14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH/tatpuruSHasamAsa-abhyAsaH: Difference between revisions

From Samskrita Vyakaranam
14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH/tatpuruSHasamAsa-abhyAsaH
Jump to navigation Jump to search
Content added Content deleted
(Created page with "'''तत्पुरुषसमासाभ्यासः''' एतेषां समस्तपदानां विग्रहवाक्यं विलिख्य, समासनाम, सूत्रञ्च निर्दिशत – १)      '''मन्दिरगता''' बालिका भोजनम् अकरोत् । २)      '''पुत्रीप्राप्तं''' पारितोषिकं माता च...")
 
No edit summary
 
(13 intermediate revisions by the same user not shown)
Line 1: Line 1:
'''तत्पुरुषसमासाभ्यासः'''
{{DISPLAYTITLE: तत्पुरुषसमासाभ्यासः}}




एतेषां समस्तपदानां विग्रहवाक्यं विलिख्य, समासनाम, सूत्रञ्च निर्दिशत –


<big>'''<u>एतेषां समस्तपदानां विग्रहवाक्यं विलिख्य, समासनाम, सूत्रञ्च निर्दिशत –</u>'''</big>
१)      '''मन्दिरगता''' बालिका भोजनम् अकरोत् ।


<big>१)      '''मन्दिरगता''' बालिका भोजनम् अकरोत् |</big>
२)      '''पुत्रीप्राप्तं''' पारितोषिकं माता च पिता च अभिनन्दतः।


<big>२)      '''पुत्रीप्राप्तं''' पारितोषिकं माता च पिता च अभिनन्दतः |</big>
३)      '''पुत्रीसमा''' छात्रा गुरुं नमति।


<big>३)      '''पुत्रीसमा''' छात्रा गुरुं नमति |</big>
४)      '''कृष्णश्रितः''' भक्तः सन्तुष्टः जातः।


<big>४)      '''कृष्णश्रितः''' भक्तः सन्तुष्टः जातः |</big>
५)      '''मध्याह्ने''' सूर्यस्य आतपः तीक्ष्णः।


<big>५)      '''मध्याह्ने''' सूर्यस्य आतपः तीक्ष्णः |</big>
६)      अनुजा '''शालाप्राप्ताभिः''' सखीभिः सह क्रीडति।


<big>६)      अनुजा '''शालाप्राप्ताभिः''' सखीभिः सह क्रीडति |</big>
७)      उत्तमा बालिका '''गृहपाठं''' '''पूर्वाह्णे''' एव कृतवान् ।


<big>७)      उत्तमा बालिका '''गृहपाठं''' '''पूर्वाह्णे''' एव कृतवान् |</big>
८)       चोराः '''मध्यरात्रे''' आगच्छन्ति।


<big>८)       चोराः '''मध्यरात्रे''' आगच्छन्ति |</big>
९)      '''कष्टातीतस्य''' जनस्य सुखं मधुरतरं भाति।


<big>९)      '''कष्टातीतस्य''' जनस्य सुखं मधुरतरं भाति |</big>
१०)     '''विषादयुक्तः''' अर्जुनः युद्धं कर्तुं नोत्सहते ।


<big>१०)     '''विषादयुक्तः''' अर्जुनः युद्धं कर्तुं नोत्सहते |</big>
११)     '''नगरप्राप्तः''' ग्रामीणः विस्मयान्वितोऽभवत्।


<big>११)     '''नगरप्राप्तः''' ग्रामीणः विस्मयान्वितोऽभवत् |</big>
१२)     '''अपराह्ने''' वयं क्रीडाम।


<big>१२)     '''अपराह्ने''' वयं क्रीडाम |</big>
१३)     '''संशयापन्ना''' छात्रा अध्यापकं पृष्टवती।


<big>१३)     '''संशयापन्ना''' छात्रा अध्यापकं पृष्टवती |</big>
१४)     '''लक्षमणप्रयुक्तः''' बाणः मेघनादं व्यदारयत्।


<big>१४)     '''लक्षमणप्रयुक्तः''' बाणः मेघनादं व्यदारयत् |</big>
१५)     सीता रामस्य '''प्राणसमा''' आसीत्।


<big>१५)     सीता रामस्य '''प्राणसमा''' आसीत् |</big>
१६)     '''मध्याह्नस्य''' भोजनं सम्यगासीत्।


<big>१६)     '''मध्याह्नस्य''' भोजनं सम्यगासीत् |</big>
१७)     सर्वाः महिलाः '''मातृसदृश्यः''' माननीयाः।


<big>१७)     सर्वाः महिलाः '''मातृसदृश्यः''' माननीयाः |</big>
१८)     '''विद्याविहीनः''' पशुः इति सुभाषितं सूचयति।


<big>१८)     '''विद्याविहीनः''' पशुः इति सुभाषितं सूचयति |</big>
१९)     '''रज्जुबद्धान्''' काष्ठान् ग्रामम् आनय।


<big>१९)     '''रज्जुबद्धान्''' काष्ठान् ग्रामम् आनय |</big>
२०)     '''सीतानुगतः''' रामः वनं प्राविशत्।


<big>२०)     '''सीतानुगतः''' रामः वनं प्राविशत् |</big>
२१)     '''लक्ष्मीसहितायाः''' नारायणाय नमः।


<big>२१)     '''लक्ष्मीसहितायाः''' नारायणाय नमः |</big>
२२)     अर्जुनः युद्धे '''शिवदत्तस्य''' अस्त्रस्य प्रयोगं कृतवान्।


<big>२२)     अर्जुनः युद्धे '''शिवदत्तस्य''' अस्त्रस्य प्रयोगं कृतवान् |</big>
२३)     '''दुःखातीतः''' वृद्धा ततः निर्गता।


<big>२३)     '''दुःखातीतः''' वृद्धा ततः निर्गता |</big>
२४)     '''विष्णुप्रयुक्तं''' चक्रं राक्षसं समहरत् ।


<big>२४)     '''विष्णुप्रयुक्तं''' चक्रं राक्षसं समहरत् |</big>
२५)     '''दण्डताडितः''' सर्पः निर्गच्छति।


<big>२५)     '''दण्डताडितः''' सर्पः निर्गच्छति |</big>
२६)     पुरुषोत्तमः रामः अयोध्यायाः राज्यम् अपालयत् ।


<big>२६)     '''पुरुषोत्तमः''' रामः अयोध्यायाः राज्यम् अपालयत् |</big>
२७)     '''पुस्तकपठनादौ''' अनुच्चरितमपि तत् ज्ञातं सत् बोधयति इति अनुभवः।


<big>२७)     '''पुस्तकपठनादौ''' अनुच्चरितमपि तत् ज्ञातं सत् बोधयति इति अनुभवः |</big>
२८)     '''मातृसदृशी''' शिक्षिका छात्रान् पाठयति।


<big>२८)     '''मातृसदृशी''' शिक्षिका छात्रान् पाठयति |</big>
२९)     दुर्योधनः अहं '''युधिष्ठिरम्''' '''अर्धराज्यं''' न दास्यामि इति उक्तवान्।


<big>२९)     दुर्योधनः अहं '''युधिष्ठिरम्''' '''अर्धराज्यं/ राज्यार्धं''' न दास्यामि इति उक्तवान् |</big>
३०)     '''हरित्रातः''' भक्तः नमस्कृतवान्।


<big>३०)     '''हरित्रातः''' भक्तः नमस्कृतवान् |</big>
३१)     '''रोगतप्तः''' औषधं स्वीकरोति।


<big>३१)     '''रोगतप्तः''' औषधं स्वीकरोति |</big>
३२)     तस्य '''अर्धकायस्य''' स्रसाः बृहत्यः सन्ति।


<big>३२)     तस्य '''अर्धकायस्य''' स्रसाः बृहत्यः सन्ति |</big>
३३)     '''गर्तपतिता''' बालिका उच्चैः नर्दति।


<big>३३)     '''गर्तपतिता''' बालिका उच्चैः नर्दति |</big>
३४)     '''कार्यालप्राप्तः''' कर्मकरः कार्यम् अकरोत् ।


<big>३४)     '''कार्यालप्राप्तः''' कर्मकरः कार्यम् अकरोत् |</big>
३५)     '''कालिदासविरचितानि''' काव्यानि सर्वे पठेयुः।


<big>३५)     '''कालिदासविरचितानि''' काव्यानि सर्वे पठेयुः |</big>
३६)     छात्राः '''व्यासरचितं''' महाभारतं पठान्ति।


<big>३६)     छात्राः '''व्यासरचितं''' महाभारतं पठान्ति |</big>
३७)     '''गुरुदेवाय''' नमः।


<big>३७)     '''गुरुदेवाय''' नमः |</big>
३८)     न '''सुखप्रति''' संसारे ।


<big>३८)     न '''सुखप्रति''' संसारे |</big>
३९)     तारकः '''ब्रह्मदत्तेन''' '''वरेण''' देवान् पराजितवान्।


<big>३९)     तारकः '''ब्रह्मदत्तेन''' '''वरेण''' देवान् पराजितवान् |</big>
४०)     शबरी '''दशरथपुत्रस्य''' रामस्य भक्ता आसीत् ।


<big>४०)     शबरी '''दशरथपुत्रस्य''' रामस्य भक्ता आसीत् |</big>
४१)     '''प्रेमपूर्णे''' परिसरे संभाषणस्य अभ्यासं करवाम।


<big>४१)     '''प्रेमपूर्णे''' परिसरे संभाषणस्य अभ्यासं करवाम |</big>
४२)     '''गुडमिश्रितं''' भोजनं सम्यग्भवति।


<big>४२)     '''गुडमिश्रितं''' भोजनं सम्यग्भवति |</big>
४३)     '''अश्वपतितः''' सैनिकः व्रणयुक्तः अभवत्।


<big>४३)     '''अश्वपतितः''' सैनिकः व्रणयुक्तः अभवत् |</big>
४४)     '''भगवदधीनं''' जगत् वर्तते ।


४५)     यत् '''प्रमाणसिद्धं''' वर्तते तत्र इदम् इति वदामः।
<big>४४)     '''भगवदधीनं''' जगत् वर्तते |</big>


<big>४५)     यत् '''प्रमाणसिद्धं''' वर्तते तत्र इदम् इति वदामः |</big>
४६)     '''शरणम् आगतः''' तु सदैव रक्षणीयः।


<big>४६)     '''शरणम् आगतः''' तु सदैव रक्षणीयः |</big>
४७)     '''ग्रामं गमी''' बालकः शालां प्रविशति।


<big>४७)     '''ग्रामं गमी''' बालकः शालां प्रविशति |</big>
४८)     '''तस्मै इदं''' पुस्तकं दातव्यम् ।


<big>४८)     '''तस्मै इदं''' पुस्तकं दातव्यम् |</big>
४९)     '''धनाशा''' त्यक्ता चेत् पुरुषः वैराग्यं प्राप्नोति।


<big>४९)     '''धनाशा''' त्यक्ता चेत् पुरुषः वैराग्यं प्राप्नोति |</big>
५०)     '''विद्यया हीनः''' छात्रः न शोभते।


