13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/zIghram-mandam-zanaiH-uccaiH: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/zIghram-mandam-zanaiH-uccaiH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
 
(7 intermediate revisions by 3 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE:शीघ्रम् , मन्दं ,शनैः ,उच्चैः}}
{{DISPLAYTITLE:२४. शीघ्रम् , मन्दं ,शनैः ,उच्चैः}}
== <big>'''शीघ्रम् , मन्दं ,शनैः ,उच्चैः'''</big> ==
== <big>'''शीघ्रं, मन्दं, शनैः, उच्चैः'''</big> ==
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]




=== <big>शीघ्रम् , मन्दं ,शनैः ,उच्चैः पठत अवगच्छत च।</big> ===
=== <big>शीघ्रं , मन्दं ,शनैः ,उच्चैः पठत, अवगच्छत च।</big> ===
{| class="wikitable"
{| class="wikitable"
|+
|+
|[[File:ShambUkaH.png|frameless|135x135px]]
|[[File:ShambUkaH.png|frameless|135x135px]]
|<big>शम्बूकः मन्दं गच्छति।</big>
|<big>शम्बूकः मन्दं गच्छति ।</big>
|-
|
|
|-
|-
|[[File:SyenaH.png|frameless|141x141px]]
|[[File:SyenaH.png|frameless|141x141px]]
|<big>स्येनः शीघ्रं डयत।  </big>
|<big>श्येनः शीघ्रं डयते ।  </big>
|-
|
|
|-
|-
|[[File:KukuTTaH.png|frameless|138x138px]]
|[[File:KukuTTaH.png|frameless|138x138px]]
|<big>कुक्कुटः उच्चैः रवति।</big>
|<big>कुक्कुटः उच्चैः रवति ।</big>
|-
|
|
|-
|-
|[[File:BaalikA.png|frameless|157x157px]]
|[[File:BaalikA.png|frameless|157x157px]]
|<big>बालिका शनैः रोदिति।</big>
|<big>बालिका शनैः रोदिति ।</big>
|}
|}


Line 41: Line 50:
!<big>'''शशः'''</big>
!<big>'''शशः'''</big>
|}
|}
|-
|
|
|
|
|-
|-
|[[File:SiMhah.png|frameless|153x153px]]
|[[File:SiMhah.png|frameless|153x153px]]
Line 48: Line 62:
|[[File:UllUkah.png|frameless|158x158px]]
|[[File:UllUkah.png|frameless|158x158px]]
{| class="wikitable"
{| class="wikitable"
!<big>उल्लूकः</big>
!<big>उलूकः</big>
|}
|}
|[[File:KUrmah.png|frameless|182x182px]]
|[[File:KUrmah.png|frameless|182x182px]]
Line 62: Line 76:




=== '''<big>शीघ्रम् , मन्दं ,शनैः ,उच्चैः पठत अवगच्छत च।</big>''' ===
=== '''<big>शीघ्रं, मन्दं, शनैः, उच्चैः पठत अवगच्छत च।</big>''' ===
<big>१. ऋषभशकटः ----- गच्छति।</big>
<big>१. ऋषभशकटः ----- गच्छति ।</big>


<big>२. उच्चभाषिणि ---- शब्दम् करोति।</big>
<big>२. उच्चभाषिणी ---- शब्दं करोति ।</big>


<big>३. अश्वः  ------  धावति।  </big>
<big>३. अश्वः  ------  धावति ।  </big>


<big>४. .शशः -----धावति।              </big>
<big>४. .शशः -----धावति ।              </big>


<big>५. सिंहः ------- गर्जति।</big>
<big>५. सिंहः ------- गर्जति ।</big>


<big>६. उल्लूकः -----डयते।</big>
<big>६. उलूकः -----डयते ।</big>


<big>७. कुर्मः ------गच्छति।</big>
<big>७. कुर्मः ------गच्छति।</big>
Line 80: Line 94:




=== <big>2. अधोभागे दत्तान् शब्दान्  प्रयुज्य वाक्यानि  रजयतु।</big>   ===
=== <big>2. अधोभागे दत्तान् शब्दान्  प्रयुज्य वाक्यानि  रचयतु ।</big>   ===
{| class="wikitable"
{| class="wikitable"
| colspan="3" |[[File:PaThati-khAdati-dhAvati.png|frameless|300x300px]]
| colspan="3" |[[File:PaThati-khAdati-dhAvati.png|frameless|300x300px]]
Line 87: Line 101:
! '''<big>खादति</big>'''
! '''<big>खादति</big>'''
!'''<big>धावति</big>'''
!'''<big>धावति</big>'''
|-
|
|
|
|-
|-
| colspan="3" |[[File:GAyati-pachati-prakShalayati.png|frameless|300x300px]]
| colspan="3" |[[File:GAyati-pachati-prakShalayati.png|frameless|300x300px]]
Line 105: Line 123:




