13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 472: Line 472:
|}
|}


<big><br />
<big><br /></big>
'''संयुक्ताक्षराणि [Conjunct consonants]:'''</big>
'''<big>संयुक्ताक्षराणि [Conjunct consonants]:</big>'''


<big>यदा द्वे अथवा अधिकानि व्यञ्जनानि एकत्ररूपेण विद्यन्ते, तदा तस्य संयुक्ताक्षरम् इति कथ्यते।</big>
<big>यदा द्वे अथवा अधिकानि व्यञ्जनानि एकत्ररूपेण विद्यन्ते, तदा तस्य संयुक्ताक्षरम् इति कथ्यते।</big>
Line 1,178: Line 1,178:
!<big>सा पार्वती</big>
!<big>सा पार्वती</big>
|}
|}
|}

=== <big>(2D) एते प्रश्नवाचकाः  </big> ===

=== <big>कः ?        का  ?        किम्   ?</big> ===
<big>सम्यक् स्मरन्तु—</big>
{| class="wikitable"
|<big>'''प्रश्नः'''</big>
|<big>'''लिंङ्गम्'''</big>
|<big>'''उत्तरम्'''</big>
|-
|<big>एषः / सः -कः ?</big>
|<big>पुंलिंङ्गम्</big>
|<big>एषः नर्तकः / सः गायकः</big>
|-
|<big>एषा / सा - का ?</big>
|<big>स्त्रीलिंङ्गम्</big>
|<big>एषा वैद्या  / सा शिक्षिका</big>
|-
|<big>एतत् / तत्  - किम् ?</big>
|<big>नपुंसक लिंङ्गम्</big>
|<big>एतत् भवनम् / तत् मन्दिरम्</big>
|}
{| class="wikitable"
|[[File:45 Left etat.jpeg|100x100px|center|frameless]]
|<big>'''एषः'''</big>

|<big>'''सः'''</big>

|[[File:Tat arrow.jpg|center|frameless|189x189px]]
|-
|<big>नर्तकः</big> [[File:Nartakaḥ.jpeg|center|frameless|315x315px]]<big>एषः कः?</big>

<big>एषः नर्तकः ।</big>
|[[File:45 Left etat.jpeg|100x100px|center|frameless]]
|[[File:Tat arrow.jpg|center|frameless|189x189px]]
|<big>गायकः</big> [[File:Gāyakaḥ.jpeg|center|frameless|195x195px]]


<big>सः कः ?</big>

<big>सः गायकः ।</big>
|-
|[[File:45 Left etat.jpeg|100x100px|center|frameless]]
|<big>एषा</big>

|<big>सा</big>

|[[File:Tat arrow.jpg|center|frameless|189x189px]]
|-
|<big>वैद्या</big>

<big>एषा का?</big>

<big>एषा वैद्या ।</big>
|[[File:45 Left etat.jpeg|100x100px|center|frameless]]
|[[File:Tat arrow.jpg|center|frameless|189x189px]]
|<big>शिक्षिका</big> [[File:Śikṣikā.jpeg|center|frameless|201x201px]]

<big>सा का?</big>

<big>सा शिक्षिका।</big>
|-
|[[File:45 Left etat.jpeg|100x100px|center|frameless]]
|<big>एतत्</big>

|<big>तत्</big>

|[[File:Tat arrow.jpg|center|frameless|189x189px]]
|-
|<big>भवनम्</big> [[File:Bhavana.jpeg|center|frameless|195x195px]]


<big>एतत् किम् ?</big>

<big>एतत् भवनम्।</big>
|[[File:45 Left etat.jpeg|100x100px|center|frameless]]
|[[File:Tat arrow.jpg|center|frameless|189x189px]]
|<big>मन्दिरम्</big> [[File:Mandiram.jpeg|center|frameless|195x195px]]