<big>५०)     '''विद्यया हीनः''' छात्रः न शोभते |</big>
५१)     न '''दोषप्रति''' वेदान्तदर्शने ।


<big>५१)     न '''दोषप्रति''' वेदान्तदर्शने |</big>
५२)     भवतः कार्यं '''निर्विघ्नं''' समापयेत् ।


<big>५२)     भवतः कार्यं '''निर्विघ्नं''' समापयेत् |</big>
५३)     '''शरविद्धः''' हंसः भूमौ पतितः।


<big>५३)     '''शरविद्धः''' हंसः भूमौ पतितः |</big>
५४)     '''गङ्गाजलं''' सर्वपापं हरति।


<big>५४)     '''गङ्गाजलं''' सर्वपापं हरति |</big>
५५)     '''सिंहात् भीतः''' व्याधः अरण्यात् पलायते ।


<big>५५)     '''सिंहात् भीतः''' व्याधः अरण्यात् पलायते |</big>
५६)     '''सभायां पण्डितः''' कार्यक्रमे सम्भाषाणं करोति ।


<big>५६)     '''सभायां पण्डितः''' कार्यक्रमे सम्भाषाणं करोति |</big>
५७)     शङ्कराचार्यः बाल्यकाले एव '''शास्त्रेषु प्रवीणः''' आसीत् ।


<big>५७)     शङ्कराचार्यः बाल्यकाले एव '''शास्त्रेषु प्रवीणः''' आसीत् |</big>
५८)     माता मन्दिरं गतवती '''पूजार्थम्''' ।


<big>५८)     माता मन्दिरं गतवती '''पूजार्थम्''' |</big>
५९)     '''धनहीनाः''' जनाः बहुदुखम् अनुभवन्ति अस्मिन् लोके।


<big>५९)     '''धनहीनाः''' जनाः बहुदुखम् अनुभवन्ति अस्मिन् लोके |</big>
६०)     शिवेन मन्मतः '''अग्निना दग्धः'''।


<big>६०)     शिवेन मन्मतः '''अग्निना दग्धः'''|</big>
६१)     माया '''ईश्वराधीना''' वर्तते इति अद्वैतिनः मतम् ।


<big>६१)     माया '''ईश्वराधीना''' वर्तते इति अद्वैतिनः मतम् |</big>
६२)     दानाय पात्रम्


<big>६२)     '''अध्यापकाधीनाः''' छात्राः वर्तन्ते |</big>
६३)     '''स्नानाय इदं''' चूर्णम् अस्ति।


<big>६३)     '''स्नानाय इदं''' चूर्णम् अस्ति |</big>
६४)     '''सर्पेणः दृष्टः''' मूषकः।


<big>६४)     '''सर्पदृष्टः''' मूषकः |</big>
६५)     '''ज्ञानव्यवधाने''' ज्ञानं न जायते ।


<big>६५)     '''ज्ञानव्यवधाने''' ज्ञानं न जायते |</big>
६६)     दशरथः '''युद्धे निपुणः''' आसीत्।


<big>६६)     दशरथः '''युद्धे निपुणः''' आसीत् |</big>
६७)     आकाङ्क्षा तु '''पदधर्मः''' ज्ञातव्यः भवति।


<big>६७)     आकाङ्क्षा तु '''पदधर्मः''' ज्ञातव्यः भवति |</big>
६८)     महाभारते युद्धे अन्ते दुर्योधनः '''जले मग्नः''' आसीत् ।


<big>६८)     महाभारते युद्धे अन्ते दुर्योधनः '''जले मग्नः''' आसीत् |</big>
६९)     '''रोगान्मुक्तः''' वृद्धः अत्यन्तं सन्तुष्टः आसीत्।  


<big>६९)     '''रोगान्मुक्तः''' वृद्धः अत्यन्तं सन्तुष्टः आसीत् |  </big>
७०)     '''सुखप्राप्ताः''' जनाः मन्दिरात् गच्छन्ति।


<big>७०)     '''सुखप्राप्ताः''' जनाः मन्दिरात् गच्छन्ति |</big>
७१)     हरिः लतयाः '''वर्षेण पूर्वः'''।


<big>७१)     हरिः लतयाः '''वर्षेण पूर्वः''' |</big>
७२)     '''भूतेभ्यः बलिः''' सर्वैः दातव्यः।


७३)     '''गुडेन सम्मिश्रिताः''' धानाः सर्वैः इच्छन्ति
<big>७२)     '''भूतेभ्यः बलिः''' सर्वैः दातव्यः |</big>


<big>७३)     '''गुडेन सम्मिश्रिताः''' धानाः सर्वैः इच्छन्ति |</big>
७४)     '''गुर्वाधीनः''' छात्रः गुरुकुले पठति स्म।


<big>७४)     '''गुर्वाधीनः''' छात्रः गुरुकुले पठति स्म |</big>
७५)      '''भूतपूर्वः''' प्रधानमन्त्री विदेशं गतवान् ।


<big>७५)     '''भूतपूर्वः''' प्रधानमन्त्री विदेशं गतवान् |</big>
७६)     '''सामिकृतात्''' अध्ययनात् न कोपि फलं भवति ।


<big>७६)     '''सामिकृतात्''' अध्ययनात् न कोपि फलं भवति |</big>
७७)     सर्वैः '''प्रजाहितं''' करणीयम् ।


<big>७७)     सर्वैः '''प्रजाहितं''' करणीयम् |</big>
७८)     छात्राः '''परीक्षाभयं''' प्राप्नुवन्ति।


<big>७८)     छात्राः '''परीक्षाभयं''' प्राप्नुवन्ति |</big>
७९)     '''मध्याह्ने''' सूर्यस्य तापः अधिकः भवति।


<big>७९)     '''मध्याह्ने''' सूर्यस्य तापः अधिकः भवति |</big>
८०)     '''भवदर्था''' समासकक्षा प्रवर्तमाना अस्ति।


<big>८०)     '''भवदर्था''' समासकक्षा प्रवर्तमाना अस्ति |</big>
८१)     '''स्थालीपक्वेभ्यः''' फलेभ्यः रसं अनुभूतवान् बालकः।


<big>८१)     '''स्थालीपक्वेभ्यः''' फलेभ्यः रसं अनुभूतवान् बालकः |</big>
८२)     '''अधरहिमालये''' बहवः योगिनः वसन्ति।


<big>८२)     '''अधरहिमालये''' बहवः योगिनः वसन्ति |</big>
८३)     दुष्टजनानां '''कुकर्मभ्यः''' भीतिः नास्ति कलियुगे ।


<big>८३)     दुष्टजनानां '''कुकर्मभ्यः''' भीतिः नास्ति कलियुगे |</big>
८४)      '''गुरुसुश्रुषाम्''' अकृत्वा एव विद्यानदीं पारयितुं न शक्यते ।


<big>८४)      '''गुरुसुश्रुषाम्''' अकृत्वा एव विद्यानदीं पारयितुं न शक्यते |</big>
८५)     मन्दिरे '''देवार्थं''' नैवेद्यम् अस्ति ।


<big>८५)     मन्दिरे '''देवार्थं''' नैवेद्यम् अस्ति |</big>
८६)     '''अन्तिकात् आगता''' राजकुमारी सभायाम् उपविष्टान् सर्वान् अपश्यत्।


<big>८६)     '''अन्तिकात् आगता''' राजकुमारी सभायाम् उपविष्टान् सर्वान् अपश्यत् |</big>
८७)     गोविन्दात् रामः '''मासावरः''' ।


<big>८७)     गोविन्दात् रामः '''मासावरः''' |</big>
८८)     '''वातेन छेद्यं''' तृणं गृहीत्वा ऋषिः गच्छति यागार्थम् ।स


<big>८८)     '''वातेन छेद्यं''' तृणं गृहीत्वा ऋषिः गच्छति यागार्थम् |</big>
८९)     '''हरित्रातः''' भक्तः संसारसागरं पारयति।


<big>८९)     '''हरित्रातः''' भक्तः संसारसागरं पारयति |</big>
९०)     तिरुपत्यां '''देवालये दध्योदनं''' प्रसादरूपेण दीयते ।


<big>९०)     तिरुपत्यां '''देवालये दध्योदनं''' प्रसादरूपेण दीयते |</big>
९१)     '''गङ्गात्यस्ताः''' सीतारामलक्ष्मणाः भरद्वाजाश्रमं प्राप्तवन्तः।


<big>९१)     '''गङ्गात्यस्ताः''' सीतारामलक्ष्मणाः भरद्वाजाश्रमं प्राप्तवन्तः |</big>
९२)     '''राजधानीप्राप्तः''' मन्त्रिगणः प्रधानमन्त्रिणा अमिलत्।


<big>९२)     '''राजधानीप्राप्तः''' मन्त्रिगणः प्रधानमन्त्रिणा अमिलत् |</big>
९३)     '''अधरहिमालये''' कस्मिंश्चित् आश्रमे अयं योगी वसति।


<big>९३)     '''अधरहिमालये''' कस्मिंश्चित् आश्रमे अयं योगी वसति |</big>
९४)     '''प्रीतिबन्धः''' ईश्वरः भक्तानां साहाय्यं करोति ।


<big>९४)     '''प्रीतिबन्धः''' ईश्वरः भक्तानां साहाय्यं करोति |</big>
९५)     '''दूरादागतः''' योगी ग्रामम् अप्रविशत् ।


<big>९५)     '''दूरादागतः''' योगी ग्रामम् अप्रविशत् |</big>
९६)     '''पुरुषाधीना''' प्रकृतिः जगत्कारणं नास्ति इति वेदान्तिनां मतम् ।


<big>९६)     '''पुरुषाधीना''' प्रकृतिः जगत्कारणं नास्ति इति वेदान्तिनां मतम् |</big>
९७)     जन्ममरणचक्रात् '''बहिर्गमनं''' मोक्षः ।


<big>९७)     जन्ममरणचक्रात् '''बहिर्गमनं''' मोक्षः |</big>
९८)     एकः छात्रः '''तीर्थे वायसः इव''' गच्छन् आसीत्।


<big>९८)     एकः छात्रः '''तीर्थे वायसः इव''' गच्छन् आसीत् |</big>
९९)     रमेशः सुरेशात् '''मासपूर्वः'''।


<big>९९)     रमेशः सुरेशात् '''मासपूर्वः'''|</big>
१००)     '''उत्तरभारते''' बहूनि सुन्दराणि मन्दिराणि सन्ति।


<big>१००)     '''उत्तरभारते''' बहूनि सुन्दराणि मन्दिराणि सन्ति |</big>
१०१)     तेन यत् न साधितं, तत् अस्माभिः '''अर्धवर्षेण''' साधितम् ।


<big>१०१)     तेन यत् न साधितं, तत् अस्माभिः '''अर्धवर्षेण''' साधितम् |</big>
१०२)     कालः सर्वोपि '''सूर्याधीनः''' एव इति भाति ।


