यत् -- तत् , यद्यपि - तथापि

From Samskrita Vyakaranam
Revision as of 12:45, 4 June 2023 by Anjali (talk | contribs)

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yat--tat
Jump to navigation Jump to search
Home

यत् -- तत्

यत् - तत्, यद्यपि- तथापि

यत् – तत्

पठत अवगच्छत च

भरते यत् संसृत ज्ञानम् अस्ति तत् अन्यत्र नास्ति।  

चन्दनस्य काष्ठे यत् गन्धः अस्ति तत् अन्यत्र नास्ति।

भारते यत् वास्तुशिल्पम् अस्ति तत् अन्यत्र नास्ति।

भारते यत् वार्तावरणम् अस्ति तत् उत्तमम्।     

उत्तर भारते यत् शैत्यम् अस्ति तत् दक्षिणभारते नास्ति।


यद्यपि - तथापि

पठत अवगच्छत च

१.अलसाः दृढकायाः, ते कार्यम् न कुर्वन्ति। यद्यपि अलसाः दृढकायाः, तथापि ते कार्यम् न कुर्वन्ति।   
२. अहम् योगासनम् करोमि , मम तृप्तिः नास्ति। यद्यपि अहम् योगासनम् करोमि ,तथापि मम तृप्तिः नास्ति।
३. सा प्रश्नान् पृच्छति, सा न अवगच्छति। यद्यपि सा प्रश्नान् पृच्छति, तथापि सा न अवगच्छति।
४. वृष्टिः सम्यक् असीत् , कृषकः सन्तुष्टः नास्ति। यद्यपि वृष्टिः सम्यक् असीत् ,तथापि कृषकः सन्तुष्टः नास्ति।
५.  छात्राः नियमम् जानाति, ते उल्लंघनं करोति। यद्यपि छात्राः नियमम् जानाति,तथापि ते उल्लंघनं करोति।


अभ्यासः

१. ‘यत्--------तत्’ उपयुज्य वाक्यानि लिखतु।

१. भवति यत् वदति तत् अहं न जानामि
२.
३.
४.
५.
६.
७.
८.
९.
१०.


 

२. वाक्यद्वयं लिखितम् अस्ति | ते मिलित्वा एकम् वाक्यम्  लिखतु

यथा –

      अद्य विरामः अस्ति। अहं कार्यालयं गच्छामि।

      यस्यपि अद्य विरामः अस्ति तथापि अहं कार्यालयं गच्छामि।

१. सा बुधिमती ।परीक्षायाम् अनुतीर्णा।

२. ते पूर्वम् अस्न्तुष्टः आसीत्। इतानीं सन्तुष्टः जातः।

३. धनम् अस्ति। सः दानम् न करोति।

४. ग्रन्थालयम् अस्ति। सः पुस्तकं न स्वीकरोति।

५. बुभुक्षा अस्ति। सा न खादति।

६. विद्युत् नास्ति। सा गृहपाठं लिखति।

७. आरोग्यम् सम्यक् नास्ति। सा चिकित्सालयम् न गच्छति।

८. समयः अस्ति। यानम् नास्ति।

९. रामः श्लोकं वारंवारं पठति। विस्मरति।

१०. वृष्टिः अस्ति। उद्यानं गच्छति।