13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yadi-tarhi: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yadi-tarhi
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 1: Line 1:
{{DISPLAYTITLE:यदि - तर्हि}}
{{DISPLAYTITLE:यदि - तर्हि}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
<big>यदि - तर्हि</big>


=== <big>'''यदि - तर्हि'''</big> ===
== <big>'''यदि - तर्हि'''</big> ==






<big>यदि, तर्हि इति अव्ययानि।</big>
=== <big>यदि, तर्हि इति अव्ययपदानि।</big> ===
<big>यदि means if , तर्हि means then.</big>


==== <big>ध्यानेन पठतु अवगच्छतु </big> ====
<big>यदि means if , तर्हि means then.</big>
<big>यदि परिक्षा भवति तर्हि छात्राः पठन्ति।</big>

<big>ध्यानेन पठतु, अवगच्छतु ---</big>

<big>यदि परिक्षा भवति तर्हि छात्रः पठति।</big>


<big>यदि जलम् अस्ति तर्हि माता वस्त्रम् प्रक्षालयति।</big>
<big>यदि जलम् अस्ति तर्हि माता वस्त्रम् प्रक्षालयति।</big>


<big>यदि आसन्दः अस्ति, तर्हि याचकः उपविशति।</big>
<big>यदि आसन्दः अस्ति, तर्हि सः उपविशति।</big>


<big>यदि वृष्टिः अस्ति तर्हि बालकः विद्यालयम् न गच्छति।</big>
<big>यदि वृष्टिः भवति तर्हि बालकः विद्यालयम् न गच्छति।</big>


<big>यदि पिता तर्जयति तर्हि पुत्रं पठति ।</big>
<big>यदि पिता तर्जयति तर्हि पुत्रः पठति ।</big>




=== <big>अभ्यासः</big> ===
=== <big>अभ्यासः</big> ===
<big>१. अधो भागे उदाहरणं पश्यतु। अत्र वाक्यद्वयं लिखितं अस्ति। “'''यदि-तर्हि”''' इति योजयित्वा एकं वाक्यं कृतमस्ति । तथा एव अन्यानि वाक्यानि लिखतु।</big>
<big>१. अधो भागे उदाहरणं पश्यतु। अत्र वाक्यद्वयं लिखितं अस्ति। “'''यदि-तर्हि”''' इति योजयित्वा तयोः एकं वाक्यं रचितमस्ति। तथा एव अन्यानि वाक्यानि लिखतु।</big>


<big>यथा –</big>
<big>यथा –</big>
Line 54: Line 51:


=== <big>अभ्यासः </big> ===
=== <big>अभ्यासः </big> ===
<big>२. अधः शब्दद्वयं निर्दिष्टम् अस्ति | पूर्वार्धे प्रथमशब्दम् , उत्तरार्धे द्वितीयशब्दं च प्रयुज्य “यदि - तर्हि” युक्तानि लिखन्तु |</big>
<big>२. अधः शब्दद्वयं निर्दिष्टम् अस्ति | पूर्वार्धे प्रथमशब्दम् , उत्तरार्धे द्वितीयशब्दं च प्रयुज्य “यदि - तर्हि” युक्तानि वाक्यानि लिखन्तु |</big>


<big>उदा-     निद्रा- शयनम् </big>
<big>उदा-    </big>


<big>निद्रा- शयनम् </big>
<big>               यदि निद्रा आगच्छति तर्हि शयनं करोतु |</big>

<big>'''यदि''' निद्रा आगच्छति '''तर्हि''' शयनं करोतु |</big>


<big>1.ज्वर: - औषधाम् </big>
<big>1.ज्वर: - औषधाम् </big>


<big>…… ……अस्ति …… …… आवश्यकं।</big>
<big>…………अस्ति ……….  ………. ……….. ………..|</big>


<big> 2. बुभुक्षा - भोजनम् </big>
<big> 2. बुभुक्षा - भोजनम् </big>

<big>…… ……अस्ति …… …… आवश्यकं।</big>


<big>3.पिपासा - जलम् </big>
<big>3.पिपासा - जलम् </big>

<big>…… ……अस्ति …… …… आवश्यकं।</big>


<big>4. दृष्टिदोषः - उपनेत्रम् </big>
<big>4. दृष्टिदोषः - उपनेत्रम् </big>

<big>…… ……अस्ति …… …… आवश्यकं।</big>


<big>5. धनम् - उद्योगः </big>
<big>5. धनम् - उद्योगः </big>


<big>…… …… अपेक्षितम् …… …… आवश्यकं।</big>
<big>…………… आवश्यकं …….. ……… …………… ………|</big>


