13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yat--tat: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yat--tat
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
 
(10 intermediate revisions by 3 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE:यत् -- तत् , यद्यपि - तथापि}}
{{DISPLAYTITLE:४७. यत् -- तत् , यद्यपि - तथापि}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
यत् -- तत्


=== <big>'''यत् - तत्, यद्यपि- तथापि'''</big> ===
= <big>'''यत् तत् , यद्यपि - तथापि'''</big> =


=== '''<big>यत् तत्</big>''' ===
===<big>'''पठत अवगच्छत च'''</big>===


<big>भारते '''यत्''' संस्कृत-ज्ञानम् अस्ति '''तत्''' अन्यत्र नास्ति ।  </big>
<big>'''पठत अवगच्छत च'''</big>


<big>भरते '''यत्''' संसृत ज्ञानम् अस्ति '''तत्''' अन्यत्र नास्ति।  </big>
<big>चन्दनस्य काष्ठे गन्धस्य माधुर्यं '''यत्''' अस्ति '''तत्''' अन्यत्र नास्ति </big>


<big>चन्दनस्य काष्ठे '''यत्''' गन्धः अस्ति '''तत्''' अन्यत्र नास्ति।</big>
<big>भारते '''यत्''' वास्तुशिल्पम् अस्ति '''तत्''' अन्यत्र नास्ति ।</big>


<big>भारते '''यत्''' वास्तुशिल्पम् अस्ति '''तत्''' अन्यत्र नास्ति।</big>
<big>भारते '''यत्''' वातावरणम् अस्ति '''तत्''' उत्तमम् ।     </big>


<big>भारते '''यत्''' वार्तावरणम् अस्ति '''तत्''' उत्तमम्।     </big>
<big>उत्तरभारते '''यत्''' शैत्यम् अस्ति '''तत्''' दक्षिणभारते नास्ति </big>


<big>उत्तर भारते '''यत्''' शैत्यम् अस्ति '''तत्''' दक्षिणभारते नास्ति।</big>




=== <big>यद्यपि - तथापि</big> ===
== <big>'''यद्यपि - तथापि'''</big> ==
<big>'''पठत अवगच्छत च'''</big>



<big>'''पठत अवगच्छत च'''</big>
{| class="wikitable"
{| class="wikitable"
|<big>१.अलसाः दृढकायाः, ते कार्यम् न कुर्वन्ति।</big>
|<big>१.अलसाः दृढकायाः ते कार्यं न कुर्वन्ति।</big>
|<big>यद्यपि अलसाः दृढकायाः, तथापि ते कार्यम्कुर्वन्ति।   </big>
|<big>यद्यपि अलसाः दृढकायाः तथापि ते कार्यंकुर्वन्ति ।   </big>
|-
|-
|<big>२. अहम् योगासनम् करोमि , मम तृप्तिः नास्ति।</big>
|<big>२. अहं योगासनं करोमि मम तृप्तिः नास्ति।</big>
|<big>यद्यपि अहम् योगासनम् करोमि ,तथापि मम तृप्तिः नास्ति।</big>
|<big>यद्यपि अहं योगासनं करोमि तथापि मम तृप्तिः नास्ति ।</big>
|-
|-
|<big>३. सा प्रश्नान् पृच्छति, सा न अवगच्छति।</big>
|<big>३. सा प्रश्नान् पृच्छति। सा न अवगच्छति।</big>
|<big>यद्यपि सा प्रश्नान् पृच्छति, तथापि सा न अवगच्छति।</big>
|<big>यद्यपि सा प्रश्नान् पृच्छति तथापि सा न अवगच्छति ।</big>
|-
|-
|<big>४. वृष्टिः सम्यक् असीत् , कृषकः सन्तुष्टः नास्ति।</big>
|<big>४. वृष्टिः सम्यक् आसीत्। कृषकः सन्तुष्टः नास्ति।</big>
|<big>यद्यपि वृष्टिः सम्यक् असीत् ,तथापि कृषकः सन्तुष्टः नास्ति।</big>
|<big>यद्यपि वृष्टिः सम्यक् असीत् तथापि कृषकः सन्तुष्टः नास्ति ।</big>
|-
|-
|<big>५.  छात्राः नियमम् जानाति, ते उल्लंघनं करोति।</big>
|<big>५.  छात्राः नियमं जानन्ति। ते उल्लङ्घनं कुर्वन्ति ।</big>
|<big>यद्यपि छात्राः नियमम् जानाति,तथापि ते उल्लंघनं करोति।</big>
|<big>यद्यपि छात्राः नियमं जानन्ति तथापि ते उल्लङ्घनं कुर्वन्ति ।</big>
|}
|}




