभन्ते।</big>

<big>अनुमानतः सर्वेषु जनपदेषु मध्यमं यावत् वृष्टिः अभिलेखिताः।</big>

<big>दिसम्बरमासस्य त्रिंशत्-दिनात् मार्च मासस्य दिनत्रयं यावत् वृष्टिः भवितुं न</big>

<big>शक्यते।</big>

Revision as of 00:43, 6 July 2023

Home

यावत् तावत्  

  1. यावत् आहारं भीमः खादति तावत् नकुलः न खादति।
  2. यावत् शैत्यं नागपुरे अस्ति तावत् कोचिने नास्ति।
  3. एवमेव सर्वे स्वीय स्तरे यावत् शक्यते तावत् गृहपाठं कुर्वन्तु।
  4. सः यावत् सरलतया कण्ठस्थीकरणं करोति तावत् मम कृते न शक्यम्।
  5. बहुषु जनपदेषु तापमानं यावत् पर्यन्तं सहमानम् आसीत् तावत् पर्यन्तं ग्रामीणाः उत्साहेन कृषिकार्ये मग्नाः आसन्।
  6. मुहुर्मुहुः अवलेहं न स्पृशति चेत् सः दीर्घकालं यावत् स्थास्यति।


remarks by a reviewer: these sentences are complicated for beginners.

  1. कदलीगुच्छं लम्बयित्वा स्थापनेन कदल्यः पञ्चतः षडदिनानि यावत् विकृतित्वं न लभन्ते।
  2. अनुमानतः सर्वेषु जनपदेषु मध्यमं यावत् वृष्टिः अभिलेखिताः।
  3. दिसम्बरमासस्य त्रिंशत्-दिनात् मार्च मासस्य दिनत्रयं यावत् वृष्टिः भवितुं न शक्यते।