शीघ्रम् , मन्दं ,शनैः ,उच्चैः

From Samskrita Vyakaranam

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/zIghram-mandam-zanaiH-uccaiH
Jump to navigation Jump to search
Home

शीघ्रम् , मन्दं ,शनैः ,उच्चैः

[editing]

[need jpg/png of pics]

Home

शीघ्रम् , मन्दं ,शनैः ,उच्चैः पठत अवगच्छत च।

शम्बूकः मन्दम् गच्छति।
स्येनः शीघ्रम् डयत।  
कुक्कुटः उच्चैः रवति।
बालिका शनैः रोदिति।

अभ्यासः

1. चित्रम् दृष्ट्वा रिक्त स्थानम्  पूरयतु।

[pics here]

  ऋषभशकटः  उच्चभाषिणि   अश्व       शशः सिंहः          उल्लूकः           कूर्मः              विमानम्

१. ऋषभशकटः ----- गच्छति।

२. उच्चभाषिणि ---- शब्दम् करोति।

३. अस्वः  ------  धावति।  

४. .शशः -----धावति।              

५. सिंहः ------- गर्जति।

६. उल्लूकः -----डयते।

७. कुर्मः ------गच्छति।

८. विमानम्‌ ----गच्छति।

2. आवरणे दत्तान् शब्दान्  प्रयुज्य वाक्यानि  रजयतु।  

pics here

पठति           खादति               धावति

    गायति पचति            हस्त-प्रक्षालनम्

3.  [शीघ्रम्,मन्दम्,उच्चै,शचैः]  एतेषु उचित पदेन रिक्त स्थानम् पूतरयतः  

१.पण्डितः --------स्लोकान् स्मारति।

२.गुरुः ---------धर्मः बोधयति।

३.रुग्णः --------भाषयति।

४.बालकः------- उत्तरम् प्राप्तवान्।

५. युवकः ----- यानम् चालयति।

६.शिशुः-------रोदिति।

७.सस्यानि-------वर्धते।

८. करक -------द्रवति।

९.पाठः -----पठतु।

१०,चिन्तयित्वा------लिघतु।

4. आवरणे सूचितानाम् शब्दानाम् सहाय्येन अधो निर्द्दिष्टानाम् प्रश्नानाम् उत्तरम् लिखतु।

(शीघ्रम्,मन्दम्,उच्चैः, नीचैः)

१.यानम् कथम् गच्छति ?

२. कुर्मः कथम् गच्छति ?

३.गजः कथम् गच्छति ?

४.विमानम् कथम् उड्डयते ?

५.सिंहः कथम् गर्जति ?

६.चोरः कथम् धावति?

७.मार्जारः कथम् गच्छति?

८.छत्राः कथम् कोलाहलम् करोति?

९. वृद्धा कथम् भाषति?

१०.पुष्पम् कथम् विकसति?

११. बालकः कथम् पठति?

१२. मृगाः कथम् धावन्ति?

१३. वृद्धः कथम् गच्छति ?

१४.  मीनाः कथम् तरन्ति ?

१५. कन्तुकम् कथम् पतति ?

उत्तराणि-

अ.    १.शनैः, २.उच्चैः, ३.शनैः, ४.शीघ्रम् , ५.शीघ्रम्, ६.शनैः, ७.मन्दम्, ८.शीघ्रम्, ९.उच्चैः, १०.शीघ्रम्।

आ. १.शीघ्रम्, २.मन्दम्, ३.मन्दम्, ४.शीघ्रम्, ५.उच्चैः, ६.शीघ्रम्, ७.मन्दम्, ८.उच्चैः, ९. शनैः १०. मन्दम्        

    ११. उच्चैः, १२.शीघ्रम्, १३.मन्दम्, १४.शीघ्रम्, १४.शीघ्रम्।