=== <big>अभ्यासः</big> ===
===<big>अभ्यासः</big>===

===='''<big>१. ‘यत् - तत्’ उपयुज्य वाक्यानि लिखतु।</big>'''====


'''<big>१. ‘यत्--------तत्’ उपयुज्य वाक्यानि लिखतु।</big>'''
{| class="wikitable"
{| class="wikitable"
|<big>'''१.''' भवति यत् वदति तत् अहं न जानामि</big>।
|<big>'''१.''' भवती यत् वदति तत् अहं न जानामि</big>
|-
|-
|'''२.'''
|'''२.'''
|-
|-
|'''३.'''
|'''३.'''
|-
|-
|'''४.'''
|'''४.'''
|-
|-
|'''५.'''
|'''५.'''
|-
|-
|'''६.'''
|'''६.'''
|-
|-
|'''७.'''
|'''७.'''
|-
|-
|'''८.'''
|'''८.'''
|-
|-
|'''९.'''
|'''९.'''
Line 68: Line 66:




===<big>अभ्यासः</big>===
 


===<big>'''२. ‘यद्यपि - तथापि ’ उपयुज्य वाक्यानि लिखतु।'''</big>===
<big>'''२. वाक्यद्वयं लिखितम् अस्ति | ते मिलित्वा एकम् वाक्यम्  लिखतु'''</big>
<big>'''द्वे वाक्ये लिखिते स्तः | ते मिलित्वा एकं वाक्यं  लिखतु'''</big>


<big>यथा –</big>
<big>यथा –</big>


<big>      अद्य विरामः अस्ति। अहं कार्यालयं गच्छामि।</big>
<big>      अद्य विरामः अस्ति । अहं कार्यालयं गच्छामि ।</big>

<big>      '''यद्यपि''' अद्य विरामः अस्ति '''तथापि''' अहं कार्यालयं गच्छामि ।</big>

<big>१. सा बुद्धिमती । परीक्षायाम् अनुत्तीर्णा ।</big>

<big>२. सः पूर्वम् असन्तुष्टः आसीत् । इदानीं सन्तुष्टः जातः ।</big>


<big>३. धनम् अस्ति। सः दानंकरोति ।</big>
<big>      यस्यपि अद्य विरामः अस्ति तथापि अहं कार्यालयं गच्छामि।</big>


<big>४. ग्रन्थालयः अस्ति। सः पुस्तकं न स्वीकरोति ।</big>
<big>१. सा बुधिमती ।परीक्षायाम् अनुतीर्णा।</big>


<big>५. बुभुक्षा अस्ति । सा न खादति ।</big>
<big>२. ते पूर्वम् अस्न्तुष्टः आसीत्। इतानीं सन्तुष्टः जातः।</big>


<big>६. विद्युत् नास्ति । सा गृहपाठं लिखति ।</big>
<big>३. धनम् अस्ति। सः दानम्करोति।</big>


<big>७. आरोग्यं सम्यक् नास्ति । सा चिकित्सालयं न गच्छति ।</big>
<big>४. ग्रन्थालयम् अस्ति। सः पुस्तकं न स्वीकरोति।</big>


<big>८. यानस्य समयः अस्ति । यानं न आगतम् ।</big>
<big>५. बुभुक्षा अस्ति। सा न खादति।</big>