<big>१०२)     कालः सर्वोपि '''सूर्याधीनः''' एव इति भाति |</big>
१०३)    '''अस्मद्पिता''' अस्य नगरस्य अधिकारी इति उक्तं कैश्चित् बालकैः।


<big>१०३)    '''अस्मद्पिता''' अस्य नगरस्य अधिकारी इति उक्तं कैश्चित् बालकैः|</big>
१०४)    '''गोहितार्थं''' यजमानः नितरां कार्यं करोति ।


<big>१०४)    '''गोहितार्थं''' यजमानः नितरां कार्यं करोति |</big>
१०५)   बालकेन '''स्वयंकृतं''' कार्यं दृष्ट्वा माता सुन्तुष्टा जाता ।


<big>१०५)   बालकेन '''स्वयंकृतं''' कार्यं दृष्ट्वा माता सुन्तुष्टा जाता |</big>
१०६)   '''अक्षक्षौण्डः''' शकुनिः पाण्डवान् धूर्तेन पराजितवान् ।


<big>१०६)   '''अक्षक्षौण्डः''' शकुनिः पाण्डवान् धूर्तेन पराजितवान् |</big>
१०७)   '''बालकार्थं''' माता अन्नं परिवेषितवती ।


<big>१०७)   '''बालकार्थं''' माता अन्नं परिवेषितवती |</big>
१०८)   '''स्वर्गपतितः''' त्रिशङ्कुः भूमौ अपि स्थातुम् अशक्तः आसीत् ।


<big>१०८)   '''स्वर्गपतितः''' त्रिशङ्कुः भूमौ अपि स्थातुम् अशक्तः आसीत् |</big>
१०९)   '''मूर्खशतम्''' जनाः तस्यां सम्भायाम् आसन् ।


<big>१०९)   '''मूर्खशतम्''' जनाः तस्यां सम्भायाम् आसन् |</big>
११०)    '''युधिष्ठिरः''' पाण्डवेषु ज्येष्ठः आसीत् ।


<big>११०)    '''युधिष्ठिरः''' पाण्डवेषु ज्येष्ठः आसीत् |</big>
१११)    '''दासीपुत्रः''' विदुरः '''नीतिनिपुणः''' आसीत्।


<big>१११)    '''दासीपुत्रः''' विदुरः '''नीतिनिपुणः''' आसीत् |</big>
११२)    '''दूरादागतः''' यात्रिकः '''रमेशगृहं''' प्रविष्टवान् ।


<big>११२)    '''दूरादागतः''' यात्रिकः '''रमेशगृहं''' प्रविष्टवान् |</big>
११३)    '''देवालये''' मन्त्राः हृदि स्पृशन्ति।


<big>११३)    '''देवालये''' मन्त्राः हृदि स्पृशन्ति |</big>
११४)    '''अभिवृक्षं''' ( वृक्षम् अभि) गच्छति।


<big>११४)    '''अभिवृक्षं''' ( वृक्षम् अभि) गच्छति |</big>
११५)    '''पूर्वाह्णे''' आरब्धं कार्यं दिनस्य अन्ते अपि न समापितम् ।


<big>११५)    '''पूर्वाह्णे''' आरब्धं कार्यं दिनस्य अन्ते अपि न समापितम् |</big>
११६)    केचन पूर्वसंस्कारात् '''स्तोकात् मुक्ताः''' भवन्ति।


<big>११६)    केचन पूर्वसंस्कारात् '''स्तोकात् मुक्ताः''' भवन्ति |</big>
११७)   '''अनुज्येष्ठं'''  प्रविशन्तु  भवन्तः।


<big>११७)   '''अनुज्येष्ठं'''  प्रविशन्तु  भवन्तः |</big>
११८)    '''आतपे शुष्कानि''' वस्त्राणि ग्रहीत्वा माता गृहे गतवती ।


<big>११८)    '''आतपे शुष्कानि''' वस्त्राणि ग्रहीत्वा माता गृहे गतवती |</big>
११९)    '''काराबन्धः''' पुरुषः दुःखेन जीवनं अयापयत् ।


<big>११९)    '''काराबन्धः''' पुरुषः दुःखेन जीवनं अयापयत् |</big>
१२०)   तस्मात्ते वितराम्यद्य '''पुत्रमात्मसमं''' गुणैः।


<big>१२०)   तस्मात्ते वितराम्यद्य '''पुत्रमात्मसमं''' गुणैः |</big>
१२१)    तत्र लङ्कां समासाद्य पुरीं '''रावणपालिताम्''' ।


<big>१२१)    तत्र लङ्कां समासाद्य पुरीं '''रावणपालिताम्''' |</big>
१२२)    श्रुत्वा तु तं वानरसैन्यशब्दं '''लङ्कागता''' राक्षसराजभृत्याः।


<big>१२२)    श्रुत्वा तु तं वानरसैन्यशब्दं '''लङ्कागता''' राक्षसराजभृत्याः |</big>
१२३)    '''क्षीरौदनेन''' साज्येन सम्पूज्य च भवं प्रभुम्।


<big>१२३)    '''क्षीरौदनेन''' साज्येन सम्पूज्य च भवं प्रभुम् |</big>
१२४)    पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा '''पूर्वकायम्''' ।


<big>१२४)    पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा '''पूर्वकायम्''' |</big>
१२५)    ज्येष्ठो भ्राता '''पितृतुल्यो''' मृते पितरि शौनकः।


<big>१२५)    ज्येष्ठो भ्राता '''पितृतुल्यो''' मृते पितरि शौनकः |</big>
१२६)     ईश्वरः '''कालातीतः''' अस्ति।


<big>१२६)     ईश्वरः '''कालातीतः''' अस्ति |</big>
१२७)     अपूर्वः कोऽपि '''कामान्धः''' दिवा नक्तं न पश्यति।


<big>१२७)     अपूर्वः कोऽपि '''कामान्धः''' दिवा नक्तं न पश्यति |</big>
१२८)     '''रामबाणहतो''' वीरश्चचाल च मुमोह च ।


<big>१२८)     '''रामबाणहतो''' वीरश्चचाल च मुमोह च |</big>
१२९)     '''लोकहितं''' मम करणीयम्।


<big>१२९)     '''लोकहितं''' मम करणीयम् |</big>
१३०)     प्रजानामेव '''भूत्यर्थं''' स ताभ्यो बलिमग्रहीत्।


<big>१३०)     प्रजानामेव '''भूत्यर्थं''' स ताभ्यो बलिमग्रहीत् |</big>
१३१)     न '''दोषप्रति''' बौद्धदर्शने।


<big>१३१)     न '''दोषप्रति''' बौद्धदर्शने |</big>
१३२)     '''ब्रह्मविद्या''' '''किमर्थेयं''' नान्यन्मुक्ते फलं ततः।


<big>१३२)     '''ब्रह्मविद्या''' '''किमर्थेयं''' नान्यन्मुक्ते फलं ततः |</big>
१३३)     रक्षिता '''भवभीतानां''' भवः परमपावनः।


<big>१३३)     रक्षिता '''भवभीतानां''' भवः परमपावनः |</big>
१३४)     '''दुष्टभीति-महाभीति''' भञ्जनायै नमो नमः।


<big>१३४)     '''दुष्टभीति-महाभीति''' भञ्जनायै नमो नमः |</big>
१३५)     '''नृपहतपुत्रं''' पश्यति क्रुद्धब्राह्मणः।


<big>१३५)     '''नृपहतपुत्रं''' पश्यति क्रुद्धब्राह्मणः |</big>
१३६)     '''शिष्यपठितपुस्तकानि''' न कदापि पठ्यन्ते अन्यैः जनैः।


<big>१३६)     '''शिष्यपठितपुस्तकानि''' न कदापि पठ्यन्ते अन्यैः जनैः |</big>
१३७)    अद्यत्वे बहवः युवकाः '''आत्महत्यां''' कुर्वन्ति ।


<big>१३७)    अद्यत्वे बहवः युवकाः '''आत्महत्यां''' कुर्वन्ति |</big>
१३८)     '''मूर्खराजा''' एकदा राज्यं अपालयत् ।


<big>१३८)     '''मूर्खराजा''' एकदा राज्यं अपालयत् |</big>
१३९)     '''उपजरसं''' भवन्ति रोगाः।


<big>१३९)     '''उपजरसं''' भवन्ति रोगाः|</big>
१४०)    '''अध्युपानहं''' ( inside the shoe) सूक्ष्मः कण्टकः तुदति पादम् । A little thorn inside the shoe pricks the foot.


<big>१४०)    '''अध्युपानहं''' ( inside the shoe) सूक्ष्मः कण्टकः तुदति पादम् | A little thorn inside the shoe pricks the foot.</big>
१४१)     ब्रह्मवित् '''गुणातीतः''' भवति।


<big>१४१)     ब्रह्मवित् '''गुणातीतः''' भवति |</big>
१४२)    '''मध्येगङ्गात्''' आनय। '''गङ्गामध्यात्''' आनय।


<big>१४२)    '''मध्येगङ्गात्''' आनय| '''गङ्गामध्यात्''' आनय|</big>
१४३)    वाक्यं '''वक्त्राधीनम्''' एव ।


<big>१४३)    वाक्यं '''वक्त्राधीनम्''' एव |</big>
१४४)    '''आमूला'''च्छ्रोतुमिच्छामि ।


<big>१४४)    '''आमूला'''च्छ्रोतुमिच्छामि |</big>
१४५)    '''मौल्ययुक्ता''' माला ग्रीवायाः अपगच्छति ।


<big>१४५)    '''मौल्ययुक्ता''' माला ग्रीवायाः अपगच्छति |</big>
१४६)    '''चुल्लीपक्वं''' वृन्ताकं पश्य।


<big>१४६)    '''चुल्लीपक्वं''' वृन्ताकं पश्य |</big>
१४७)     '''तत्त्वम्''' अंशः असि।


<big>१४७)     '''तत्त्वम्''' अंशः असि |</big>
१४८)     '''त्वदधीना''' हि सिद्धयः।


<big>१४८)     '''त्वदधीना''' हि सिद्धयः |</big>
१४९)    देवदत्तः विष्णुमित्रात् '''मासावरः'''।


<big>१४९)    देवदत्तः विष्णुमित्रात् '''मासावरः''' |</big>
१५०)    '''जीवन्मुक्तः''' यः सः '''बन्धमुक्तः''' भवति ।


<big>१५०)    '''जीवन्मुक्तः''' यः सः '''बन्धमुक्तः''' भवति |</big>
१५१)    न '''सुखप्रति''' संसारे ।


<big>१५१)    न '''सुखप्रति''' संसारे |</big>
१५२)    विकारहेतौ सति ये '''बहिर्विकारं''' समासते ते यमिनः।  Those who remain unruffled even in the presence of temptations are the self restrained.


