भाषितसंस्कृतम् - वर्गः ११ (Spoken Sanskrit Class #11)
भाषितसंस्कृतम् - वर्गः ११ (Spoken Sanskrit Class #11)
अत्र भाषितसंस्कृतं २०१९ (Spoken Sanskrit 2019) इत्यस्य ध्वनिमुद्रणानि | शिक्षिका रामप्रिया-भगिनी |
Here you will get the sound files for our Spoken Sanskrit class for those in class 11.
Levels | Recommended books | |||
---|---|---|---|---|
L1(beginner's) | Abhyasapustakam | USA bookstore | India book store | e-book |
L2 | Vibhaktivallari | USA bookstore | India book store | Electronic copy here |
L3 | Gitasopanam 1 | USA book store | India book store | |
L4 | (1) Gitasopanam 2
(2) shatrUshanachmanjari (3) prayogavistaraH |
USA Book Store | India Book Store | E-book |
_____________________________________________________________________________________________________________________________________________________________________________________ Session #4 +#5(GG 1) & Session #8(GG 7) Saturday 10.30 am (ET)/India 8 pm(IST)
-----------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------
Session #4(Saturday 10.30 am EST)
Session #4 & #5(Group 1) & Session #8(Group 7) Saturday 9.30 am (EST)-Nov-March
Session #5(Sunday 10 am (EST)/ India - 8.30pm )(Combined with Session#4 on Saturdays)
Session #5(Sunday 10 am (EST)/ India - 8.30pm )(Combined with Session#4 on Saturdays)
Session # 7 (Group 9) Fridays @ 8.30 am EDT/ 6 pm IST(March - October)
Session # 7 (Group 9) Fridays 6 pm IST Geeta Sopanam 1 Completed
Gitasopanam -2 Fridays 6 pm IST/ 8.30 am EDT(USA) - NEW Ongoing
वर्गस्य ध्वनिमुद्रणानि | वर्ग-सामग्री | गृहपाठः | |
---|---|---|---|
२०१_उपपदविभक्तिः_संक्षेपरामायणम्-प्रथम-श्लोकः_२०२२-०६-०३ | गीतासोपानाम्-२-१ | अभ्यासान् पूरयन्तु। | |
२०२_आख्याहि_मे_को_भवान्_हलन्तपुंलिङ्गानाम्_परिचयः_२०२२-०६-१० | गीतासोपानाम्-२-१ | हलन्तशब्दानां परिचयं प्राप्नोतु। अभ्यासान् पूरयन्तु। | |
२०३_हलन्तशब्दानाम्_अभ्यासः+कथा_२०२२-०६-१७ | हलन्त-शब्दाः करपत्रम् - १ | ||
२०४_हलन्तशब्दानाम्_अभ्यासः+ कथा-३_२०२२-०६-२४ | तृतीयस्य पाठस्य अभ्यासान् प्रयतताम्। | ||
२०५_हलन्तानाम् द्वितीया तृतियायाम् अभ्यासः + कथा_२०२२-०७-०१ | हलन्त-शब्दाः करपत्रम् -२ | ||
२०६_हलन्तानाम्_द्वितीता तृतीया अभ्यासः - २०२२-०७-०८ | गीतासोपान-पुस्तकात् चतुर्थ-पाठात् अभ्यासान् पूरयन्तु। | ||
२०७_प्रयत्नाद्यतमानस्तु_२०२२-०७-१५ | हलब्त-शब्दाः करपत्रम् -३ | ||
२०८_हलन्तशब्देषु_पञ्चमी-षष्ठी-सप्तमी_२०२२-०७-२३ | उपरितन-करपत्रं पूरयतु। | ||
२०९_धीरस्त्र न मुञ्चति_कथा_२०२२-०७-२९ | गीतासोपानम्-२-९ | अभ्यासान् पूरयन्तु। | |
२१०_हलन्तशब्दानां सप्तसु विभक्तिषु अभ्यासः_२०२२-०८-०६ | अग्रिम-पाठस्य अभ्यासान् पूरयन्तु । | ||
२११_हलन्तशब्दानां सप्तसु विभक्तिषु अभ्यासः_२०२२-०८-१२ | विशेषणविशेष्यः - करपत्रम् 4 + (अभ्यासः २३२ पर्यन्तम् + कथा रामः द्विर्नानाभिषते (पु ५११) | ||
२१२_विशेषण-विशेष्यभावः_अभ्यासः_कथा_२०२२-०८-२६ | विशेषणविशेष्यः - करपत्रम् 4 (वर्गे उक्तानाम् अभ्यासान् पूरयन्तु) | ||
२१३_विशेषण-विशेष्यभावः_अभ्यासः_कथा(गीतासोपानतः)_२०२२-०९-०२ | गीतासोपान-पुस्तकतः अभ्यासान् पूरयन्तु। | ||