<big>तत् किम् ?</big>

<big>तत् मन्दिरम्।</big>
|}
{| class="wikitable"
|
|<big>'''एषः/सः /'''</big>

<big>'''एषा/सा /'''</big>

<big>'''एतत्/तत्'''</big>
|<big>'''कः/का/किम् ?'''</big>
|<big>'''प्रश्नः  '''</big>
|<big>'''उत्तरम्'''</big>
|-
|<big>चालकः</big> [[File:Cālakaḥ.jpeg|center|frameless|196x196px]]
|[[File:45 Left etat.jpeg|100x100px|center|frameless]]
|<big>कः ?</big>
|<big>एषः कः ?</big>
|<big>एषः चालकः ।</big>
|-
|<big>रजकः</big> [[File:Rajakaḥ.jpeg|center|frameless|195x195px]]
|[[File:Tat left arrow.jpeg|center|frameless|196x196px]]
|<big>कः ?</big>
|<big>सः कः ?</big>
|<big>सः रजकः।</big>
|-
|<big>तक्षकः</big> [[File:Takṣakaḥ.jpeg|center|frameless|195x195px]]
|[[File:45 Left etat.jpeg|100x100px|center|frameless]]
|<big>कः ?</big>
|<big>एषः कः ?</big>
|<big>एषः तक्षकः।</big>
|-
|<big>सैनिकः</big>

|[[File:Tat left arrow.jpeg|center|frameless|196x196px]]
|<big>कः ?</big>
|<big>सः कः ?</big>
|<big>सः सैनिकः ।</big>
|-
|<big>विदूषकः</big>

|[[File:45 Left etat.jpeg|100x100px|center|frameless]]
|<big>कः ?</big>
|<big>एषः कः ?</big>
|<big>एषः विदूषकः ।</big>
|-
|<big>न्यायाधीशः</big>

|[[File:Tat left arrow.jpeg|center|frameless|196x196px]]
|<big>कः ?</big>
|<big>सः कः ?</big>
|<big>सः न्यायाधीशः ।</big>
|-
|<big>कुम्भकारः</big> [[File:Kumbhakāraḥ.jpeg|center|frameless|195x195px]]
|[[File:45 Left etat.jpeg|100x100px|center|frameless]]
|<big>कः ?</big>
|<big>एषः कः ?</big>
|<big>एषः कुम्भकारः ।</big>
|-
|<big>धीवरः</big>

|[[File:Tat left arrow.jpeg|center|frameless|196x196px]]
|<big>कः ?</big>
|<big>सः कः ?</big>
|<big>सः धीवरः ।</big>
|-
|<big>गोपालकः</big> [[File:Gopālakaḥ.jpeg|center|frameless|199x199px]]
|[[File:45 Left etat.jpeg|100x100px|center|frameless]]
|<big>कः ?</big>
|<big>एषः कः ?</big>
|<big>एषः गोपालकः ।</big>
|-
|<big>हस्तिपकः</big> [[File:Hastipakaḥ.jpeg|center|frameless|188x188px]]
|[[File:Tat left arrow.jpeg|center|frameless|196x196px]]
|<big>कः ?</big>
|<big>सः कः ?</big>
|<big>सः हस्तिपकः ।</big>
|-
|<big>गायिका</big>

|[[File:45 Left etat.jpeg|100x100px|center|frameless]]
|<big>का ?</big>
|<big>एषा का ?</big>
|<big>एषा गायिका।</big>
|-
|