<big>१५२)    विकारहेतौ सति ये '''बहिर्विकारं''' समासते ते यमिनः |  Those who remain unruffled even in the presence of temptations are the self restrained.</big>
१५३)    दुहितरः '''मातृसदृश्यो''' जायन्ते, पुत्राश्च '''पितृसदृशा''' इति प्रायिकम् ।


<big>१५३)    दुहितरः '''मातृसदृश्यो''' जायन्ते, पुत्राश्च '''पितृसदृशा''' इति प्रायिकम् |</big>
१५४)    वणिजां प्रायेण '''वाक्कलहाः''' भवन्ति ।


<big>१५४)    वणिजां प्रायेण '''वाक्कलहाः''' भवन्ति |</big>
१५५)    '''अपराह्णकृतं''' कार्यं दृष्ट्वा अधिकारी सन्तुष्टः।


<big>१५५)    '''अपराह्णकृतं''' कार्यं दृष्ट्वा अधिकारी सन्तुष्टः |</big>
१५६)    '''तिलमिश्रिताः''' तण्डुलाः श्राद्धे प्रयुज्यन्ते।


<big>१५६)    '''तिलमिश्रिताः''' तण्डुलाः श्राद्धे प्रयुज्यन्ते |</big>
१५७)   '''आचारणश्लक्ष्णान्''' सर्वे इच्छन्ति।


<big>१५७)   '''आचारणश्लक्ष्णान्''' सर्वे इच्छन्ति |</big>
१५८)   '''समुद्रमात्रं''' न सरो अस्ति किञ्चन ।


<big>१५८)   '''समुद्रमात्रं''' न सरो अस्ति किञ्चन |</big>
१५९)   '''विश्वनाथः''' सर्वान् रक्षति ।  विश्वेषां नाथः


<big>१५९)   '''विश्वनाथः''' सर्वान् रक्षति | </big>
१६०) घटेन वयं '''जलाहरणं''' कुर्मः।


<big>१६०) घटेन वयं '''जलाहरणं''' कुर्मः |</big>
१६१) देवदत्तः '''रामान्मासपूर्वः''', विष्णुमित्रात्।


<big>१६१) देवदत्तः '''रामान्मासपूर्वः''', विष्णुमित्रात् |</big>
१६२) वणीजां प्रायेण '''वाक्कलहा''' भवन्ति नासिकलहाः।


<big>१६२) वणीजां प्रायेण '''वाक्कलहा''' भवन्ति नासिकलहाः |</big>
समस्तपदं विलिख्य समासनाम, सूत्रञ्च निर्दिशत -


<big>१६३) '''रावणनीतायाः''' सीतायाः अन्वेषणं हनूमान् कृतवान् |</big>
१)         भवते इयम् =


<big>१६४) '''प्रतिप्रश्नस्योत्त'''रे द्वे संभवतः पक्षविपक्षसमाश्रयेण |</big>
२)         बलिभिः पुष्टः =


<big>१६५) प्रेम्णा '''शरीरार्धहरां''' हरस्य |</big>
३)         निसर्गेण निपुणः =


<big><br />
४)         वेदे पण्डितः =
'''<u>समस्तपदं विलिख्य समासनाम, सूत्रञ्च निर्दिशत -</u>'''</big>


)         अहिना हतः =
<big>१)       भवते इयम् =</big>


<big>२)       बलिभिः पुष्टः =</big>
६)         गुरुणा ईक्षिता =


)         अन्यैः पुष्टाः =
<big>३)       निसर्गेण निपुणः =</big>


<big>४)       वेदे पण्डितः =</big>
८)         राज्यात् भ्रष्टः =


)         कार्ये रतः =
<big>५)       अहिना हतः =</big>


<big>६)       गुरुणा ईक्षिता =</big>
१०)     पराभवात् भीतिः =


<big>७)     अन्यैः पुष्टाः =</big>
११)     गिरेः नदी =


<big>८)      राज्यात् भ्रष्टः =</big>
१२)     नित्यं प्रहसितः =


<big>९)      कार्ये रतः =</big>
१३)     आत्मनः संयमः =


<big>१०)     पराभवात् भीतिः =</big>
१४)     गोभ्यः बलिः =


<big>११)     गिरेः नदी =</big>
१५)     रणे संवितः =


<big>१२)     नित्यं प्रहसितः =</big>
१६)     सूर्येण ऊढः =


<big>१३)     आत्मनः संयमः =</big>
१७)     देवेन खातः =


<big>१४)     गोभ्यः बलिः =</big>
१८)     मम पुस्तकम् =


<big>१५)     रणे संवितः =</big>
१९)     गुहं निर्गतः =


<big>१६)     सूर्येण ऊढः =</big>
२०)     सर्वेभ्यः इयम् =


<big>१७)     देवेन खातः =</big>
२१)     खट्वाम् आरूढः =


<big>१८)     मम पुस्तकम् =</big>
२२)     त्वां श्रितः =


<big>१९)     गुहं निर्गतः =</big>
२३)     चौरैः हृतः =


<big>२०)     सर्वेभ्यः इयम् =</big>
२४)     संस्कृतस्य अध्यापकः =


<big>२१)     खट्वाम् आरूढः =</big>
२५)     तव अपेक्षा =


<big>२२)     त्वां श्रितः =</big>
२६)     भवता श्रुतम् =


<big>२३)     चौरैः हृतः =</big>
२७)     धर्मस्य क्षेत्रम् =


<big>२४)     संस्कृतस्य अध्यापकः =</big>
२८)     दन्तानां राजा =


<big>२५)     तव अपेक्षा =</big>
२९)     कस्मै इदम् =


<big>२६)     भवता श्रुतम् =</big>
३०) मम पुत्रः


<big>२७)     धर्मस्य क्षेत्रम् =</big>
३१)     रोगात् मुक्तः =


<big>२८)     दन्तानां राजा =</big>
३२)     देवेन खातः =


<big>२९)     कस्मै इदम् =</big>
३३)     पाण्डवानाम् अनीकम् =


<big>३०) मम पुत्रः</big>
३४)     तव दासः =


<big>३१)     रोगात् मुक्तः =</big>
३५)     ब्राह्मणानां याजकः =


<big>३२)     देवेन खातः =</big>
३६)     देवानां पूजकः =


<big>३३)     पाण्डवानाम् अनीकम् =</big>
३७)     कूपं पतितः =


३८)     स्वस्य जनाः =
<big>३४)     तव दासः =</big>


<big>३५)     ब्राह्मणानां याजकः =</big>
३९)     वृकात् भयम् =


<big>३६)     देवानां पूजकः =</big>
४०)     दाने शौण्डः =


<big>३७)     कूपं पतितः =</big>
४१)     सुहृद्भ्यः अयम् =


<big>३८)     स्वस्य जनाः =</big>
४२)     गवे हितम् =


<big>३९)     वृकात् भयम् =</big>
४३)     कुलस्य क्षयः =


<big>४०)     दाने शौण्डः =</big>
४४)     व्यवहारे पटुः =


<big>४१)     सुहृद्भ्यः अयम् =</big>
४५)     वनेऽन्तर् =


<big>४२)     गवे हितम् =</big>
४६)     द्विजाय अयम् =


<big>४३)     कुलस्य क्षयः =</big>
४७)     वृकात् त्रासः =


<big>४४)     व्यवहारे पटुः =</big>
४८)     सर्वश्वेतः =


<big>४५)     वनेऽन्तर् =</big>
४९)     सर्वमहान् =


<big>४६)     द्विजाय अयम् =</big>
५०)     सुखात् आपेतः =


<big>४७)     वृकात् त्रासः =</big>
५१)     अक्षेषु कितवः


<big>४८)     सर्वश्वेतः =</big>
५२)     पित्रे सुखम् =


<big>४९)     सर्वमहान् =</big>
५३)     प्रसादात् पतितः =


<big>५०)     सुखात् आपेतः =</big>
५४)     पूर्वः कायस्य =


<big>५१)     अक्षेषु कितवः</big>
५५)     खट्वाम् आरूढः =


५६)     मूहूर्तं सुखम् =
<big>५२)     पित्रे सुखम् =</big>


<big>५३)     प्रसादात् पतितः =</big>
५७)     वाचि पटुः=


<big>५४)     पूर्वः कायस्य =</big>
५८)     गवां कृष्णा सम्पन्नक्षीरतमा =


<big>५५)     खट्वाम् आरूढः =</big>
५९)     भगवता गीता =


<big>५६)     मूहूर्तं सुखम् =</big>
६०)     शास्त्रे निपुणः =


<big>५७)     वाचि पटुः=</big>
६१)     अस्मभ्यं भीतः =


<big>५८)     गवां कृष्णा सम्पन्नक्षीरतमा =</big>
६२)     युष्माकम् अपेक्षा =


<big>५९)     भगवता गीता =</big>
६३)     युष्माभिः भुक्तम् =


<big>६०)     शास्त्रे निपुणः =</big>
६४)     वाक्निपुणः =


<big>६१)     अस्मभ्यं भीतः =</big>
६५)     योगे रतः =


<big>६२)     युष्माकम् अपेक्षा =</big>
६६)     मम निवासः =


<big>६३)     युष्माभिः भुक्तम् =</big>
६७)     काव्ये कुशलः =


<big>६४)     वाक्निपुणः =</big>
६८)     अक्षेषु शौण्डः =


<big>६५)     योगे रतः =</big>
६९)     धर्मे प्रवीणः =


<big>६६)     मम निवासः =</big>
७०)     धर्मात् च्युतः =


७१)     कार्ये कुशलः =
<big>६७)     काव्ये कुशलः =</big>


<big>६८)     अक्षेषु शौण्डः =</big>
७२)     परशुना छिन्नवान् =


<big>६९)     धर्मे प्रवीणः =</big>
७३)     अस्माकं कर्तव्यम् =


<big>७०)     धर्मात् च्युतः =</big>
७४)     मम कर्तव्यम् =


<big>७१)     कार्ये कुशलः =</big>
७५)     मनुष्याणां क्षत्रियः शूरतमः =


<big>७२)     परशुना छिन्नवान् =</big>
७६)     द्यूते कितवः =


<big>७३)     अस्माकं कर्तव्यम् =</big>
७७)     आवयोः मैत्री =


<big>७४)     मम कर्तव्यम् =</big>
७८)     वृक्षात् पतितः =


<big>७५)     मनुष्याणां क्षत्रियः शूरतमः =</big>
७९)     शास्त्रे धूर्तः =


<big>७६)     द्यूते कितवः =</big>
८०)     योगे सिद्धः =


<big>७७)     आवयोः मैत्री =</big>
८१)     आतपे शुष्कः =


<big>७८)     वृक्षात् पतितः =</big>
८२)     क्रियायां धूर्तः =


<big>७९)     शास्त्रे धूर्तः =</big>
८३)     ग्रामाद् आगतः =


<big>८०)     योगे सिद्धः =</big>
८४)     देवैश्वर्यम् =


<big>८१)     आतपे शुष्कः =</big>
८५)     स्थाल्यां पक्वः =


<big>८२)     क्रियायां धूर्तः =</big>
८६)     योगे सिद्धः =


<big>८३)     ग्रामाद् आगतः =</big>
८७)     शास्त्रे पण्डितः =


<big>८४)     देवैश्वर्यम् =</big>
८८)     धर्मकुशलः =


<big>८५)     स्थाल्यां पक्वः =</big>
८९)     चक्रमुक्तः =


९०)     दाने शौण्डः =
<big>८६)     योगे सिद्धः =</big>


<big>८७)     शास्त्रे पण्डितः =</big>


<big>८८)     धर्मकुशलः =</big>
विग्रहवाक्यं विलिख्य समासनाम, सूत्रञ्च निर्दिशत -


<big>८९)     चक्रमुक्तः =</big>
९१)     लक्ष्मीच्छाया =


<big>९०)     दाने शौण्डः =</big>
९२)     अहिहतः =


<big><br />
९३)     मरुद्गणः =
'''<u>विग्रहवाक्यं विलिख्य समासनाम, सूत्रञ्च निर्दिशत -</u>'''</big>


