14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH/tatpuruSHasamAsa-abhyAsaH: Difference between revisions

14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH/tatpuruSHasamAsa-abhyAsaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 5: Line 5:
<big>'''<u>एतेषां समस्तपदानां विग्रहवाक्यं विलिख्य, समासनाम, सूत्रञ्च निर्दिशत –</u>'''</big>
<big>'''<u>एतेषां समस्तपदानां विग्रहवाक्यं विलिख्य, समासनाम, सूत्रञ्च निर्दिशत –</u>'''</big>


<big>१)      '''मन्दिरगता''' बालिका भोजनम् अकरोत् </big>
<big>१)      '''मन्दिरगता''' बालिका भोजनम् अकरोत् |</big>


<big>२)      '''पुत्रीप्राप्तं''' पारितोषिकं माता च पिता च अभिनन्दतः।</big>
<big>२)      '''पुत्रीप्राप्तं''' पारितोषिकं माता च पिता च अभिनन्दतः |</big>


<big>३)      '''पुत्रीसमा''' छात्रा गुरुं नमति।</big>
<big>३)      '''पुत्रीसमा''' छात्रा गुरुं नमति |</big>


<big>४)      '''कृष्णश्रितः''' भक्तः सन्तुष्टः जातः।</big>
<big>४)      '''कृष्णश्रितः''' भक्तः सन्तुष्टः जातः |</big>


<big>५)      '''मध्याह्ने''' सूर्यस्य आतपः तीक्ष्णः।</big>
<big>५)      '''मध्याह्ने''' सूर्यस्य आतपः तीक्ष्णः |</big>


<big>६)      अनुजा '''शालाप्राप्ताभिः''' सखीभिः सह क्रीडति।</big>
<big>६)      अनुजा '''शालाप्राप्ताभिः''' सखीभिः सह क्रीडति |</big>


<big>७)      उत्तमा बालिका '''गृहपाठं''' '''पूर्वाह्णे''' एव कृतवान् </big>
<big>७)      उत्तमा बालिका '''गृहपाठं''' '''पूर्वाह्णे''' एव कृतवान् |</big>


<big>८)       चोराः '''मध्यरात्रे''' आगच्छन्ति।</big>
<big>८)       चोराः '''मध्यरात्रे''' आगच्छन्ति |</big>


<big>९)      '''कष्टातीतस्य''' जनस्य सुखं मधुरतरं भाति।</big>
<big>९)      '''कष्टातीतस्य''' जनस्य सुखं मधुरतरं भाति |</big>


<big>१०)     '''विषादयुक्तः''' अर्जुनः युद्धं कर्तुं नोत्सहते </big>
<big>१०)     '''विषादयुक्तः''' अर्जुनः युद्धं कर्तुं नोत्सहते |</big>


<big>११)     '''नगरप्राप्तः''' ग्रामीणः विस्मयान्वितोऽभवत्।</big>
<big>११)     '''नगरप्राप्तः''' ग्रामीणः विस्मयान्वितोऽभवत् |</big>


<big>१२)     '''अपराह्ने''' वयं क्रीडाम।</big>
<big>१२)     '''अपराह्ने''' वयं क्रीडाम |</big>


<big>१३)     '''संशयापन्ना''' छात्रा अध्यापकं पृष्टवती।</big>
<big>१३)     '''संशयापन्ना''' छात्रा अध्यापकं पृष्टवती |</big>


<big>१४)     '''लक्षमणप्रयुक्तः''' बाणः मेघनादं व्यदारयत्।</big>
<big>१४)     '''लक्षमणप्रयुक्तः''' बाणः मेघनादं व्यदारयत् |</big>


<big>१५)     सीता रामस्य '''प्राणसमा''' आसीत्।</big>
<big>१५)     सीता रामस्य '''प्राणसमा''' आसीत् |</big>


<big>१६)     '''मध्याह्नस्य''' भोजनं सम्यगासीत्।</big>
<big>१६)     '''मध्याह्नस्य''' भोजनं सम्यगासीत् |</big>


<big>१७)     सर्वाः महिलाः '''मातृसदृश्यः''' माननीयाः।</big>
<big>१७)     सर्वाः महिलाः '''मातृसदृश्यः''' माननीयाः |</big>