=== <big>3. शीघ्रम्, मन्दम्, उच्चै, शनैः इत्येतेषु उचित-पदेन रिक्त स्थानं पूतरयत।</big> ===
=== <big>3. शीघ्रं, मन्दं, शनैः, उच्चैः च  इत्येतेषु उचित-पदेन रिक्तस्थानं पूरयत।</big> ===
<big>१.पण्डितः -------- श्लोकान् स्मरति।</big>
<big>१.पण्डितः -------- श्लोकान् स्मरति।</big>


<big>२.गुरुः ---------धर्मं बोधयति।</big>
<big>२.गुरुः ---------धर्मं बोधयति ।</big>


<big>३.रुग्णः -------- भाषयति।</big>
<big>३.रुग्णः -------- भाषयति।</big>
Line 116: Line 134:
<big>५. युवकः ----- यानं चालयति।</big>
<big>५. युवकः ----- यानं चालयति।</big>


<big>६.शिशुः------- रोदिति।</big>
<big>६.शिशुः------- रोदिति ।</big>


<big>७.सस्यानि-------वर्धन्ते।</big>
<big>७.सस्यानि-------वर्धन्ते ।</big>


<big>८. नदी ------- प्रवहति।</big>
<big>८. नदी ------- प्रवहति ।</big>


<big>९.पाठम् ----- पठतु।</big>
<big>९.पाठम् ----- पठतु ।</big>


<big>१०. चिन्तयित्वा ------ लिघतु।</big>
<big>१०. चिन्तयित्वा ------ लिखतु।</big>




=== <big>4. आवरणे सूचितानां शब्दानां साहाय्येन अधो निर्दिष्टानां प्रश्नानां उत्तरं लिखतु।</big> ===
=== <big>4. आवरणे सूचितानां शब्दानां साहाय्येन अधो निर्दिष्टानां प्रश्नानाम् उत्तरं लिखतु।</big> ===
'''<big>(शीघ्रम्,मन्दम्,उच्चैः, नीचैः)</big>'''
'''<big>(शीघ्रं,मन्दं, शनैः, उच्चैः )</big>'''


<big>१.यानं कथं गच्छति ?</big>
<big>१.यानं कथं गच्छति ?</big>
Line 140: Line 158:
<big>५.सिंहः कथं गर्जति ?</big>
<big>५.सिंहः कथं गर्जति ?</big>


<big>६.चोरः कथं धावति?</big>
<big>६.चोरः कथं धावति ?</big>


<big>७.मार्जारः कथं गच्छति?</big>
<big>७.मार्जारः कथं गच्छति ?</big>


<big>८.छत्राः कथं कोलाहलं करोति?</big>
<big>८.छात्राः कथं कोलाहलं करोति ?</big>


<big>९. वृद्धा कथं भाषते?</big>
<big>९. वृद्धा कथं भाषते ?</big>


<big>१०.पुष्पं कथं विकसति?</big>
<big>१०.पुष्पं कथं विकसति ?</big>


<big>११. बालकः कथं पठति?</big>
<big>११. बालकः कथं पठति ?</big>


<big>१२. मृगाः कथं धावन्ति?</big>
<big>१२. मृगाः कथं धावन्ति ?</big>


<big>१३. वृद्धः कथं गच्छति ?</big>
<big>१३. वृद्धः कथं गच्छति ?</big>
Line 158: Line 176:
<big>१४.  मीनाः कथं तरन्ति ?</big>
<big>१४.  मीनाः कथं तरन्ति ?</big>


<big>१५. कन्दुकं कथं पतति ?</big>
<big>१५. कन्दुकः कथं पतति ?</big>


<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/b/b0/24-shIghram-mandam-shanaiH-uchchaiH.pdf शीघ्रं, मन्दं, शनैः, उच्चैः PDF]'''</big>

<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/024%20-%20Sheegram%20Mandam%20Shanaihi%20Uchaihi.ppsx शीघ्रं, मन्दं, शनैः, उच्चैः PPTX with audio]'''</big>