<big>९१)     लक्ष्मीच्छाया =</big>
९४)     अर्धग्रामः =


<big>९२)     अहिहतः =</big>
९५)     मरुत्पतिः =


<big>९३)     मरुद्गणः =</big>
९६)     आस्यप्रत्यनः =


<big>९४)     अर्धग्रामः =</big>
९७)     मनोगतम् =


<big>९५)     मरुत्पतिः =</big>
९८)     स्वर्गपतितः =


<big>९६)     आस्यप्रत्यनः =</big>
९९)     राजेश्वरः =


<big>९७)     मनोगतम् =</big>
१००)        सर्पिष्कुण्डिका =


<big>९८)     स्वर्गपतितः =</big>
१०१)        श्रीशः =


<big>९९)     राजेश्वरः =</big>
१०२)        सुखापेतः =


<big>१००)    सर्पिष्कुण्डिका =</big>
१०३)        गङ्गोदकम् =


१०४)        गवाग्रम् =
<big>१०१)        श्रीशः =</big>


१०५)        वाङ्मुखम् =
<big>१०२)        सुखापेतः =</big>


<big>१०३)        गङ्गोदकम् =</big>
१०६)        वाक्पारुष्यम् =


१०७)        नृत्यकुशलः =
<big>१०४)        गवाग्रम् =</big>


१०८)        व्याघ्रभीतः =
<big>१०५)        वाङ्मुखम् =</big>


१०९)        नखभिन्नः =
<big>१०६)        वाक्पारुष्यम् =</big>


<big>१०७)        नृत्यकुशलः =</big>
११०)        वृश्चिकात् भीतिः =


१११)        गवे सुखम् =
<big>१०८)        व्याघ्रभीतः =</big>


११२)        कल्पनापोढः =
<big>१०९)        नखभिन्नः =</big>


<big>११०)        वृश्चिकात् भीतिः =</big>
११३)        विद्याविहीनः =


११४)        एकोन =
<big>१११)        गवे सुखम् =</big>


११५)        मद्भक्तः =
<big>११२)        कल्पनापोढः =</big>


११६)        त्वद्भयम् =
<big>११३)        विद्याविहीनः =</big>


११७)        दैत्यारिः =
<big>११४)        एकोन =</big>


११८)        तत्कृतम् =
<big>११५)        मद्भक्तः =</big>


११९)         भूतबलिः =
<big>११६)        त्वद्भयम् =</big>


१२०)        लोकहितम् =
<big>११७)        दैत्यारिः =</big>


१२१)        वृक्षच्छाया =
<big>११८)        तत्कृतम् =</big>


१२२)        मध्वरिः =
<big>११९)         भूतबलिः =</big>


१२३)        वृक्षमूलम् =
<big>१२०)        लोकहितम् =</big>


१२४)        वनगतः =
<big>१२१)        वृक्षच्छाया =</big>


१२५)        गृहरक्षणम् =
<big>१२२)        मध्वरिः =</big>


१२६)        रणशूरः =
<big>१२३)        वृक्षमूलम् =</big>


१२७)        परभृतः =
<big>१२४)        वनगतः =</big>


१२८)        अस्मिन्मित्रम् =
<big>१२५)        गृहरक्षणम् =</big>


१२९)        युष्मद्धितम् =
<big>१२६)        रणशूरः =</big>


१३०)        भवन्नाम =
<big>१२७)        परभृतः =</big>


१३१)        कष्टाश्रतः =
<big>१२८)        अस्मिन्मित्रम् =</big>


१३२)        स्वर्गगता =
<big>१२९)        युष्मद्धितम् =</big>


१३३)        भार्यासदृशः =
<big>१३०)        भवन्नाम =</big>


१३४)        सुखप्रातः =
<big>१३१)        कष्टाश्रतः =</big>


<big>१३२)        स्वर्गगता =</big>
१३५)        श्वलेह्यः कूपः =


१३६)        गोशाला =
<big>१३३)        भार्यासदृशः =</big>


१३७)        वचःसन्तुष्टः =
<big>१३४)        सुखप्रातः =</big>


<big>१३५)        श्वलेह्यः कूपः =</big>
१३८)        यूपदारुः =


१३९)        राष्ट्रहितम् =
<big>१३६)        गोशाला =</big>


१४०)        शूर्पनिष्पावः =
<big>१३७)        वचःसन्तुष्टः =</big>


१४१)        काकबलि =
<big>१३८)        यूपदारुः =</big>


१४२)        परशुच्छिन्नः =
<big>१३९)        राष्ट्रहितम् =</big>


१४३)        सर्वोदयः =
<big>१४०)        शूर्पनिष्पावः =</big>


१४४)        तत्रभुक्तम् =
<big>१४१)        काकबलि =</big>


१४५)        देवपरिचारकः =
<big>१४२)        परशुच्छिन्नः =</big>


१४६)        दुःखापन्नः =
<big>१४३)        सर्वोदयः =</big>


१४७)        वैदेहीभर्ता =
<big>१४४)        तत्रभुक्तम् =</big>


१४८)        अभ्यासपटुः =
<big>१४५)        देवपरिचारकः =</big>


<big>१४६)        दुःखापन्नः =</big>
१४९)        रात्रिसङ्क्रान्ताः मूहूर्ताः =


१५०)        हिमलयङ्गतः =
<big>१४७)        वैदेहीभर्ता =</big>


<big>१४८)        अभ्यासपटुः =</big>
१५१)        अहः सङ्क्रान्ताः मूहूर्ताः =


<big>१४९)        रात्रिसङ्क्रान्ताः मूहूर्ताः =</big>
१५२)   मन्दिरगतः =


१५३)        तिलामिश्राः =
<big>१५०)        हिमलयङ्गतः =</big>


<big>१५१)        अहः सङ्क्रान्ताः मूहूर्ताः =</big>
१५४)        सुवर्णहारः =


<big>१५२)   मन्दिरगतः =</big>
१५५)        पादोनं =


१५६)        माषविकलं =
<big>१५३)        तिलामिश्राः =</big>


१५७)        अर्धपिप्पली =
<big>१५४)        सुवर्णहारः =</big>


१५८)        आचारश्लक्ष्णः =
<big>१५५)        पादोनं =</big>


१५९)        किरिकाणः =
<big>१५६)        माषविकलं =</big>


१६०)        ग्रामार्धः =
<big>१५७)        अर्धपिप्पली =</big>


१६१)        बलिपुष्टः =
<big>१५८)        आचारश्लक्ष्णः =</big>


१६२)        चोरहतः =
<big>१५९)        किरिकाणः =</big>


१६३)        अर्थगतः =
<big>१६०)        ग्रामार्धः =</big>


१६४)        गोरक्षितम् =
<big>१६१)        बलिपुष्टः =</big>


१६५)        तक्रौदनम् =
<big>१६२)        चोरहतः =</big>


१६६)        पाणिनिप्रणीतम् =
<big>१६३)        अर्थगतः =</big>


<big>१६४)        गोरक्षितम् =</big>
१६७)        कृच्छ्राल्लब्धः =


<big>१६५)        तक्रौदनम् =</big>
१६८)        प्रतिशब्ददीर्घः=


१६९)        अभ्यासपटुः =
<big>१६६)        पाणिनिप्रणीतम् =</big>


<big>१६७)        कृच्छ्राल्लब्धः =</big>
१७०)        सख्यभिहितम् =


<big>१६८)        प्रतिशब्ददीर्घः=</big>
१७१)        द्व्यूनम् =


१७२)        मनोनिर्मितम् =
<big>१६९)        अभ्यासपटुः =</big>


१७३)        धनवत्तुल्या =
<big>१७०)        सख्यभिहितम् =</big>


<big>१७१)        द्व्यूनम् =</big>
१७४)        वचस्सन्तुष्टा/वचःसन्तुष्टा =


१७५)        घटमृत्तिका =
<big>१७२)        मनोनिर्मितम् =</big>


१७६)        मूर्तिपाषाणः =
<big>१७३)        धनवत्तुल्या =</big>


<big>१७४)        वचस्सन्तुष्टा/वचःसन्तुष्टा =</big>
१७७)        कुण्डलहिरण्यम् =


१७८)        सुखार्थः =
<big>१७५)        घटमृत्तिका =</big>


१७९)        सुखार्था =
<big>१७६)        मूर्तिपाषाणः =</big>


१८०)        सुखार्थम् =
<big>१७७)        कुण्डलहिरण्यम् =</big>


१८१)        भूतबलिः =
<big>१७८)        सुखार्थः =</big>


१८२)        जनहितम् =
<big>१७९)        सुखार्था =</big>


१८३)        धेनुरक्षितम् =
<big>१८०)        सुखार्थम् =</big>


१८४)        दैवरक्षितः =
<big>१८१)        भूतबलिः =</big>


<big>१८२)        जनहितम् =</big>
१८५)        शर्करामिश्रितः =

