यदि - तर्हि

From Samskrita Vyakaranam
Revision as of 17:31, 29 May 2023 by Anjali (talk | contribs)

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yadi-tarhi
Jump to navigation Jump to search
Home

यदि - तर्हि

यदि - तर्हि

यदि, तर्हि इति अव्ययानि।

यदि means if , तर्हि means then.

ध्यानेन पठतु, अवगच्छतु ---

यदि परिक्षा भवति तर्हि छात्रः पठति।

यदि जलम् अस्ति तर्हि माता वस्त्रम् प्रक्षालयति।

यदि आसन्दः अस्ति, तर्हि याचकः उपविशति।

यदि वृष्टिः अस्ति तर्हि बालकः विद्यालयम् न गच्छति।

यदि पिता तर्जयति तर्हि पुत्रं पठति ।


अभ्यासः

१. अधो भागे उदाहरणं पश्यतु। अत्र वाक्यद्वयं लिखितं अस्ति। “यदि-तर्हि” इति योजयित्वा एकं वाक्यं कृतमस्ति । तथा एव अन्यानि वाक्यानि लिखतु।

यथा –

1.   पुष्पाणि सन्ति। माला भवति। 

यदि पुष्पाणि सन्ति तर्हि माला भवति।

2.  आम्रफलानि पक्वानि सन्ति। अहं क्रीणामि।

3.  पिता कन्दुकम् आनयति। बालकाः क्रीडन्ति।

4. अभ्यासः सम्यक् भवति। छात्राः उत्तीर्णाः भवन्ति।

5. संस्कृतम् पठन्ति। बहु लाभः भवति।

6. विद्युत् अस्ति। दिपः ज्वलति।

7. सैनिकाः सन्ति। देशस्य रक्षणं भवति।

8. भवान् औषधं पिबति। स्वस्ठः भवति।

9. लोकयानं वेगेन न गच्छति। समये तत्र न प्राप्नुमः।

10. श्वः विरामः भवति। चलनचित्रमन्दिरं गमिष्यामः।


अभ्यासः 

२. अधः शब्दद्वयं निर्दिष्टम् अस्ति | पूर्वार्धे प्रथमशब्दम् , उत्तरार्धे द्वितीयशब्दं च प्रयुज्य “यदि - तर्हि” युक्तानि लिखन्तु |

उदा-     निद्रा- शयनम् 

               यदि निद्रा आगच्छति तर्हि शयनं करोतु |

1.ज्वर: - औषधाम् 

…………अस्ति ……….  ………. ……….. ………..|

 2. बुभुक्षा - भोजनम् 

3.पिपासा - जलम् 

4. दृष्टिदोषः - उपनेत्रम् 

5. धनम् - उद्योगः 

…………… आवश्यकं …….. ……… …………… ………|

6. शान्तिः - आश्रमः 

7. क्षीरम्  - क्षीरकेन्द्रम् 

8. कार्यसिद्धिः  -  परिश्रमः 

9. चाकलेकः  -    आपणः 

10. तृप्तिः  -  समाजसेवा 


अभ्यासः 

३. समीरः शय्यादिवस्त्राणि भातकार्थं ददाति | भाटकविवरणम् तु-

वस्तुनाम  एकदिनस्य  दिनद्वयस्य  दिनत्रयस्य 
शय्या  ४.०० ७.00 १०.००
वस्त्रकटः  ५.०० ९.०० १२.००
उपधानम्  २.०० ४.०० ५.००
आच्चादकम्  १.०० २.०० ३.००

उपरितनविवरणस्य आधारेण किम् वस्तु कति दिनानि नीतम् चेत् कियत् दातव्यम् इति “यदि-तर्हि” युक्तेन वाक्येन लिखन्तु।

उदा- यदि शय्या एकम् दिनम् नीयते तर्हि भातटकम् चत्वारि रूप्यकाणि । 

1.  …………शय्या  दिनद्वयम् नीयते ……….भाटकम् ……… ………. ।

2.  ………….शय्या …………  …………… भाटकम् ……… ……… ।

3.  …………वस्त्रकटः …………  …………  ……… ……………….।

4. …………वस्त्रकटः …………  …………  ……… ………………..।

5.  …………वस्त्रकटः …………  …………  ……… ……………….।

6. …………उपधानम् …………  …………  ……… ……………….।

7. …………उपधानम् …………  …………  ……… ……………….।

8.  …………उपधानम् …………  …………  ……… ………………।

9. …………आच्छादकम् …………  …………  ……… ……………।

10. …………आच्छादकम् …………  …………  ……… …………..।

11.  …………आच्छादकम् …………  …………  ……… ………….।