२१४_विशेषण-विशेष्यभावः_अभ्यासः(गीतासोपानतः)-२०२२-०९-०९ | करपत्रात् द्वितीयं कथां पठित्वा अभ्यासान् पूरयन्तु। | ||
२१५_न्यायाः_सर्वनाम्नां परिचयः_कथाश्च_२०२२-०९-१६ | सर्वनाम-करपत्रम् ७ | ||
२१६_पुंलिङे_स्त्रीलिङ्गे_सर्वनाम-प्रयोगः_२०२२-०९-२३ | सर्वनाम-करपत्रम् ७ | ||
२१७_सर्वनामशब्दानां प्रयोगः स्त्रीलिङ्गे_२०२२-०९-३० | सर्वनाम-करपत्रम् ७ । गीतासोपानतः अभ्यासान् पूरयन्तु। Revise all the lessons learnt so far. | ||
२१८_अजन्त-पुंल्लिङ्गशब्दाः_पुनःस्मरणम्_अभ्यासश्च_२०२२-११-०४ | वर्गे कृतानां शब्दानां वाक्य निर्माणं आत्मनेपदिधातवः उपयुज्य कुरुताम्। | ||
२१९_अजन्त-पुंल्लिङ्ग-ऋकारन्तः_स्त्रीलिङ्गश्च_कथा_२०२२-११-११ | कथा-पञ्चतन्त्रम् । वर्गे उक्तानां शब्दानां वाक्ये प्रयोगः आत्मनेपदिधातुना सह। | ||
220_halanta_napumsakalingam_visheshya_visheshanabhavaH_2022-11-25. | |||
221_sarvanamashabdaaH_strilingae_sankhyaa_2022-12-02. | |||
222_sankhyaa_abhyasaH_2022-12-09. | |||
223_puranapratyayantaH_2022-12-16. | अभ्यासपत्रम् 1 | ||
224_purnapratyayantaH_chit-chana-parichayaH_2022-01-06 | चित्-चन-अभ्यास-करपत्रम् २ चित्-चन-अभ्यास-करपत्रम् ३ | ||
225_chit_chana_abhyasaH_2022-01-13 | चित्-चन करपत्रम् ९ | ||
22६_chit-chana_abhyasaH_2023-01-20. | चित्-चन् अभ्यासान् पूरयन्तु। आत्मनेपदिनः धातूनां लट्-लकार-रूपं पठित्वा आगच्छन्तु। | ||
२२७_आत्मनेपदिनः_लृट्_लकारः_२०२३-०१-२७ | कथा - आत्मनेपदिनः धातवः | ||
२२८_विधिलिङ्लकारः_परिचयः_अभ्यासः_२०२३-०२-०३ | गीतासोपान-पुस्तकात् १५ पाठं पूरयन्तु। | ||
२२९_विधिलिङ्लकारे_अभ्यासः_आत्मनेपदि_लिङ्_लङ्_२०२३-०२-१० | गीतासोपान-पुस्तकात् पाठं पूरयन्तु। | ||
१३०_विधिलिङ्लकारस्य अभ्यासः_आत्मनेपदेषु_लृङ्लकारस्य परिचयः-२०२३-०२-१७ | लृङ्लकारः अभ्यासस्य करपत्रम्। पञ्चसु लकारेषु ( लट्, लोट्, लङ्, लृट्, विधिलिङ्,) वाक्यनिर्माणं करोतु। प्रत्येकस्मिन् वाक्ये केवलं कर्ता, कर्म भवेत्। आत्मनेपदि, परस्मैपदि च धातून् उपयुज्य त्रिषु पुरुषेषु वचनेषु च वाक्यनिर्माणं कुर्यात्। प्रत्येकस्मिन् लकारे त्रीणि वाक्यानि भवेत्। | ||
231_लृङ्लकारः_अभ्यासः_2023-03-10 | गीतासोपानात् लृङ्लकारस्य पाठस्य अभ्यासान् पूरयन्तु। | ||
232_लृङ्लकारस्य अभ्यासः _ अकर्मक-सकर्मक_परिचयः_2023-03-18 | गीतासोपानात् अकर्मक-सकर्मकस्य अभ्यासान् पूरयन्तु। | ||
233_अकर्मक_सकर्मक_अभ्यासः_द्विकर्मक_परिचयः_2023-03-24 | द्विकर्मक-अभ्यासकरपत्रम् | ||
234_द्विकर्मकधातवः अभ्यासः_2023-03-31 | कर्मणि भावे च करपत्रम् 1 | ||
235_कर्मणि भावे च परिचयः _2023-04-05 | कर्मणि भावे च करपत्रम् 1 - वर्गे उक्तं गृहपाठं कुर्वन्तु। | ||
236_कर्मणि_भावे च वाक्ये प्रयोगः_2023-04-14 | पूर्वतन-करपत्रस्य अभ्यासान् पूरयन्तु। प्रयोगविस्तरः इति पुस्तकात् द्वितीयपाठः पठित्वा आगच्छन्तु। | ||
237_कर्मणि_भावे च_प्रयोगविस्तरः_द्वितीयः_पाठः-2023-04-21 | पाठे उक्ताः अभ्यासान् पूरयन्तु। | ||
२३८_कर्मणि_भावे_च_गीतासोपानात्_कथा_अकर्मक_सकर्मक_धातवः_भावे_प्रयोगः_२०२३-०४-२९ | गीतासोपानात् अभ्यासान् पूरयन्तु। करपत्रात् कथां पठित्वा अवगच्छन्तु । | ||
२३९_गीतासोपानतः_भावेप्रयोगे_कथा_२०२३-०५-०५ | गीतासोपानात् अभ्यासान् पूरयन्तु। | ||
२४०_कर्मणि_भावे च_लोट्लकारः_२०२३-०५-१३ |
|