<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/024%20-%20Sheegram%20Mandam%20Shanaihi%20Uchaihi%20%20NA.ppsx शीघ्रं, मन्दं, शनैः, उच्चैः PPTX without audio]'''</big>


=== <big>उत्तराणि-</big> ===
<big>'''अ.'''    १.शनैः, २.उच्चैः, ३.शनैः, ४.शीघ्रम् , ५.शीघ्रम्, ६.शनैः, ७.मन्दम्, ८.शीघ्रम्, ९.उच्चैः, १०.शीघ्रम्।</big>


<big>'''आ.''' १.शीघ्रम्, २.मन्दम्, ३.मन्दम्, ४.शीघ्रम्, ५.उच्चैः, ६.शीघ्रम्, ७.मन्दम्, ८.उच्चैः, ९. शनैः १०. मन्दम्        </big>


'''PAGE 24'''
<big>    ११. उच्चैः, १२.शीघ्रम्, १३.मन्दम्, १४.शीघ्रम्, १४.शीघ्रम्।</big>

Latest revision as of 01:20, 22 April 2024

शीघ्रं, मन्दं, शनैः, उच्चैः

Home


शीघ्रं , मन्दं ,शनैः ,उच्चैः च पठत, अवगच्छत च।

शम्बूकः मन्दं गच्छति ।
श्येनः शीघ्रं डयते ।  
कुक्कुटः उच्चैः रवति ।
बालिका शनैः रोदिति ।


अभ्यासः

1. चित्रं दृष्ट्वा रिक्तस्थानं  पूरयतु।

ऋषभशकटः
उच्चभाषिणी
अश्वः
शशः
सिंहः
उलूकः
कूर्मः
विमानम्


शीघ्रं, मन्दं, शनैः, उच्चैः पठत अवगच्छत च।

१. ऋषभशकटः ----- गच्छति ।

२. उच्चभाषिणी ---- शब्दं करोति ।

३. अश्वः  ------  धावति ।  

४. .शशः -----धावति ।              

५. सिंहः ------- गर्जति ।

६. उलूकः -----डयते ।

७. कुर्मः ------गच्छति।

८. विमानम्‌ ----गच्छति।


2. अधोभागे दत्तान् शब्दान्  प्रयुज्य वाक्यानि  रचयतु ।  

पठति खादति धावति
गायति पचति प्रक्षालयति

यथा

बालकः शीघ्रं पठति।

  1. ---- ---- ----।
  2. ---- ---- ----।
  3. ---- ---- ----।
  4. ---- ---- ----।
  5. ---- ---- ----।


3. शीघ्रं, मन्दं, शनैः, उच्चैः च  इत्येतेषु उचित-पदेन रिक्तस्थानं पूरयत।

१.पण्डितः -------- श्लोकान् स्मरति।

२.गुरुः ---------धर्मं बोधयति ।

३.रुग्णः -------- भाषयति।

४.बालकः------- उत्तरं प्राप्तवान्।

५. युवकः ----- यानं चालयति।

६.शिशुः------- रोदिति ।

७.सस्यानि-------वर्धन्ते ।

८. नदी ------- प्रवहति ।

९.पाठम् ----- पठतु ।

१०. चिन्तयित्वा ------ लिखतु।


4. आवरणे सूचितानां शब्दानां साहाय्येन अधो निर्दिष्टानां प्रश्नानाम् उत्तरं लिखतु।

(शीघ्रं,मन्दं, शनैः, उच्चैः )

१.यानं कथं गच्छति ?

२. कूर्मः कथं गच्छति ?

३.गजः कथं गच्छति ?

४.विमानं कथम् उड्डयते ?

५.सिंहः कथं गर्जति ?

६.चोरः कथं धावति ?

७.मार्जारः कथं गच्छति ?

८.छात्राः कथं कोलाहलं करोति ?

९. वृद्धा कथं भाषते ?

१०.पुष्पं कथं विकसति ?

११. बालकः कथं पठति ?

१२. मृगाः कथं धावन्ति ?

१३. वृद्धः कथं गच्छति ?

१४.  मीनाः कथं तरन्ति ?

१५. कन्दुकः कथं पतति ?


शीघ्रं, मन्दं, शनैः, उच्चैः PDF

शीघ्रं, मन्दं, शनैः, उच्चैः PPTX with audio

शीघ्रं, मन्दं, शनैः, उच्चैः PPTX without audio


PAGE 24