13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yAvat-tAvat: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yAvat-tAvat
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 1: Line 1:
{{DISPLAYTITLE:यावत् - तावत्}}
{{DISPLAYTITLE:यावत् - तावत्}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
यावत् - तावत्


===<big>यावत् तावत्  </big>===
== <big>'''यावत् तावत्'''  </big> ==

<big>यावत् अधिकं भीमः खादति तावत् नकूलः न खादति।</big>

<big>यावत् आहारं भीमः खादति तावत् नकुलः न खादति।</big>


<big>यावत् शैत्यं नागपुरे अस्ति तावत् कोचिने नास्ति।</big>
<big>यावत् शैत्यं नागपुरे अस्ति तावत् कोचिने नास्ति।</big>
Line 10: Line 11:
<big>एवमेव सर्वे स्वीय स्तरे यावत् शक्यते तावत् गृहपाठं कुर्वन्तु।</big>
<big>एवमेव सर्वे स्वीय स्तरे यावत् शक्यते तावत् गृहपाठं कुर्वन्तु।</big>


<big>सः यावत् सरलतया कण्ठस्थिकरणं करोति तावत् मम कृते न शक्यम्।</big>
<big>सः यावत् सरलतया कण्ठस्थीकरणं करोति तावत् मम कृते न शक्यम्।</big>


<big>बहुषु जनपदेषु यावत् तापमानं सामान्य: आसीत् तावत् पर्यन्तं ग्रामीणाः उत्साहेन कृषिकार्ये मग्नाः आसन्।</big>
<big>बहुषु जनपदेषु तापमानं यावत् पर्यन्तं सहमानम् आसीत् तावत् पर्यन्तं ग्रामीणाः उत्साहेन कृषिकार्ये मग्नाः आसन्।</big>


<big>मुहुर्मुहु: अवलेहःस्पृशेत् चेत् सः दीर्घकालं यावत् स्थास्यति।</big>
<big>मुहुर्मुहुः अवलेहंस्पृशति चेत् सः दीर्घकालं यावत् स्थास्यति।</big>


<big>कदलीगुच्छं लम्बयित्वा स्थापनेन कदल्यः पञ्चतः षडदिनानि यावत् विकृतित्वं न लभन्ते।</big>
<big>कदलीगुच्छं लम्बयित्वा स्थापनेन कदल्यः पञ्चतः षडदिनानि यावत् विकृतित्वं न लभन्ते।</big>


<big>अनुमानतः सर्वेषु जनपदेषु मध्यमं यावत् वृष्टि: अभिलेखिता:।</big>
<big>अनुमानतः सर्वेषु जनपदेषु मध्यमं यावत् वृष्टिः अभिलेखिताः।</big>


<big>दिसम्बरमासस्य त्रिंशत्-दिनात् मार्च मासस्य दिनत्रयं यावत् वृष्टि: भवितुं न</big>
<big>दिसम्बरमासस्य त्रिंशत्-दिनात् मार्च मासस्य दिनत्रयं यावत् वृष्टिः भवितुं न</big>


<big>शक्यते।</big>
<big>शक्यते।</big>

Revision as of 03:26, 20 June 2023

Home

यावत् तावत्  

यावत् आहारं भीमः खादति तावत् नकुलः न खादति।

यावत् शैत्यं नागपुरे अस्ति तावत् कोचिने नास्ति।

एवमेव सर्वे स्वीय स्तरे यावत् शक्यते तावत् गृहपाठं कुर्वन्तु।

सः यावत् सरलतया कण्ठस्थीकरणं करोति तावत् मम कृते न शक्यम्।

बहुषु जनपदेषु तापमानं यावत् पर्यन्तं सहमानम् आसीत् तावत् पर्यन्तं ग्रामीणाः उत्साहेन कृषिकार्ये मग्नाः आसन्।

मुहुर्मुहुः अवलेहं न स्पृशति चेत् सः दीर्घकालं यावत् स्थास्यति।

कदलीगुच्छं लम्बयित्वा स्थापनेन कदल्यः पञ्चतः षडदिनानि यावत् विकृतित्वं न लभन्ते।

अनुमानतः सर्वेषु जनपदेषु मध्यमं यावत् वृष्टिः अभिलेखिताः।

दिसम्बरमासस्य त्रिंशत्-दिनात् मार्च मासस्य दिनत्रयं यावत् वृष्टिः भवितुं न

शक्यते।