Introductory Sanskrit Lessons

From Samskrita Vyakaranam

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons
Jump to navigation Jump to search



(2A) एतत् / तत् [ समीपस्थस्य बोधनाय - एतत् ; दूरस्य तु तत् इति ]

एतत्
File:आपणः
तत्
File:Tat.jpeg
भवनम्


एतत् भवनम् |
File:Tat.jpeg
मन्दिरम्
तत् मन्दिरम् |
वातायनम्


एतत् वातायनम्
सोपानम्


तत् सोपानम्

कमलम्


एतत् कमलम्

चम्पकम्


तत् चम्पकम्

छत्रम्


एतत् छात्रम्

पर्णम्


तत् पर्णम्

क्रीडनकम्


एतत् क्रीडनकम्  

पुस्तकम्


तत् पुस्तकम्

नेत्रम्

एतत् नेत्रम्

उपनेत्रम्

तत् उपनेत्रम्

दुग्धम्


एतत् दुग्धम्  

जलम्


तत् जलम्

विमानम्

एतत् विमानम्

रेलयानम्


तत् रेलयानम्

फलम्


एतत् फलम्

पुष्पम्


तत् पुष्पम्

उद्यानम्एतत् उद्यानम् सस्यम्


तत् सस्यम्