|
|
|
|
|-
|<big>परिचारिका</big>

|[[File:Tat left arrow.jpeg|center|frameless|196x196px]]
|<big>का ?</big>
|<big>सा का?</big>
|<big>सा परिचारिका।</big>
|-
|<big>तुला</big> [[File:Tulā.jpeg|center|frameless|196x196px]]
|[[File:45 Left etat.jpeg|100x100px|center|frameless]]
|<big>का ?</big>
|<big>एषा का ?</big>
|<big>एषा तुला।</big>
|-
|<big>छात्रा  </big>[[File:Chātrā.jpeg|center|frameless|305x305px]]
|[[File:Tat left arrow.jpeg|center|frameless|196x196px]]
|<big>का ?</big>
|<big>सा का?</big>
|<big>सा छात्रा।</big>
|-
|<big>नदी</big> [[File:Nadī.jpeg|center|frameless|195x195px]]
|[[File:45 Left etat.jpeg|100x100px|center|frameless]]
|<big>का ?</big>
|<big>एषा का ?</big>
|<big>एषा नदी।</big>
|-
|<big>समदर्वी</big> [[File:Samadarvī.jpeg|center|frameless|196x196px]]
|[[File:Tat left arrow.jpeg|center|frameless|196x196px]]
|<big>का ?</big>
|<big>सा का?</big>
|<big>सा समदर्वी।</big>
|-
|<big>घटी</big> [[File:Ghaṭī.jpeg|center|frameless|241x241px]]
|[[File:45 Left etat.jpeg|100x100px|center|frameless]]
|<big>का ?</big>
|<big>एषा का ?</big>
|<big>एषा घटी।</big>
|-
|
|
|
|
|
|-
|<big>द्विचक्रिका</big> [[File:Dvicakrikā.jpeg|center|frameless|196x196px]]
|[[File:Tat left arrow.jpeg|center|frameless|196x196px]]
|<big>का ?</big>
|<big>सा का?</big>
|<big>सा द्वीचक्रिका।</big>
|-
|<big>कर्तरी</big> [[File:Kartarī.jpeg|center|frameless|195x195px]]
|[[File:45 Left etat.jpeg|100x100px|center|frameless]]
|<big>का ?</big>
|<big>एषा का ?</big>
|<big>एषा कर्तरी।</big>
|-
|<big>छुरिका</big> [[File:Churikā.jpeg|center|frameless|195x195px]]
|[[File:Tat left arrow.jpeg|center|frameless|196x196px]]
|<big>का ?</big>
|<big>सा का?</big>
|<big>सा छुरिका।</big>
|-
|<big>नेत्रम्</big> [[File:Netram.jpeg|center|frameless|195x195px]]
|[[File:45 Left etat.jpeg|100x100px|center|frameless]]
|<big>किम् ?</big>
|<big>एतत् किम् ?</big>
|<big>एतत् नेत्रम् ।</big>
|-
|<big>उपनेत्रम्</big> [[File:Upanetram.jpg|center|frameless|197x197px]]
|[[File:Tat left arrow.jpeg|center|frameless|196x196px]]
|<big>किम् ?</big>
|<big>तत् किम्?</big>
|<big>तत् उपनेत्रम् ।</big>
|-
|<big>पर्णम्</big> [[File:Parṇam.jpeg|center|frameless|195x195px]]
|[[File:45 Left etat.jpeg|100x100px|center|frameless]]
|<big>किम् ?</big>
|<big>एतत् किम् ?</big>
|<big>एतत् पर्णम्।</big>
|-
|<big>पुष्पम्</big> [[File:Pushpam.jpg|center|frameless|193x193px]]
|[[File:45 Left etat.jpeg|100x100px|center|frameless]]
|<big>किम् ?</big>
|<big>एतत् किम् ?</big>
|<big>एतत् पुष्पम्।</big>
|-
|<big>गृहम्</big> [[File:Gṛham.jpeg|center|frameless|195x195px]]
|[[File:Tat left arrow.jpeg|center|frameless|196x196px]]
|<big>किम् ?</big>
|<big>तत् किम्?</big>
|<big>तत् गृहम्।</big>
|-
|<big>विमानम्</big> [[File:VimAnam.jpg|center|frameless|197x197px]]
|[[File:45 Left etat.jpeg|100x100px|center|frameless]]
|<big>किम् ?</big>
|<big>एतत् किम् ?</big>
|<big>एतत् विमानम्।</big>
|-
|<big>लोकयानम्</big>

|[[File:Tat left arrow.jpeg|center|frameless|196x196px]]
|<big>किम् ?</big>
|<big>तत् किम्?</big>
|<big>तत् लोकयानम्।</big>
|-
|<big>उद्यानम्</big> [[File:Udyanam.jpeg|center|frameless|191x191px]]
|[[File:45 Left etat.jpeg|100x100px|center|frameless]]
|<big>किम् ?</big>
|<big>एतत् किम् ?</big>
|<big>एतत् उद्यानम्।</big>
|-
|<big>सस्यम्</big> [[File:Sasyam.jpeg|center|frameless|195x195px]]
|[[File:Tat left arrow.jpeg|center|frameless|196x196px]]
|<big>किम् ?</big>
|<big>तत् किम्?</big>
|<big>तत् सस्यम्।</big>
|-
|<big>व्यजनम्</big>

|[[File:45 Left etat.jpeg|100x100px|center|frameless]]
|<big>किम् ?</big>
|<big>एतत् किम् ?</big>
|<big>तत् व्यजनम्।</big>
|}
|}
[[Category:Pages with broken file links]]
[[Category:Pages with broken file links]]

Revision as of 07:07, 10 May 2023


विषय सूचिका
पाठः विषयम् पुट संख्या/Link
संस्कृतवर्णामाला
परिचयः
एतत् / तत्
संस्कृतवर्णामाला
स्वराणी

[अच्]


व्य

ञ्ज

ना

नि

[ह

ल्]