<big>१८३)        धेनुरक्षितम् =</big>

<big>१८४)        दैवरक्षितः =</big>

<big>१८५)        शर्करामिश्रितः</big> <big>=</big>

<big>१८६)         ऊर्ध्वदेहः =</big>

<big>१८७)         सितेतरः =</big>

<big>१८८)         कन्याप्रियः =</big>

<big>१८९)         ग्रामनिर्गतः =</big>

<big>१९०)         परश्शताः =</big>

<big>१९१)         परस्सहस्राः पुरुषाः =</big>

<big>१९२)         खड्गहतः =</big>

<big>१९३)         तत्पुरुषः =</big>

<big>१९४)         मासपूर्वः =</big>

<big>१९५)     राजधानी =</big>

<big>१९६)     सक्तुधानी =</big>

<big>१९७)     भिक्षामात्रम् =</big>

<big>१९८)     छात्रप्रियः =</big>

<big>१९९)     मषीधानी =</big>

<big>२००)     गोलवणम् =</big>

<big>२०१)     अश्वलवणम् =</big>

<big>२०२)     शोकवशः =</big>

<big>२०३)     विद्यायुक्तः =</big>

<big>२०४)     अश्वघासः =</big>

<big>२०५)     वासभवनम् =</big>

<big>२०६)     शयनागारम् =</big>

<big>२०७)     लीलाम्बुजम् =</big>

<big>२०८)     बुद्धिहीनः =</big>

<big>२०९)     गुरुसमः =</big>

<big>२१०)     पितृतुल्यः =</big>

<big>२११)     कृष्णाश्रितः =</big>

<big>२१२)     सुखापन्नः =</big>

<big>२१३)     कल्पनातीतः =</big>

<big>२१४)     यानप्राप्तः =</big>

<big>२१५)     गृहगतः =</big>

<big>२१६)     जलपतिता =</big>

<big>२१७)     देवमित्रम् =</big>

<big>२१८)     निद्राबाधितः =</big>

<big>२१९)     नृपहतः =</big>

<big>२२०)     मरणभयम् =</big>

<big>२२१)     वनवासः =</big>

<big>२२२)     जलक्रीडा =</big>

<big>२२३)     पादोदकम् =</big>

<big>२२४)     स्वर्गगतः =</big>

<big>२२५)     नृपवचनम् =</big>

<big>२२६)     नृपोक्तम् =</big>

<big>२२७)     हनुमत्सन्देशः =</big>

<big>२२८)     रामहतः =</big>

<big>२२९)     भगवद्गीता =</big>

<big>२३०)     मन्मनः =</big>

<big>२३१)     तत्पतिः =</big>

<big>२३२)     तद्रतः =</big>

<big>२३३)     अस्मद्वियोगः =</big>

<big>२३४)     युष्मन्मित्रम् =</big>

<big>२३५)     त्वत्कृते =</big>

<big>२३६)     त्वत्स्नेहः =</big>

<big>२३७)     राजशत्रवः =</big>

<big>२३८)     आत्मनः ज्ञानम् =</big>

<big>२३९)     रामरतः =</big>

<big>२४०)     तत्वचनम् =</big>

<big>२४१)     जनकतनयास्नानपुण्योदकम् =</big>

<big>२४२)     हस्तिनासा =</big>

<big>२४३)     राजराजः =</big>

<big>२४४)     तत्पुरुषः =</big>

<big>२४५)     सङ्कटात्यस्तः =</big>

<big>२४६)     शस्त्रच्छिन्नः =</big>

<big>२४७)     क्रममुक्तः =</big>

<big>२४८)     क्रोधसमः =</big>

<big>२४९)     वाक्कलहः =</big>

<big>२५०)     जलमिश्रितः =</big>

<big>२५१)     ज्ञानशून्यः=</big>

<big>२५२)     अग्निदग्धः =</big>

<big>२५३)     धनहीनः =</big>

<big>२५४)     आत्मपरित्यक्तः =</big>

<big>२५५)     बुद्धिरहितः =</big>

<big>२५६)     चौरहृतम् =</big>

<big>२५७)     सर्पदृष्टः =</big>

<big>२५८)     चन्दनयुक्तः =</big>

<big>२५९)     विद्यानिपुणः =</big>

<big>२६०)     कालिदासेन कृतम् =</big>

<big>२६१)     वस्त्रावृतः =</big>

<big>२६२)     मेघाच्छन्नः =</big>

<big>२६३)     गुरुदक्षिणा =</big>

<big>२६४)     कुण्डलहिरण्यम् =</big>

<big>२६५)     राजपुरुषागमनम् =</big>

<big>२६६)     जन्मजातः =</big>

<big>२६७)     देशभक्तिः =</big>

<big>२६८)     युद्धभूमिः =</big>

<big>२६९)     मदान्धः =</big>

<big>२७०)     अन्नदाता =</big>

<big>२७१)     नीतिनिपुणः =</big>

<big>२७२)     आत्मविश्वासः =</big>

<big>२७३)     पुरुषोत्तमः =</big>

<big>२७४)     पापविमुक्तः =</big>

<big>२७५)     रामकृतः =</big>

<big>२७६) स्वकार्यकुशलाः =</big>

<big>२४४ ) यथासुखम् =</big>

     


<big>'''अस्मिन् श्लोके समासानां विग्रहवाक्यं, समासस्य नाम च वक्तव्यम् ।'''</big>

<big>जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः ।</big>

<big>नास्ति येषां यशःकाये जरामरणजं भयम् ।।</big>


<big>'''अस्मिन् परिच्छेदे समासानां विग्रहवाक्यं, समासस्य नाम च वक्तव्यम् ।'''</big>

<big>सत्स्वपि महाभाष्यकैयटाद्याकरग्रन्थेषु परिभाषार्थतत्त्वप्रतिपादकेषु प्रतिपित्सूनां प्रतिपत्तिसौकर्यायेमं ग्रन्थमारभमाणोत्र श्रोत्रॄणां प्रवृत्तये अनुबन्धचतुष्ट्यं प्रदर्शयन् विघ्नोच्छेदपूर्वकसमाप्तये कृतं शिष्टाचारनुमितश्रुतिभाष्यादिबोधितेतिकर्तव्यताकं मङ्गलं शिष्यशिक्षायै अभ्यासशालिनामनुषङ्गतो मङ्गलाय च रचयति ।</big>

<big><br />
सत्सु अपि महाभाष्य-कैयटादि-आकर-ग्रन्थेषु परिभाषा-अर्थ-तत्त्व-प्रतिपादकेषु प्रतिपित्सूनां प्रतिपत्ति-सौकर्याय इमं ग्रन्थम् आरभमाणः अत्र श्रोत्रॄणां प्रवृत्तये अनुबन्ध-चतुष्ट्यं प्रदर्शयन् विघ्न-उच्छेद-पूर्वक-समाप्तये कृतं शिष्टाचार-अनुमित-श्रुति-भाष्यादि-बोधित-इतिकर्तव्यताकं मङ्गलं शिष्य-शिक्षायै अभ्यासशालिनाम् अनुषङ्गतः मङ्गलाय च रचयति ।</big>

Latest revision as of 08:55, 30 September 2023



एतेषां समस्तपदानां विग्रहवाक्यं विलिख्य, समासनाम, सूत्रञ्च निर्दिशत –

१)      मन्दिरगता बालिका भोजनम् अकरोत् |

२)      पुत्रीप्राप्तं पारितोषिकं माता च पिता च अभिनन्दतः |

३)      पुत्रीसमा छात्रा गुरुं नमति |

४)      कृष्णश्रितः भक्तः सन्तुष्टः जातः |

५)      मध्याह्ने सूर्यस्य आतपः तीक्ष्णः |

६)      अनुजा शालाप्राप्ताभिः सखीभिः सह क्रीडति |

७)      उत्तमा बालिका गृहपाठं पूर्वाह्णे एव कृतवान् |

८)       चोराः मध्यरात्रे आगच्छन्ति |

९)      कष्टातीतस्य जनस्य सुखं मधुरतरं भाति |

१०)     विषादयुक्तः अर्जुनः युद्धं कर्तुं नोत्सहते |

११)     नगरप्राप्तः ग्रामीणः विस्मयान्वितोऽभवत् |

१२)     अपराह्ने वयं क्रीडाम |

१३)     संशयापन्ना छात्रा अध्यापकं पृष्टवती |

१४)     लक्षमणप्रयुक्तः बाणः मेघनादं व्यदारयत् |

१५)     सीता रामस्य प्राणसमा आसीत् |

१६)     मध्याह्नस्य भोजनं सम्यगासीत् |

१७)     सर्वाः महिलाः मातृसदृश्यः माननीयाः |

१८)     विद्याविहीनः पशुः इति सुभाषितं सूचयति |

१९)     रज्जुबद्धान् काष्ठान् ग्रामम् आनय |

२०)     सीतानुगतः रामः वनं प्राविशत् |

२१)     लक्ष्मीसहितायाः नारायणाय नमः |

२२)     अर्जुनः युद्धे शिवदत्तस्य अस्त्रस्य प्रयोगं कृतवान् |

२३)     दुःखातीतः वृद्धा ततः निर्गता |

२४)     विष्णुप्रयुक्तं चक्रं राक्षसं समहरत् |

२५)     दण्डताडितः सर्पः निर्गच्छति |

२६)     पुरुषोत्तमः रामः अयोध्यायाः राज्यम् अपालयत् |

२७)     पुस्तकपठनादौ अनुच्चरितमपि तत् ज्ञातं सत् बोधयति इति अनुभवः |

२८)     मातृसदृशी शिक्षिका छात्रान् पाठयति |

२९)     दुर्योधनः अहं युधिष्ठिरम् अर्धराज्यं/ राज्यार्धं न दास्यामि इति उक्तवान् |