<big>९. रामः श्लोकं वारंवारं पठति। विस्मरति ।</big>
<big>६. विद्युत् नास्ति। सा गृहपाठं लिखति।</big>


<big>१०. वृष्टिः अस्ति । सा उद्यानं गच्छति ।</big>
<big>७. आरोग्यम् सम्यक् नास्ति। सा चिकित्सालयम् न गच्छति।</big>


<big>८. समयः अस्ति। यानम् नास्ति।</big>


<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/5/5b/PAGE_47_PDF.pdf यत् – तत् , यद्यपि - तथापि pdf]'''</big>
<big>९. रामः श्लोकं वारंवारं पठति। विस्मरति।</big>


'''PAGE 47'''
<big>१०. वृष्टिः अस्ति। उद्यानं गच्छति।</big>

Latest revision as of 21:27, 12 August 2023

Home

यत् – तत् , यद्यपि - तथापि

पठत अवगच्छत च

भारते यत् संस्कृत-ज्ञानम् अस्ति तत् अन्यत्र नास्ति ।  

चन्दनस्य काष्ठे गन्धस्य माधुर्यं यत् अस्ति तत् अन्यत्र नास्ति ।

भारते यत् वास्तुशिल्पम् अस्ति तत् अन्यत्र नास्ति ।

भारते यत् वातावरणम् अस्ति तत् उत्तमम् ।     

उत्तरभारते यत् शैत्यम् अस्ति तत् दक्षिणभारते नास्ति ।


यद्यपि - तथापि

पठत अवगच्छत च

१.अलसाः दृढकायाः । ते कार्यं न कुर्वन्ति। यद्यपि अलसाः दृढकायाः तथापि ते कार्यं न कुर्वन्ति ।   
२. अहं योगासनं करोमि । मम तृप्तिः नास्ति। यद्यपि अहं योगासनं करोमि तथापि मम तृप्तिः नास्ति ।
३. सा प्रश्नान् पृच्छति। सा न अवगच्छति। यद्यपि सा प्रश्नान् पृच्छति तथापि सा न अवगच्छति ।
४. वृष्टिः सम्यक् आसीत्। कृषकः सन्तुष्टः नास्ति। यद्यपि वृष्टिः सम्यक् असीत् तथापि कृषकः सन्तुष्टः नास्ति ।
५.  छात्राः नियमं जानन्ति। ते उल्लङ्घनं कुर्वन्ति । यद्यपि छात्राः नियमं जानन्ति तथापि ते उल्लङ्घनं कुर्वन्ति ।


अभ्यासः

१. ‘यत् - तत्’ उपयुज्य वाक्यानि लिखतु।

१. भवती यत् वदति तत् अहं न जानामि
२.
३.
४.
५.
६.
७.
८.
९.
१०.


अभ्यासः

२. ‘यद्यपि - तथापि ’ उपयुज्य वाक्यानि लिखतु।

द्वे वाक्ये लिखिते स्तः | ते मिलित्वा एकं वाक्यं  लिखतु

यथा –

      अद्य विरामः अस्ति । अहं कार्यालयं गच्छामि ।

      यद्यपि अद्य विरामः अस्ति तथापि अहं कार्यालयं गच्छामि ।


१. सा बुद्धिमती । परीक्षायाम् अनुत्तीर्णा ।

२. सः पूर्वम् असन्तुष्टः आसीत् । इदानीं सन्तुष्टः जातः ।

३. धनम् अस्ति। सः दानं न करोति ।

४. ग्रन्थालयः अस्ति। सः पुस्तकं न स्वीकरोति ।

५. बुभुक्षा अस्ति । सा न खादति ।

६. विद्युत् नास्ति । सा गृहपाठं लिखति ।

७. आरोग्यं सम्यक् नास्ति । सा चिकित्सालयं न गच्छति ।

८. यानस्य समयः अस्ति । यानं न आगतम् ।

९. रामः श्लोकं वारंवारं पठति। विस्मरति ।

१०. वृष्टिः अस्ति । सा उद्यानं गच्छति ।


यत् – तत् , यद्यपि - तथापि pdf

PAGE 47