वर्गीय

क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्


अवर्गीय

य् र् ल् व्
श् ष् स् ह्
आयोगवाहाः अनुस्वारः = ं जिव्हामूलीय = [ᳲक्, ᳲख्]
विसर्गः = : उपध्मानीय = [ᳲप् , ᳲप् ]
१३ स्वराणि, ३३ व्यञ्जनानि, ४ आयोगवाहाः

अक्षरः – उच्चार्यमाण ध्वनिः।

स्वरः - स्वयं राजन्ते ते स्वराः।

व्यञ्जनम् -  अन्वग् भवति व्यञ्जनम् ।व्यञ्जनस्य उच्चारणं स्वरसहितं भवति।

गुणिताक्षराणि चिन्हानि

स्वरः अं अः
चिन्हः ि :


गुणिताक्षराणि -व्यञ्जनाक्षराणि [सस्वरव्यञ्जनम् लेखनम्]

स्वरः अं अः
चिन्हः ि :
क्   का कि की कु कू कृ कॄ कॢ के कै को कौ कं कः
ख् खा खि खी खु खू खृ खॄ खॢ खे खै खो खौ खं खः


Transiletaration Guide[IAST] Vowels

अं अः
a ā i ī u ū e ai o ou

Transliteration Guide [IAST] – Consonants

क् k ख् kh ग् g घ् gh ङ्
च् c छ् ch ज् j झ् jh ञ् ñ
ट् ठ् ṭh ड् ढ् ḍh ण्
त् t थ् th द् d ध् dh न् n
प् p फ् ph ब् b भ् bh म् m
य् y र् r ल् l व् v
श् ś ष् स् s ह् h


संयुक्ताक्षराणि [Conjunct consonants]:

यदा द्वे अथवा अधिकानि व्यञ्जनानि एकत्ररूपेण विद्यन्ते, तदा तस्य संयुक्ताक्षरम् इति कथ्यते।

Two or more consonants together without intervening vowel or pause between them is called “ Conjunct Consonant”.


उदाः ---

आत्मा – इत्यतस्मिन् त् + म् = त्म

संस्कृतम् – इत्यस्मिन् स् + क्  = स्क्

तत्र – इत्यस्मिन् = त् + र् = त्र्

कृष्णः – इत्यस्मिन् ष् + ण् = ष्ण्

श्यामः – इत्यस्मिन् श् + य् = श्य्


कानिचन् संयुक्ताक्षराणि ---

क् + क् = क्‍क् क् + त् = क्त् क् + त् + व् = क्त्व्

ग् + र् = ग्र् ग् + ल् = ग्ल् ग् + व् = ग्व्

घ् + न् = घ्‍न् श् + र् = श्र् श् + ल् = श्ल्

ष् + क् = ष्क् श् + न् = श्न् त् + स् = त्स्

श् + व् = श्व् श् + च् = श्च् ङ् + ग् = ङ्ग्

च् + छ् = च्छ् त् + य् = त्य् न् + त् = न्त्


(1A) परिचयः

चित्रं पठत अवगच्छत च | ( मम/ भवतः / भवत्याः )

पुल्लिङ्गः (Masculine)
स्त्रीलिङ्गः (feminine)

विशेषः –

* भवतः - पुल्लिङ्गे | भवत्याः – स्त्रीलिङ्गे |

* “नाम” इत्यत्र विसर्गः (:) नास्ति | अनुस्वारः (ं) अपि नास्ति |

एतत् संभाषणम् उच्चैः पठत अवगच्छत च –

आचार्यः – सर्वेभ्यः स्वागतम् | नमस्काराः | मम नाम अरुणः | भवतः नाम किम् ?

रमेशः – मम नाम रमेशः |

आचार्यः – भवत्याः नाम किम् ?

लता – मम नाम लता |

आचार्यः – मम नाम किम् ?

छात्राः – भवतः नाम अरुणः |

आचार्यः – मम पुस्तकम् | मम मुखम् | मम पादः | एवं सर्वे वदन्तु | पुस्तकम् , चित्रम् , मित्रम् , वृक्षः, हस्तः, लेखनी |

छात्राः – मम पुस्तकम् | मम चित्रम् | मम मित्रम् | मम वृक्षः | मम हस्तः | मम लेखनी |