<big>१८)     '''विद्याविहीनः''' पशुः इति सुभाषितं सूचयति।</big>
<big>१८)     '''विद्याविहीनः''' पशुः इति सुभाषितं सूचयति |</big>


<big>१९)     '''रज्जुबद्धान्''' काष्ठान् ग्रामम् आनय।</big>
<big>१९)     '''रज्जुबद्धान्''' काष्ठान् ग्रामम् आनय |</big>


<big>२०)     '''सीतानुगतः''' रामः वनं प्राविशत्।</big>
<big>२०)     '''सीतानुगतः''' रामः वनं प्राविशत् |</big>


<big>२१)     '''लक्ष्मीसहितायाः''' नारायणाय नमः।</big>
<big>२१)     '''लक्ष्मीसहितायाः''' नारायणाय नमः |</big>


<big>२२)     अर्जुनः युद्धे '''शिवदत्तस्य''' अस्त्रस्य प्रयोगं कृतवान्।</big>
<big>२२)     अर्जुनः युद्धे '''शिवदत्तस्य''' अस्त्रस्य प्रयोगं कृतवान् |</big>


<big>२३)     '''दुःखातीतः''' वृद्धा ततः निर्गता।</big>
<big>२३)     '''दुःखातीतः''' वृद्धा ततः निर्गता |</big>


<big>२४)     '''विष्णुप्रयुक्तं''' चक्रं राक्षसं समहरत् </big>
<big>२४)     '''विष्णुप्रयुक्तं''' चक्रं राक्षसं समहरत् |</big>


<big>२५)     '''दण्डताडितः''' सर्पः निर्गच्छति।</big>
<big>२५)     '''दण्डताडितः''' सर्पः निर्गच्छति |</big>


<big>२६)     पुरुषोत्तमः रामः अयोध्यायाः राज्यम् अपालयत् </big>
<big>२६)     '''पुरुषोत्तमः''' रामः अयोध्यायाः राज्यम् अपालयत् |</big>


<big>२७)     '''पुस्तकपठनादौ''' अनुच्चरितमपि तत् ज्ञातं सत् बोधयति इति अनुभवः।</big>
<big>२७)     '''पुस्तकपठनादौ''' अनुच्चरितमपि तत् ज्ञातं सत् बोधयति इति अनुभवः |</big>


<big>२८)     '''मातृसदृशी''' शिक्षिका छात्रान् पाठयति।</big>
<big>२८)     '''मातृसदृशी''' शिक्षिका छात्रान् पाठयति |</big>


<big>२९)     दुर्योधनः अहं '''युधिष्ठिरम्''' '''अर्धराज्यं''' न दास्यामि इति उक्तवान्।</big>
<big>२९)     दुर्योधनः अहं '''युधिष्ठिरम्''' '''अर्धराज्यं/ राज्यार्धं''' न दास्यामि इति उक्तवान् |</big>


<big>३०)     '''हरित्रातः''' भक्तः नमस्कृतवान्।</big>
<big>३०)     '''हरित्रातः''' भक्तः नमस्कृतवान् |</big>


<big>३१)     '''रोगतप्तः''' औषधं स्वीकरोति।</big>
<big>३१)     '''रोगतप्तः''' औषधं स्वीकरोति |</big>


<big>३२)     तस्य '''अर्धकायस्य''' स्रसाः बृहत्यः सन्ति।</big>
<big>३२)     तस्य '''अर्धकायस्य''' स्रसाः बृहत्यः सन्ति |</big>


<big>३३)     '''गर्तपतिता''' बालिका उच्चैः नर्दति।</big>
<big>३३)     '''गर्तपतिता''' बालिका उच्चैः नर्दति |</big>


<big>३४)     '''कार्यालप्राप्तः''' कर्मकरः कार्यम् अकरोत् </big>
<big>३४)     '''कार्यालप्राप्तः''' कर्मकरः कार्यम् अकरोत् |</big>


<big>३५)     '''कालिदासविरचितानि''' काव्यानि सर्वे पठेयुः।</big>
<big>३५)     '''कालिदासविरचितानि''' काव्यानि सर्वे पठेयुः |</big>