<big>6. शान्तिः - आश्रमः </big>
<big>6. शान्तिः - सत्सङ्गः</big>


<big>…… ……अपेक्षितम् …… …… आवश्यकं।</big>
<big>7. क्षीरम्  - क्षीरकेन्द्रम् </big>

<big>7. क्षीरम्  - धेनुः</big>

<big>…… ……अपेक्षितम् …… …… आवश्यकं।</big>


<big>8. कार्यसिद्धिः  -  परिश्रमः </big>
<big>8. कार्यसिद्धिः  -  परिश्रमः </big>


<big>…… ……अपेक्षितम् …… …… आवश्यकं।</big>
<big>9. चाकलेकः  -    आपणः </big>

<big>9. चाकलेकः  -  धनम्</big>

<big>…… ……अपेक्षितम् …… …… आवश्यकं।</big>

<big>10. तृप्तिः  -  समाजसेवा </big>


<big>…… ……अपेक्षितम् …… …… आवश्यकं।</big>
<big>10. तृप्तिः  -  समाजसेवा </big>






=== <big>अभ्यासः </big> ===
=== <big>अभ्यासः </big> ===
<big>३. समीरः शय्यादिवस्त्राणि भातकार्थं ददाति | भाटकविवरणम् तु-</big>
<big>३. समीरः शय्यादिवस्त्राणि भाटकार्थं ददाति | भाटकविवरणं अधोभागे दत्तमस्ति</big>
{| class="wikitable"
{| class="wikitable"
|<big>वस्तुनाम </big>
|<big>वस्तुनाम </big>
Line 96: Line 112:
|<big>शय्या </big>
|<big>शय्या </big>
|<big>४.००</big>
|<big>४.००</big>
|<big>७.00</big>
|<big>७.००</big>
|<big>१०.००</big>
|<big>१०.००</big>
|-
|-
Line 109: Line 125:
|<big>५.००</big>
|<big>५.००</big>
|-
|-
|<big>आच्चादकम् </big>
|<big>आच्छादकम् </big>
|<big>१.००</big>
|<big>१.००</big>
|<big>२.००</big>
|<big>२.००</big>
Line 115: Line 131:
|}
|}


<big>उपरितनविवरणस्य आधारेण किम् वस्तु कति दिनानि नीतम् चेत् कियत् दातव्यम् इति “यदि-तर्हि” युक्तेन वाक्येन लिखन्तु।</big>



<big>उदा- यदि शय्या एकम् दिनम् नीयते तर्हि भातटकम् चत्वारि रूप्यकाणि । </big>
==== <big>उपरितनविवरणस्य आधारेण किम् वस्तु कति दिनानि नीतम् चेत् कियत् मूल्यं दातव्यम् इति “यदि-तर्हि” इति उपयुज्य लिखन्तु।</big> ====
<big>उदा- '''यदि''' शय्या एकम् दिनम् नीयते '''तर्हि''' भाटकम् चत्वारि रूप्यकाणि । </big>


<big>1.  …………शय्या  दिनद्वयम् नीयते ……….भाटकम् ……… ………. ।</big>
<big>1.  …………शय्या  दिनद्वयम् नीयते ……….भाटकम् ……… ………. ।</big>

Revision as of 03:12, 18 June 2023

Home

यदि - तर्हि

यदि, तर्हि इति अव्ययपदानि।

यदि means if , तर्हि means then.