आचार्यः – भवतः पुस्तकम् | भवतः चित्रम् | एवं क्रमेण वदन्तु |

छात्राः – भवतः मित्रम् | भवतः वृक्षः | भवतः हस्तः | भवतः लेखनी |

आचार्यः – भवत्याः पुस्तकम् | भवत्याः चित्रम् | एवं क्रमेण वदन्तु |

छात्राः – भवत्याः मित्रम् | भवत्याः वृक्षः | भवत्याः हस्तः | भवत्याः लेखनी |

(1B) परिचयः

अभ्यासाः (मम / भवतः / भवत्याः )

१. यथोदाहरणं रिक्तस्थानानि पूरयत –  

यथा – रामः – भवतः नाम किम् ? रावणः – मम नाम रावणः |

सीता – भवत्याः नाम किम् ?  शूर्पणखा  – ममा – मम नाम शूर्पणका

  1. विनोदः - _____ _ _____ ? प्रकाशः - _____ _____ |
  2. द्रोणः   - _____   _____ ?  -  एकलव्यः ____ ____ |
  3. अर्जुनः  - _____   _____ ? सुभद्रा  - ____   _____ |
  4. आञ्जनेयः - _____   _____ ? भीमः - ___  ________ |
  5. बृहन्नला - _____    _____ ? उत्तरा  - ___ __ _____ |

२. नामानुगुणं प्रश्नम् पृच्छन्तु |

यथा - १. नारायणः – भवतः नाम किम् ?

  1. श्रीशः - ____________________________ ?
  2. ललिता - ___________________________ ?
  3. नलिनी - ____________________________ ?
  4. दिवाकरः - ___________________________ ?
  5. पद्मा - ______________________________ ?
  6. तपनः - _____________________________ ?

३. भवतः , भवत्याः , मम , नाम , किम्  

१. मम नाम रामः | _______________ नाम किम् ?

२. ___________________ नाम दिनेशः |

३. ________________ नाम _________ ?

४. मम _______________ रुक्मिणी |  

५. _________________ नाम किम् ?

६. ___________________ नाम अरुणः |


४.  [मम पुस्तकम् | भवतः पुस्तकम् | भवत्याः पुस्तकम् | ] एतेन क्रमेण अधः सुचितानाम् शब्दानां उपयोगम् कृत्वा वाक्यानि रचयन्तु |

ग्रामः , देशः , राज्यम् , कुञ्चिका , स्यूतः , कथा , पत्रिका , धनम् , आसन्दः , भगिनी  

  1. ______ ग्रामः | _______ ग्रामः | __________ ग्रामः |
  2. __________ |____________ | ____________ |
  3. __________ | ____________| ____________ |
  4. __________ | _ __________ |_____ _______ |
  5. __________ | ___________ | ____ ________ |
  6. __________ | ___________ | _____________ |
  7. __________ | ___________ | _____________ |
  8. __________ | ___________ | _____________ |
  9. __________ | ___________ | _____________ |
  10. __________ | ___________ | _____________ |


(2A) एतत् / तत् [ समीपस्थस्य बोधनाय - एतत्; दूरस्य तु तत् इति नपुंसकलिंगे प्रयोगः]

एतत् तत्
भवनम्


एतत् भवनम् |
मन्दिरम्
तत् मन्दिरम् |
वातायनम्


एतत् वातायनम्
सोपानम्

तत् सोपानम्
कमलम्
एतत् कमलम्
चम्पकम्
तत् चम्पकम्
छत्रम्
एतत् छात्रम्
पर्णम्
तत् पर्णम्
क्रीडनकम्
एतत् क्रीडनकम्  
पुस्तकम् 
File:Pustakam.jpeg
तत् पुस्तकम् 
नेत्रम्
एतत् नेत्रम्
उपनेत्रम्
तत् उपनेत्रम्
दुग्धम्
एतत् दुग्धम्
जलम्
तत् जलम्
विमानम्
एतत् विमानम्
रेलयानम्
तत् रेलयानम्
फलम्
एतत् फलम्
पुष्पम्
तत् पुष्पम्
उद्यानम्
एतत् उद्यानम्
सस्यम्
तत् सस्यम्

(2B) एषः / सः [समीपस्थस्य बोधनाय - एषः; दूरस्य तु सः इति पुंल्लिंगे प्रयोगः]

एषः सः
नर्तकः
 
एषः नर्तकः
गायकः
सः गायकः
 
चालकः
एषः चालकः
पत्रवाहकः
सः पत्रवाहकः
सौचिकः
एषः सौचिकः
कुम्भकारः


सः कुम्भकारः
बालकः
एषः बालकः
वृद्धः
सः वृद्धः
वानरः
एषः वानरः
गजः
सः गजः
हरिणः
एषः हरिणः
भल्लूकः