<big>३६)     छात्राः '''व्यासरचितं''' महाभारतं पठान्ति।</big>
<big>३६)     छात्राः '''व्यासरचितं''' महाभारतं पठान्ति |</big>


<big>३७)     '''गुरुदेवाय''' नमः।</big>
<big>३७)     '''गुरुदेवाय''' नमः |</big>


<big>३८)     न '''सुखप्रति''' संसारे </big>
<big>३८)     न '''सुखप्रति''' संसारे |</big>


<big>३९)     तारकः '''ब्रह्मदत्तेन''' '''वरेण''' देवान् पराजितवान्।</big>
<big>३९)     तारकः '''ब्रह्मदत्तेन''' '''वरेण''' देवान् पराजितवान् |</big>


<big>४०)     शबरी '''दशरथपुत्रस्य''' रामस्य भक्ता आसीत् </big>
<big>४०)     शबरी '''दशरथपुत्रस्य''' रामस्य भक्ता आसीत् |</big>


<big>४१)     '''प्रेमपूर्णे''' परिसरे संभाषणस्य अभ्यासं करवाम।</big>
<big>४१)     '''प्रेमपूर्णे''' परिसरे संभाषणस्य अभ्यासं करवाम |</big>


<big>४२)     '''गुडमिश्रितं''' भोजनं सम्यग्भवति।</big>
<big>४२)     '''गुडमिश्रितं''' भोजनं सम्यग्भवति |</big>


<big>४३)     '''अश्वपतितः''' सैनिकः व्रणयुक्तः अभवत्।</big>
<big>४३)     '''अश्वपतितः''' सैनिकः व्रणयुक्तः अभवत् |</big>


<big>४४)     '''भगवदधीनं''' जगत् वर्तते </big>
<big>४४)     '''भगवदधीनं''' जगत् वर्तते |</big>


<big>४५)     यत् '''प्रमाणसिद्धं''' वर्तते तत्र इदम् इति वदामः।</big>
<big>४५)     यत् '''प्रमाणसिद्धं''' वर्तते तत्र इदम् इति वदामः |</big>


<big>४६)     '''शरणम् आगतः''' तु सदैव रक्षणीयः।</big>
<big>४६)     '''शरणम् आगतः''' तु सदैव रक्षणीयः |</big>


<big>४७)     '''ग्रामं गमी''' बालकः शालां प्रविशति।</big>
<big>४७)     '''ग्रामं गमी''' बालकः शालां प्रविशति |</big>


<big>४८)     '''तस्मै इदं''' पुस्तकं दातव्यम् </big>
<big>४८)     '''तस्मै इदं''' पुस्तकं दातव्यम् |</big>


<big>४९)     '''धनाशा''' त्यक्ता चेत् पुरुषः वैराग्यं प्राप्नोति।</big>
<big>४९)     '''धनाशा''' त्यक्ता चेत् पुरुषः वैराग्यं प्राप्नोति |</big>


<big>५०)     '''विद्यया हीनः''' छात्रः न शोभते।</big>
<big>५०)     '''विद्यया हीनः''' छात्रः न शोभते |</big>


<big>५१)     न '''दोषप्रति''' वेदान्तदर्शने </big>
<big>५१)     न '''दोषप्रति''' वेदान्तदर्शने |</big>


<big>५२)     भवतः कार्यं '''निर्विघ्नं''' समापयेत् </big>
<big>५२)     भवतः कार्यं '''निर्विघ्नं''' समापयेत् |</big>


<big>५३)     '''शरविद्धः''' हंसः भूमौ पतितः।</big>
<big>५३)     '''शरविद्धः''' हंसः भूमौ पतितः |</big>


<big>५४)     '''गङ्गाजलं''' सर्वपापं हरति।</big>
<big>५४)     '''गङ्गाजलं''' सर्वपापं हरति |</big>


<big>५५)     '''सिंहात् भीतः''' व्याधः अरण्यात् पलायते </big>
<big>५५)     '''सिंहात् भीतः''' व्याधः अरण्यात् पलायते |</big>


<big>५६)     '''सभायां पण्डितः''' कार्यक्रमे सम्भाषाणं करोति </big>
<big>५६)     '''सभायां पण्डितः''' कार्यक्रमे सम्भाषाणं करोति |</big>


