13---bhAShita-saMskRutam/bhasitasanskrtam-vargah10spokensanskritclass10: Difference between revisions

13---bhAShita-saMskRutam/bhasitasanskrtam-vargah10spokensanskritclass10
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 20: Line 20:
|करपत्रे अवशिष्टान् अभ्यासान् पूरयन्तु। माहेश्वर-सूत्राणां अभ्यासं कुर्वन्तु।
|करपत्रे अवशिष्टान् अभ्यासान् पूरयन्तु। माहेश्वर-सूत्राणां अभ्यासं कुर्वन्तु।
|-
|-
|[https://archive.org/download/Spoken-Sanskrit-10/003_%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A3%E0%A4%BE%E0%A4%A8%E0%A4%BE%E0%A4%AE%E0%A5%8D%20%E0%A4%89%E0%A4%9A%E0%A5%8D%E0%A4%9A%E0%A4%BE%E0%A4%B0%E0%A4%A3%E0%A4%B8%E0%A5%8D%E0%A4%A5%E0%A4%BE%E0%A4%A8%E0%A4%BE%E0%A4%A8%E0%A4%BF_2024_05_12.mp4 003_वर्णानाम् उच्चारणस्थानानि_2024_05_12]
|
|[https://drive.google.com/file/d/1a4fKDORQ1zB9E6ktqPER6irI7SdQfYrS/view?usp=sharing day 3]
|
|वर्गे उक्तान् अभ्यासान् कुर्वन्तु। उच्चारणस्थानसूत्राणि कण्ठस्थं भवेत्।
|
|}
|}