सः भल्लूकः
मयूरः
एषः मयूरः
शुकः
सः शुकः
भिक्षुकः
एषः भिक्षुकः
नृपः
सः नृपः
छात्रः
एषः छात्रः
अध्यापकः


एषः अध्यापकः

(2C) एषा / सा [समीपस्थस्य बोधनाय - एषा ; दूरस्य तु सा इति प्रयोगः]

एषा सा
वैद्या
एषा वैद्या
शिक्षिका
सा शिक्षिका
मक्षिका
एषा मक्षिका
पिपीलिका
सा पिपीलिका
लेखिका
एषा लेखिका
द्विचक्रिका
सा द्विचक्रिका
बालिका
एषा बालिका
वृद्धा
सा वृद्धा
माला
एषा माला
शाटिका
सा शाटिका
लता
सा लता
कलिका
सा कलिका
पत्रिका
एषा पत्रिका
पुस्तिका
File:Pustakam.jpeg
सा पुस्तिका
पाठशाला
एषा पाठशाला
गोशाला
सा गोशाला
सरस्वती
एषा सरस्वती
पार्वती
सा पार्वती

(2D) एते प्रश्नवाचकाः  

कः ?        का  ?        किम्   ?

सम्यक् स्मरन्तु—

प्रश्नः लिंङ्गम् उत्तरम्
एषः / सः -कः ? पुंलिंङ्गम् एषः नर्तकः / सः गायकः
एषा / सा - का ? स्त्रीलिंङ्गम् एषा वैद्या  / सा शिक्षिका
एतत् / तत्  - किम् ? नपुंसक लिंङ्गम् एतत् भवनम् / तत् मन्दिरम्
एषः सः
नर्तकः
एषः कः?

एषः नर्तकः ।

गायकः


सः कः ?

सः गायकः ।

एषा सा
वैद्या

एषा का?

एषा वैद्या ।

शिक्षिका

सा का?

सा शिक्षिका।

एतत् तत्
भवनम्


एतत् किम् ?

एतत् भवनम्।

मन्दिरम्

तत् किम् ?

तत् मन्दिरम्।

एषः/सः /

एषा/सा /

एतत्/तत्

कः/का/किम् ? प्रश्नः   उत्तरम्
चालकः
कः ? एषः कः ? एषः चालकः ।
रजकः
कः ? सः कः ? सः रजकः।
तक्षकः
कः ? एषः कः ? एषः तक्षकः।
सैनिकः
कः ? सः कः ? सः सैनिकः ।
विदूषकः
कः ? एषः कः ? एषः विदूषकः ।
न्यायाधीशः
कः ? सः कः ? सः न्यायाधीशः ।
कुम्भकारः
कः ? एषः कः ? एषः कुम्भकारः ।
धीवरः
कः ? सः कः ? सः धीवरः ।
गोपालकः
कः ? एषः कः ? एषः गोपालकः ।
हस्तिपकः
कः ? सः कः ? सः हस्तिपकः ।
गायिका
का ? एषा का ? एषा गायिका।
परिचारिका
का ? सा का? सा परिचारिका।
तुला
का ? एषा का ? एषा तुला।
छात्रा  
का ? सा का? सा छात्रा।
नदी
का ? एषा का ? एषा नदी।
समदर्वी
का ? सा का? सा समदर्वी।
घटी
का ? एषा का ? एषा घटी।
द्विचक्रिका
का ? सा का? सा द्वीचक्रिका।
कर्तरी
का ? एषा का ? एषा कर्तरी।
छुरिका
का ? सा का? सा छुरिका।
नेत्रम्
किम् ? एतत् किम् ? एतत् नेत्रम् ।
उपनेत्रम्
किम् ? तत् किम्? तत् उपनेत्रम् ।
पर्णम्
किम् ? एतत् किम् ? एतत् पर्णम्।
पुष्पम्
किम् ? एतत् किम् ? एतत् पुष्पम्।
गृहम्
किम् ? तत् किम्? तत् गृहम्।
विमानम्
किम् ? एतत् किम् ? एतत् विमानम्।
लोकयानम्
किम् ? तत् किम्? तत् लोकयानम्।
उद्यानम्
किम् ? एतत् किम् ? एतत् उद्यानम्।
सस्यम्
किम् ? तत् किम्? तत् सस्यम्।
व्यजनम्
किम् ? एतत् किम् ? तत् व्यजनम्।