<big>५७)     शङ्कराचार्यः बाल्यकाले एव '''शास्त्रेषु प्रवीणः''' आसीत् </big>
<big>५७)     शङ्कराचार्यः बाल्यकाले एव '''शास्त्रेषु प्रवीणः''' आसीत् |</big>


<big>५८)     माता मन्दिरं गतवती '''पूजार्थम्''' </big>
<big>५८)     माता मन्दिरं गतवती '''पूजार्थम्''' |</big>


<big>५९)     '''धनहीनाः''' जनाः बहुदुखम् अनुभवन्ति अस्मिन् लोके।</big>
<big>५९)     '''धनहीनाः''' जनाः बहुदुखम् अनुभवन्ति अस्मिन् लोके |</big>


<big>६०)     शिवेन मन्मतः '''अग्निना दग्धः'''</big>
<big>६०)     शिवेन मन्मतः '''अग्निना दग्धः'''|</big>


<big>६१)     माया '''ईश्वराधीना''' वर्तते इति अद्वैतिनः मतम् </big>
<big>६१)     माया '''ईश्वराधीना''' वर्तते इति अद्वैतिनः मतम् |</big>


<big>६२)     दानाय पात्रम्</big>
<big>६२)     '''अध्यापकाधीनाः''' छात्राः वर्तन्ते |</big>


<big>६३)     '''स्नानाय इदं''' चूर्णम् अस्ति।</big>
<big>६३)     '''स्नानाय इदं''' चूर्णम् अस्ति |</big>


<big>६४)     '''सर्पेणः दृष्टः''' मूषकः।</big>
<big>६४)     '''सर्पदृष्टः''' मूषकः |</big>


<big>६५)     '''ज्ञानव्यवधाने''' ज्ञानं न जायते </big>
<big>६५)     '''ज्ञानव्यवधाने''' ज्ञानं न जायते |</big>


<big>६६)     दशरथः '''युद्धे निपुणः''' आसीत्।</big>
<big>६६)     दशरथः '''युद्धे निपुणः''' आसीत् |</big>


<big>६७)     आकाङ्क्षा तु '''पदधर्मः''' ज्ञातव्यः भवति।</big>
<big>६७)     आकाङ्क्षा तु '''पदधर्मः''' ज्ञातव्यः भवति |</big>


<big>६८)     महाभारते युद्धे अन्ते दुर्योधनः '''जले मग्नः''' आसीत् </big>
<big>६८)     महाभारते युद्धे अन्ते दुर्योधनः '''जले मग्नः''' आसीत् |</big>


<big>६९)     '''रोगान्मुक्तः''' वृद्धः अत्यन्तं सन्तुष्टः आसीत्।  </big>
<big>६९)     '''रोगान्मुक्तः''' वृद्धः अत्यन्तं सन्तुष्टः आसीत् |  </big>


<big>७०)     '''सुखप्राप्ताः''' जनाः मन्दिरात् गच्छन्ति।</big>
<big>७०)     '''सुखप्राप्ताः''' जनाः मन्दिरात् गच्छन्ति |</big>


<big>७१)     हरिः लतयाः '''वर्षेण पूर्वः'''</big>
<big>७१)     हरिः लतयाः '''वर्षेण पूर्वः''' |</big>


<big>७२)     '''भूतेभ्यः बलिः''' सर्वैः दातव्यः।</big>
<big>७२)     '''भूतेभ्यः बलिः''' सर्वैः दातव्यः |</big>


<big>७३)     '''गुडेन सम्मिश्रिताः''' धानाः सर्वैः इच्छन्ति </big>
<big>७३)     '''गुडेन सम्मिश्रिताः''' धानाः सर्वैः इच्छन्ति |</big>


<big>७४)     '''गुर्वाधीनः''' छात्रः गुरुकुले पठति स्म।</big>
<big>७४)     '''गुर्वाधीनः''' छात्रः गुरुकुले पठति स्म |</big>


<big>७५)      '''भूतपूर्वः''' प्रधानमन्त्री विदेशं गतवान् </big>
<big>७५)     '''भूतपूर्वः''' प्रधानमन्त्री विदेशं गतवान् |</big>