३०)     हरित्रातः भक्तः नमस्कृतवान् |

३१)     रोगतप्तः औषधं स्वीकरोति |

३२)     तस्य अर्धकायस्य स्रसाः बृहत्यः सन्ति |

३३)     गर्तपतिता बालिका उच्चैः नर्दति |

३४)     कार्यालप्राप्तः कर्मकरः कार्यम् अकरोत् |

३५)     कालिदासविरचितानि काव्यानि सर्वे पठेयुः |

३६)     छात्राः व्यासरचितं महाभारतं पठान्ति |

३७)     गुरुदेवाय नमः |

३८)     न सुखप्रति संसारे |

३९)     तारकः ब्रह्मदत्तेन वरेण देवान् पराजितवान् |

४०)     शबरी दशरथपुत्रस्य रामस्य भक्ता आसीत् |

४१)     प्रेमपूर्णे परिसरे संभाषणस्य अभ्यासं करवाम |

४२)     गुडमिश्रितं भोजनं सम्यग्भवति |

४३)     अश्वपतितः सैनिकः व्रणयुक्तः अभवत् |

४४)     भगवदधीनं जगत् वर्तते |

४५)     यत् प्रमाणसिद्धं वर्तते तत्र इदम् इति वदामः |

४६)     शरणम् आगतः तु सदैव रक्षणीयः |

४७)     ग्रामं गमी बालकः शालां प्रविशति |

४८)     तस्मै इदं पुस्तकं दातव्यम् |

४९)     धनाशा त्यक्ता चेत् पुरुषः वैराग्यं प्राप्नोति |

५०)     विद्यया हीनः छात्रः न शोभते |

५१)     न दोषप्रति वेदान्तदर्शने |

५२)     भवतः कार्यं निर्विघ्नं समापयेत् |

५३)     शरविद्धः हंसः भूमौ पतितः |

५४)     गङ्गाजलं सर्वपापं हरति |

५५)     सिंहात् भीतः व्याधः अरण्यात् पलायते |

५६)     सभायां पण्डितः कार्यक्रमे सम्भाषाणं करोति |

५७)     शङ्कराचार्यः बाल्यकाले एव शास्त्रेषु प्रवीणः आसीत् |

५८)     माता मन्दिरं गतवती पूजार्थम् |

५९)     धनहीनाः जनाः बहुदुखम् अनुभवन्ति अस्मिन् लोके |

६०)     शिवेन मन्मतः अग्निना दग्धः|

६१)     माया ईश्वराधीना वर्तते इति अद्वैतिनः मतम् |

६२)     अध्यापकाधीनाः छात्राः वर्तन्ते |

६३)     स्नानाय इदं चूर्णम् अस्ति |

६४)     सर्पदृष्टः मूषकः |

६५)     ज्ञानव्यवधाने ज्ञानं न जायते |

६६)     दशरथः युद्धे निपुणः आसीत् |

६७)     आकाङ्क्षा तु पदधर्मः ज्ञातव्यः भवति |

६८)     महाभारते युद्धे अन्ते दुर्योधनः जले मग्नः आसीत् |

६९)     रोगान्मुक्तः वृद्धः अत्यन्तं सन्तुष्टः आसीत् |  

७०)     सुखप्राप्ताः जनाः मन्दिरात् गच्छन्ति |

७१)     हरिः लतयाः वर्षेण पूर्वः |

७२)     भूतेभ्यः बलिः सर्वैः दातव्यः |

७३)     गुडेन सम्मिश्रिताः धानाः सर्वैः इच्छन्ति |

७४)     गुर्वाधीनः छात्रः गुरुकुले पठति स्म |

७५)     भूतपूर्वः प्रधानमन्त्री विदेशं गतवान् |

७६)     सामिकृतात् अध्ययनात् न कोपि फलं भवति |

७७)     सर्वैः प्रजाहितं करणीयम् |

७८)     छात्राः परीक्षाभयं प्राप्नुवन्ति |

७९)     मध्याह्ने सूर्यस्य तापः अधिकः भवति |

८०)     भवदर्था समासकक्षा प्रवर्तमाना अस्ति |

८१)     स्थालीपक्वेभ्यः फलेभ्यः रसं अनुभूतवान् बालकः |

८२)     अधरहिमालये बहवः योगिनः वसन्ति |

८३)     दुष्टजनानां कुकर्मभ्यः भीतिः नास्ति कलियुगे |

८४)      गुरुसुश्रुषाम् अकृत्वा एव विद्यानदीं पारयितुं न शक्यते |

८५)     मन्दिरे देवार्थं नैवेद्यम् अस्ति |

८६)     अन्तिकात् आगता राजकुमारी सभायाम् उपविष्टान् सर्वान् अपश्यत् |

८७)     गोविन्दात् रामः मासावरः |

८८)     वातेन छेद्यं तृणं गृहीत्वा ऋषिः गच्छति यागार्थम् |

८९)     हरित्रातः भक्तः संसारसागरं पारयति |

९०)     तिरुपत्यां देवालये दध्योदनं प्रसादरूपेण दीयते |

९१)     गङ्गात्यस्ताः सीतारामलक्ष्मणाः भरद्वाजाश्रमं प्राप्तवन्तः |

९२)     राजधानीप्राप्तः मन्त्रिगणः प्रधानमन्त्रिणा अमिलत् |

९३)     अधरहिमालये कस्मिंश्चित् आश्रमे अयं योगी वसति |

९४)     प्रीतिबन्धः ईश्वरः भक्तानां साहाय्यं करोति |

९५)     दूरादागतः योगी ग्रामम् अप्रविशत् |

९६)     पुरुषाधीना प्रकृतिः जगत्कारणं नास्ति इति वेदान्तिनां मतम् |

९७)     जन्ममरणचक्रात् बहिर्गमनं मोक्षः |

९८)     एकः छात्रः तीर्थे वायसः इव गच्छन् आसीत् |

९९)     रमेशः सुरेशात् मासपूर्वः|

१००)     उत्तरभारते बहूनि सुन्दराणि मन्दिराणि सन्ति |

१०१)     तेन यत् न साधितं, तत् अस्माभिः अर्धवर्षेण साधितम् |

१०२)     कालः सर्वोपि सूर्याधीनः एव इति भाति |

१०३)    अस्मद्पिता अस्य नगरस्य अधिकारी इति उक्तं कैश्चित् बालकैः|

१०४)    गोहितार्थं यजमानः नितरां कार्यं करोति |

१०५)   बालकेन स्वयंकृतं कार्यं दृष्ट्वा माता सुन्तुष्टा जाता |

१०६)   अक्षक्षौण्डः शकुनिः पाण्डवान् धूर्तेन पराजितवान् |

१०७)   बालकार्थं माता अन्नं परिवेषितवती |

१०८)   स्वर्गपतितः त्रिशङ्कुः भूमौ अपि स्थातुम् अशक्तः आसीत् |

१०९)   मूर्खशतम् जनाः तस्यां सम्भायाम् आसन् |

११०)    युधिष्ठिरः पाण्डवेषु ज्येष्ठः आसीत् |

१११)    दासीपुत्रः विदुरः नीतिनिपुणः आसीत् |

११२)    दूरादागतः यात्रिकः रमेशगृहं प्रविष्टवान् |

११३)    देवालये मन्त्राः हृदि स्पृशन्ति |

११४)    अभिवृक्षं ( वृक्षम् अभि) गच्छति |

११५)    पूर्वाह्णे आरब्धं कार्यं दिनस्य अन्ते अपि न समापितम् |

११६)    केचन पूर्वसंस्कारात् स्तोकात् मुक्ताः भवन्ति |

११७)   अनुज्येष्ठं  प्रविशन्तु  भवन्तः |

११८)    आतपे शुष्कानि वस्त्राणि ग्रहीत्वा माता गृहे गतवती |

११९)    काराबन्धः पुरुषः दुःखेन जीवनं अयापयत् |

१२०)   तस्मात्ते वितराम्यद्य पुत्रमात्मसमं गुणैः |

१२१)    तत्र लङ्कां समासाद्य पुरीं रावणपालिताम् |

१२२)    श्रुत्वा तु तं वानरसैन्यशब्दं लङ्कागता राक्षसराजभृत्याः |

१२३)    क्षीरौदनेन साज्येन सम्पूज्य च भवं प्रभुम् |

१२४)    पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् |

१२५)    ज्येष्ठो भ्राता पितृतुल्यो मृते पितरि शौनकः |

१२६)     ईश्वरः कालातीतः अस्ति |

१२७)     अपूर्वः कोऽपि कामान्धः दिवा नक्तं न पश्यति |

१२८)     रामबाणहतो वीरश्चचाल च मुमोह च |

१२९)     लोकहितं मम करणीयम् |

१३०)     प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत् |

१३१)     न दोषप्रति बौद्धदर्शने |

१३२)     ब्रह्मविद्या किमर्थेयं नान्यन्मुक्ते फलं ततः |

१३३)     रक्षिता भवभीतानां भवः परमपावनः |

१३४)     दुष्टभीति-महाभीति भञ्जनायै नमो नमः |

१३५)     नृपहतपुत्रं पश्यति क्रुद्धब्राह्मणः |

१३६)     शिष्यपठितपुस्तकानि न कदापि पठ्यन्ते अन्यैः जनैः |

१३७)    अद्यत्वे बहवः युवकाः आत्महत्यां कुर्वन्ति |

१३८)     मूर्खराजा एकदा राज्यं अपालयत् |

१३९)     उपजरसं भवन्ति रोगाः|

१४०)    अध्युपानहं ( inside the shoe) सूक्ष्मः कण्टकः तुदति पादम् | A little thorn inside the shoe pricks the foot.

१४१)     ब्रह्मवित् गुणातीतः भवति |

१४२)    मध्येगङ्गात् आनय| गङ्गामध्यात् आनय|

१४३)    वाक्यं वक्त्राधीनम् एव |

१४४)    आमूलाच्छ्रोतुमिच्छामि |

१४५)    मौल्ययुक्ता माला ग्रीवायाः अपगच्छति |

१४६)    चुल्लीपक्वं वृन्ताकं पश्य |

१४७)     तत्त्वम् अंशः असि |

१४८)     त्वदधीना हि सिद्धयः |

१४९)    देवदत्तः विष्णुमित्रात् मासावरः |

१५०)    जीवन्मुक्तः यः सः बन्धमुक्तः भवति |

१५१)    न सुखप्रति संसारे |

१५२)    विकारहेतौ सति ये बहिर्विकारं समासते ते यमिनः |  Those who remain unruffled even in the presence of temptations are the self restrained.