ध्यानेन पठतु अवगच्छतु च

यदि परिक्षा भवति तर्हि छात्राः पठन्ति।

यदि जलम् अस्ति तर्हि माता वस्त्रम् प्रक्षालयति।

यदि आसन्दः अस्ति, तर्हि सः उपविशति।

यदि वृष्टिः भवति तर्हि बालकः विद्यालयम् न गच्छति।

यदि पिता तर्जयति तर्हि पुत्रः पठति ।


अभ्यासः

१. अधो भागे उदाहरणं पश्यतु। अत्र वाक्यद्वयं लिखितं अस्ति। “यदि-तर्हि” इति योजयित्वा तयोः एकं वाक्यं रचितमस्ति। तथा एव अन्यानि वाक्यानि लिखतु।

यथा –

1.   पुष्पाणि सन्ति। माला भवति। 

यदि पुष्पाणि सन्ति तर्हि माला भवति।

2.  आम्रफलानि पक्वानि सन्ति। अहं क्रीणामि।

3.  पिता कन्दुकम् आनयति। बालकाः क्रीडन्ति।

4. अभ्यासः सम्यक् भवति। छात्राः उत्तीर्णाः भवन्ति।

5. संस्कृतम् पठन्ति। बहु लाभः भवति।

6. विद्युत् अस्ति। दिपः ज्वलति।

7. सैनिकाः सन्ति। देशस्य रक्षणं भवति।

8. भवान् औषधं पिबति। स्वस्ठः भवति।

9. लोकयानं वेगेन न गच्छति। समये तत्र न प्राप्नुमः।

10. श्वः विरामः भवति। चलनचित्रमन्दिरं गमिष्यामः।


अभ्यासः 

२. अधः शब्दद्वयं निर्दिष्टम् अस्ति | पूर्वार्धे प्रथमशब्दम् , उत्तरार्धे द्वितीयशब्दं च प्रयुज्य “यदि - तर्हि” युक्तानि वाक्यानि लिखन्तु |

उदा-     

निद्रा- शयनम् 

यदि निद्रा आगच्छति तर्हि शयनं करोतु |

1.ज्वर: - औषधाम् 

…… ……अस्ति …… …… आवश्यकं।

 2. बुभुक्षा - भोजनम् 

…… ……अस्ति …… …… आवश्यकं।

3.पिपासा - जलम् 

…… ……अस्ति …… …… आवश्यकं।

4. दृष्टिदोषः - उपनेत्रम् 

…… ……अस्ति …… …… आवश्यकं।

5. धनम् - उद्योगः 

…… …… अपेक्षितम् …… …… आवश्यकं।

6. शान्तिः - सत्सङ्गः

…… ……अपेक्षितम् …… …… आवश्यकं।

7. क्षीरम्  - धेनुः

…… ……अपेक्षितम् …… …… आवश्यकं।

8. कार्यसिद्धिः  -  परिश्रमः 

…… ……अपेक्षितम् …… …… आवश्यकं।

9. चाकलेकः  -  धनम्

…… ……अपेक्षितम् …… …… आवश्यकं।

10. तृप्तिः  -  समाजसेवा 

…… ……अपेक्षितम् …… …… आवश्यकं।



अभ्यासः 

३. समीरः शय्यादिवस्त्राणि भाटकार्थं ददाति | भाटकविवरणं अधोभागे दत्तमस्ति

वस्तुनाम  एकदिनस्य  दिनद्वयस्य  दिनत्रयस्य 
शय्या  ४.०० ७.०० १०.००
वस्त्रकटः  ५.०० ९.०० १२.००
उपधानम्  २.०० ४.०० ५.००
आच्छादकम्  १.०० २.०० ३.००


उपरितनविवरणस्य आधारेण किम् वस्तु कति दिनानि नीतम् चेत् कियत् मूल्यं दातव्यम् इति “यदि-तर्हि” इति उपयुज्य लिखन्तु।

उदा- यदि शय्या एकम् दिनम् नीयते तर्हि भाटकम् चत्वारि रूप्यकाणि । 

1.  …………शय्या  दिनद्वयम् नीयते ……….भाटकम् ……… ………. ।

2.  ………….शय्या …………  …………… भाटकम् ……… ……… ।

3.  …………वस्त्रकटः …………  …………  ……… ……………….।

4. …………वस्त्रकटः …………  …………  ……… ………………..।

5.  …………वस्त्रकटः …………  …………  ……… ……………….।

6. …………उपधानम् …………  …………  ……… ……………….।

7. …………उपधानम् …………  …………  ……… ……………….।

8.  …………उपधानम् …………  …………  ……… ………………।

9. …………आच्छादकम् …………  …………  ……… ……………।

10. …………आच्छादकम् …………  …………  ……… …………..।

11.  …………आच्छादकम् …………  …………  ……… ………….।