<big>७६)     '''सामिकृतात्''' अध्ययनात् न कोपि फलं भवति </big>
<big>७६)     '''सामिकृतात्''' अध्ययनात् न कोपि फलं भवति |</big>


<big>७७)     सर्वैः '''प्रजाहितं''' करणीयम् </big>
<big>७७)     सर्वैः '''प्रजाहितं''' करणीयम् |</big>


<big>७८)     छात्राः '''परीक्षाभयं''' प्राप्नुवन्ति।</big>
<big>७८)     छात्राः '''परीक्षाभयं''' प्राप्नुवन्ति |</big>


<big>७९)     '''मध्याह्ने''' सूर्यस्य तापः अधिकः भवति।</big>
<big>७९)     '''मध्याह्ने''' सूर्यस्य तापः अधिकः भवति |</big>


<big>८०)     '''भवदर्था''' समासकक्षा प्रवर्तमाना अस्ति।</big>
<big>८०)     '''भवदर्था''' समासकक्षा प्रवर्तमाना अस्ति |</big>


<big>८१)     '''स्थालीपक्वेभ्यः''' फलेभ्यः रसं अनुभूतवान् बालकः।</big>
<big>८१)     '''स्थालीपक्वेभ्यः''' फलेभ्यः रसं अनुभूतवान् बालकः |</big>


<big>८२)     '''अधरहिमालये''' बहवः योगिनः वसन्ति।</big>
<big>८२)     '''अधरहिमालये''' बहवः योगिनः वसन्ति |</big>


<big>८३)     दुष्टजनानां '''कुकर्मभ्यः''' भीतिः नास्ति कलियुगे </big>
<big>८३)     दुष्टजनानां '''कुकर्मभ्यः''' भीतिः नास्ति कलियुगे |</big>


<big>८४)      '''गुरुसुश्रुषाम्''' अकृत्वा एव विद्यानदीं पारयितुं न शक्यते </big>
<big>८४)      '''गुरुसुश्रुषाम्''' अकृत्वा एव विद्यानदीं पारयितुं न शक्यते |</big>


<big>८५)     मन्दिरे '''देवार्थं''' नैवेद्यम् अस्ति </big>
<big>८५)     मन्दिरे '''देवार्थं''' नैवेद्यम् अस्ति |</big>


<big>८६)     '''अन्तिकात् आगता''' राजकुमारी सभायाम् उपविष्टान् सर्वान् अपश्यत्।</big>
<big>८६)     '''अन्तिकात् आगता''' राजकुमारी सभायाम् उपविष्टान् सर्वान् अपश्यत् |</big>


<big>८७)     गोविन्दात् रामः '''मासावरः''' </big>
<big>८७)     गोविन्दात् रामः '''मासावरः''' |</big>


<big>८८)     '''वातेन छेद्यं''' तृणं गृहीत्वा ऋषिः गच्छति यागार्थम् ।स</big>
<big>८८)     '''वातेन छेद्यं''' तृणं गृहीत्वा ऋषिः गच्छति यागार्थम् |</big>


<big>८९)     '''हरित्रातः''' भक्तः संसारसागरं पारयति।</big>
<big>८९)     '''हरित्रातः''' भक्तः संसारसागरं पारयति |</big>


<big>९०)     तिरुपत्यां '''देवालये दध्योदनं''' प्रसादरूपेण दीयते </big>
<big>९०)     तिरुपत्यां '''देवालये दध्योदनं''' प्रसादरूपेण दीयते |</big>


<big>९१)     '''गङ्गात्यस्ताः''' सीतारामलक्ष्मणाः भरद्वाजाश्रमं प्राप्तवन्तः।</big>
<big>९१)     '''गङ्गात्यस्ताः''' सीतारामलक्ष्मणाः भरद्वाजाश्रमं प्राप्तवन्तः |</big>


<big>९२)     '''राजधानीप्राप्तः''' मन्त्रिगणः प्रधानमन्त्रिणा अमिलत्।</big>
<big>९२)     '''राजधानीप्राप्तः''' मन्त्रिगणः प्रधानमन्त्रिणा अमिलत् |</big>


<big>९३)     '''अधरहिमालये''' कस्मिंश्चित् आश्रमे अयं योगी वसति।</big>
<big>९३)     '''अधरहिमालये''' कस्मिंश्चित् आश्रमे अयं योगी वसति |</big>