१५३)    दुहितरः मातृसदृश्यो जायन्ते, पुत्राश्च पितृसदृशा इति प्रायिकम् |

१५४)    वणिजां प्रायेण वाक्कलहाः भवन्ति |

१५५)    अपराह्णकृतं कार्यं दृष्ट्वा अधिकारी सन्तुष्टः |

१५६)    तिलमिश्रिताः तण्डुलाः श्राद्धे प्रयुज्यन्ते |

१५७)   आचारणश्लक्ष्णान् सर्वे इच्छन्ति |

१५८)   समुद्रमात्रं न सरो अस्ति किञ्चन |

१५९)   विश्वनाथः सर्वान् रक्षति | 

१६०) घटेन वयं जलाहरणं कुर्मः |

१६१) देवदत्तः रामान्मासपूर्वः, विष्णुमित्रात् |

१६२) वणीजां प्रायेण वाक्कलहा भवन्ति नासिकलहाः |

१६३) रावणनीतायाः सीतायाः अन्वेषणं हनूमान् कृतवान् |

१६४) प्रतिप्रश्नस्योत्तरे द्वे संभवतः पक्षविपक्षसमाश्रयेण |

१६५) प्रेम्णा शरीरार्धहरां हरस्य |


समस्तपदं विलिख्य समासनाम, सूत्रञ्च निर्दिशत -

१)       भवते इयम् =

२)       बलिभिः पुष्टः =

३)       निसर्गेण निपुणः =

४)       वेदे पण्डितः =

५)       अहिना हतः =

६)       गुरुणा ईक्षिता =

७)     अन्यैः पुष्टाः =

८)      राज्यात् भ्रष्टः =

९)      कार्ये रतः =

१०)     पराभवात् भीतिः =

११)     गिरेः नदी =

१२)     नित्यं प्रहसितः =

१३)     आत्मनः संयमः =

१४)     गोभ्यः बलिः =

१५)     रणे संवितः =

१६)     सूर्येण ऊढः =

१७)     देवेन खातः =

१८)     मम पुस्तकम् =

१९)     गुहं निर्गतः =

२०)     सर्वेभ्यः इयम् =

२१)     खट्वाम् आरूढः =

२२)     त्वां श्रितः =

२३)     चौरैः हृतः =

२४)     संस्कृतस्य अध्यापकः =

२५)     तव अपेक्षा =

२६)     भवता श्रुतम् =

२७)     धर्मस्य क्षेत्रम् =

२८)     दन्तानां राजा =

२९)     कस्मै इदम् =

३०) मम पुत्रः

३१)     रोगात् मुक्तः =

३२)     देवेन खातः =

३३)     पाण्डवानाम् अनीकम् =

३४)     तव दासः =

३५)     ब्राह्मणानां याजकः =

३६)     देवानां पूजकः =

३७)     कूपं पतितः =

३८)     स्वस्य जनाः =

३९)     वृकात् भयम् =

४०)     दाने शौण्डः =

४१)     सुहृद्भ्यः अयम् =

४२)     गवे हितम् =

४३)     कुलस्य क्षयः =

४४)     व्यवहारे पटुः =

४५)     वनेऽन्तर् =

४६)     द्विजाय अयम् =

४७)     वृकात् त्रासः =

४८)     सर्वश्वेतः =

४९)     सर्वमहान् =

५०)     सुखात् आपेतः =

५१)     अक्षेषु कितवः

५२)     पित्रे सुखम् =

५३)     प्रसादात् पतितः =

५४)     पूर्वः कायस्य =

५५)     खट्वाम् आरूढः =

५६)     मूहूर्तं सुखम् =

५७)     वाचि पटुः=

५८)     गवां कृष्णा सम्पन्नक्षीरतमा =

५९)     भगवता गीता =

६०)     शास्त्रे निपुणः =

६१)     अस्मभ्यं भीतः =

६२)     युष्माकम् अपेक्षा =

६३)     युष्माभिः भुक्तम् =

६४)     वाक्निपुणः =

६५)     योगे रतः =

६६)     मम निवासः =

६७)     काव्ये कुशलः =

६८)     अक्षेषु शौण्डः =

६९)     धर्मे प्रवीणः =

७०)     धर्मात् च्युतः =

७१)     कार्ये कुशलः =

७२)     परशुना छिन्नवान् =

७३)     अस्माकं कर्तव्यम् =

७४)     मम कर्तव्यम् =

७५)     मनुष्याणां क्षत्रियः शूरतमः =

७६)     द्यूते कितवः =

७७)     आवयोः मैत्री =

७८)     वृक्षात् पतितः =

७९)     शास्त्रे धूर्तः =

८०)     योगे सिद्धः =

८१)     आतपे शुष्कः =

८२)     क्रियायां धूर्तः =

८३)     ग्रामाद् आगतः =

८४)     देवैश्वर्यम् =

८५)     स्थाल्यां पक्वः =

८६)     योगे सिद्धः =

८७)     शास्त्रे पण्डितः =

८८)     धर्मकुशलः =

८९)     चक्रमुक्तः =

९०)     दाने शौण्डः =


विग्रहवाक्यं विलिख्य समासनाम, सूत्रञ्च निर्दिशत -

९१)     लक्ष्मीच्छाया =

९२)     अहिहतः =

९३)     मरुद्गणः =

९४)     अर्धग्रामः =

९५)     मरुत्पतिः =

९६)     आस्यप्रत्यनः =

९७)     मनोगतम् =

९८)     स्वर्गपतितः =

९९)     राजेश्वरः =

१००)    सर्पिष्कुण्डिका =

१०१)        श्रीशः =

१०२)        सुखापेतः =

१०३)        गङ्गोदकम् =

१०४)        गवाग्रम् =

१०५)        वाङ्मुखम् =

१०६)        वाक्पारुष्यम् =

१०७)        नृत्यकुशलः =

१०८)        व्याघ्रभीतः =

१०९)        नखभिन्नः =

११०)        वृश्चिकात् भीतिः =

१११)        गवे सुखम् =

११२)        कल्पनापोढः =

११३)        विद्याविहीनः =

११४)        एकोन =

११५)        मद्भक्तः =

११६)        त्वद्भयम् =

११७)        दैत्यारिः =

११८)        तत्कृतम् =

११९)         भूतबलिः =

१२०)        लोकहितम् =

१२१)        वृक्षच्छाया =

१२२)        मध्वरिः =

१२३)        वृक्षमूलम् =

१२४)        वनगतः =

१२५)        गृहरक्षणम् =

१२६)        रणशूरः =

१२७)        परभृतः =

१२८)        अस्मिन्मित्रम् =

१२९)        युष्मद्धितम् =

१३०)        भवन्नाम =

१३१)        कष्टाश्रतः =

१३२)        स्वर्गगता =

१३३)        भार्यासदृशः =

१३४)        सुखप्रातः =

१३५)        श्वलेह्यः कूपः =

१३६)        गोशाला =

१३७)        वचःसन्तुष्टः =

१३८)        यूपदारुः =

१३९)        राष्ट्रहितम् =

१४०)        शूर्पनिष्पावः =

१४१)        काकबलि =

१४२)        परशुच्छिन्नः =

१४३)        सर्वोदयः =

१४४)        तत्रभुक्तम् =

१४५)        देवपरिचारकः =

१४६)        दुःखापन्नः =

१४७)        वैदेहीभर्ता =

१४८)        अभ्यासपटुः =

१४९)        रात्रिसङ्क्रान्ताः मूहूर्ताः =

१५०)        हिमलयङ्गतः =

१५१)        अहः सङ्क्रान्ताः मूहूर्ताः =

१५२)   मन्दिरगतः =

१५३)        तिलामिश्राः =

१५४)        सुवर्णहारः =

१५५)        पादोनं =

१५६)        माषविकलं =

१५७)        अर्धपिप्पली =

१५८)        आचारश्लक्ष्णः =

१५९)        किरिकाणः =

१६०)        ग्रामार्धः =

१६१)        बलिपुष्टः =

१६२)        चोरहतः =

१६३)        अर्थगतः =

१६४)        गोरक्षितम् =

१६५)        तक्रौदनम् =

१६६)        पाणिनिप्रणीतम् =

१६७)        कृच्छ्राल्लब्धः =

१६८)        प्रतिशब्ददीर्घः=

१६९)        अभ्यासपटुः =

१७०)        सख्यभिहितम् =

१७१)        द्व्यूनम् =

१७२)        मनोनिर्मितम् =

१७३)        धनवत्तुल्या =

१७४)        वचस्सन्तुष्टा/वचःसन्तुष्टा =

१७५)        घटमृत्तिका =

१७६)        मूर्तिपाषाणः =

१७७)        कुण्डलहिरण्यम् =

१७८)        सुखार्थः =

१७९)        सुखार्था =

१८०)        सुखार्थम् =

१८१)        भूतबलिः =

१८२)        जनहितम् =

१८३)        धेनुरक्षितम् =

१८४)        दैवरक्षितः =

१८५)        शर्करामिश्रितः =

१८६)         ऊर्ध्वदेहः =

१८७)         सितेतरः =

१८८)         कन्याप्रियः =

१८९)         ग्रामनिर्गतः =

१९०)         परश्शताः =

१९१)         परस्सहस्राः पुरुषाः =

१९२)         खड्गहतः =

१९३)         तत्पुरुषः =

१९४)         मासपूर्वः =

१९५)     राजधानी =

१९६)     सक्तुधानी =

१९७)     भिक्षामात्रम् =

१९८)     छात्रप्रियः =

१९९)     मषीधानी =

२००)     गोलवणम् =

२०१)     अश्वलवणम् =

२०२)     शोकवशः =

२०३)     विद्यायुक्तः =

२०४)     अश्वघासः =

२०५)     वासभवनम् =

२०६)     शयनागारम् =

२०७)     लीलाम्बुजम् =

२०८)     बुद्धिहीनः =

२०९)     गुरुसमः =

२१०)     पितृतुल्यः =

२११)     कृष्णाश्रितः =

२१२)     सुखापन्नः =

२१३)     कल्पनातीतः =

२१४)     यानप्राप्तः =

२१५)     गृहगतः =

२१६)     जलपतिता =

२१७)     देवमित्रम् =

२१८)     निद्राबाधितः =

२१९)     नृपहतः =

२२०)     मरणभयम् =

२२१)     वनवासः =

२२२)     जलक्रीडा =

२२३)     पादोदकम् =

२२४)     स्वर्गगतः =

२२५)     नृपवचनम् =

२२६)     नृपोक्तम् =

२२७)     हनुमत्सन्देशः =

२२८)     रामहतः =

२२९)     भगवद्गीता =

२३०)     मन्मनः =

२३१)     तत्पतिः =

२३२)     तद्रतः =

२३३)     अस्मद्वियोगः =

२३४)     युष्मन्मित्रम् =

२३५)     त्वत्कृते =

२३६)     त्वत्स्नेहः =

२३७)     राजशत्रवः =

२३८)     आत्मनः ज्ञानम् =

२३९)     रामरतः =

२४०)     तत्वचनम् =

२४१)     जनकतनयास्नानपुण्योदकम् =

२४२)     हस्तिनासा =

२४३)     राजराजः =

२४४)     तत्पुरुषः =

२४५)     सङ्कटात्यस्तः =

२४६)     शस्त्रच्छिन्नः =

२४७)     क्रममुक्तः =

२४८)     क्रोधसमः =

२४९)     वाक्कलहः =

२५०)     जलमिश्रितः =

२५१)     ज्ञानशून्यः=

२५२)     अग्निदग्धः =

२५३)     धनहीनः =

२५४)     आत्मपरित्यक्तः =

२५५)     बुद्धिरहितः =

२५६)     चौरहृतम् =

२५७)     सर्पदृष्टः =

२५८)     चन्दनयुक्तः =

२५९)     विद्यानिपुणः =

२६०)     कालिदासेन कृतम् =

२६१)     वस्त्रावृतः =

२६२)     मेघाच्छन्नः =

२६३)     गुरुदक्षिणा =

२६४)     कुण्डलहिरण्यम् =

२६५)     राजपुरुषागमनम् =

२६६)     जन्मजातः =

२६७)     देशभक्तिः =

२६८)     युद्धभूमिः =

२६९)     मदान्धः =

२७०)     अन्नदाता =

२७१)     नीतिनिपुणः =

२७२)     आत्मविश्वासः =

२७३)     पुरुषोत्तमः =

२७४)     पापविमुक्तः =

२७५)     रामकृतः =

२७६) स्वकार्यकुशलाः =

२४४ ) यथासुखम् =

     


अस्मिन् श्लोके समासानां विग्रहवाक्यं, समासस्य नाम च वक्तव्यम् ।

जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः ।

नास्ति येषां यशःकाये जरामरणजं भयम् ।।


अस्मिन् परिच्छेदे समासानां विग्रहवाक्यं, समासस्य नाम च वक्तव्यम् ।

सत्स्वपि महाभाष्यकैयटाद्याकरग्रन्थेषु परिभाषार्थतत्त्वप्रतिपादकेषु प्रतिपित्सूनां प्रतिपत्तिसौकर्यायेमं ग्रन्थमारभमाणोत्र श्रोत्रॄणां प्रवृत्तये अनुबन्धचतुष्ट्यं प्रदर्शयन् विघ्नोच्छेदपूर्वकसमाप्तये कृतं शिष्टाचारनुमितश्रुतिभाष्यादिबोधितेतिकर्तव्यताकं मङ्गलं शिष्यशिक्षायै अभ्यासशालिनामनुषङ्गतो मङ्गलाय च रचयति ।


सत्सु अपि महाभाष्य-कैयटादि-आकर-ग्रन्थेषु परिभाषा-अर्थ-तत्त्व-प्रतिपादकेषु प्रतिपित्सूनां प्रतिपत्ति-सौकर्याय इमं ग्रन्थम् आरभमाणः अत्र श्रोत्रॄणां प्रवृत्तये अनुबन्ध-चतुष्ट्यं प्रदर्शयन् विघ्न-उच्छेद-पूर्वक-समाप्तये कृतं शिष्टाचार-अनुमित-श्रुति-भाष्यादि-बोधित-इतिकर्तव्यताकं मङ्गलं शिष्य-शिक्षायै अभ्यासशालिनाम् अनुषङ्गतः मङ्गलाय च रचयति ।