<big>९४)     '''प्रीतिबन्धः''' ईश्वरः भक्तानां साहाय्यं करोति </big>
<big>९४)     '''प्रीतिबन्धः''' ईश्वरः भक्तानां साहाय्यं करोति |</big>


<big>९५)     '''दूरादागतः''' योगी ग्रामम् अप्रविशत् </big>
<big>९५)     '''दूरादागतः''' योगी ग्रामम् अप्रविशत् |</big>


<big>९६)     '''पुरुषाधीना''' प्रकृतिः जगत्कारणं नास्ति इति वेदान्तिनां मतम् </big>
<big>९६)     '''पुरुषाधीना''' प्रकृतिः जगत्कारणं नास्ति इति वेदान्तिनां मतम् |</big>


<big>९७)     जन्ममरणचक्रात् '''बहिर्गमनं''' मोक्षः </big>
<big>९७)     जन्ममरणचक्रात् '''बहिर्गमनं''' मोक्षः |</big>


<big>९८)     एकः छात्रः '''तीर्थे वायसः इव''' गच्छन् आसीत्।</big>
<big>९८)     एकः छात्रः '''तीर्थे वायसः इव''' गच्छन् आसीत् |</big>


<big>९९)     रमेशः सुरेशात् '''मासपूर्वः'''</big>
<big>९९)     रमेशः सुरेशात् '''मासपूर्वः'''|</big>


<big>१००)     '''उत्तरभारते''' बहूनि सुन्दराणि मन्दिराणि सन्ति।</big>
<big>१००)     '''उत्तरभारते''' बहूनि सुन्दराणि मन्दिराणि सन्ति |</big>


<big>१०१)     तेन यत् न साधितं, तत् अस्माभिः '''अर्धवर्षेण''' साधितम् </big>
<big>१०१)     तेन यत् न साधितं, तत् अस्माभिः '''अर्धवर्षेण''' साधितम् |</big>


<big>१०२)     कालः सर्वोपि '''सूर्याधीनः''' एव इति भाति </big>
<big>१०२)     कालः सर्वोपि '''सूर्याधीनः''' एव इति भाति |</big>


<big>१०३)    '''अस्मद्पिता''' अस्य नगरस्य अधिकारी इति उक्तं कैश्चित् बालकैः।</big>
<big>१०३)    '''अस्मद्पिता''' अस्य नगरस्य अधिकारी इति उक्तं कैश्चित् बालकैः|</big>


<big>१०४)    '''गोहितार्थं''' यजमानः नितरां कार्यं करोति </big>
<big>१०४)    '''गोहितार्थं''' यजमानः नितरां कार्यं करोति |</big>


<big>१०५)   बालकेन '''स्वयंकृतं''' कार्यं दृष्ट्वा माता सुन्तुष्टा जाता </big>
<big>१०५)   बालकेन '''स्वयंकृतं''' कार्यं दृष्ट्वा माता सुन्तुष्टा जाता |</big>


<big>१०६)   '''अक्षक्षौण्डः''' शकुनिः पाण्डवान् धूर्तेन पराजितवान् </big>
<big>१०६)   '''अक्षक्षौण्डः''' शकुनिः पाण्डवान् धूर्तेन पराजितवान् |</big>


<big>१०७)   '''बालकार्थं''' माता अन्नं परिवेषितवती </big>
<big>१०७)   '''बालकार्थं''' माता अन्नं परिवेषितवती |</big>


<big>१०८)   '''स्वर्गपतितः''' त्रिशङ्कुः भूमौ अपि स्थातुम् अशक्तः आसीत् </big>
<big>१०८)   '''स्वर्गपतितः''' त्रिशङ्कुः भूमौ अपि स्थातुम् अशक्तः आसीत् |</big>


<big>१०९)   '''मूर्खशतम्''' जनाः तस्यां सम्भायाम् आसन् </big>
<big>१०९)   '''मूर्खशतम्''' जनाः तस्यां सम्भायाम् आसन् |</big>


<big>११०)    '''युधिष्ठिरः''' पाण्डवेषु ज्येष्ठः आसीत् </big>
<big>११०)    '''युधिष्ठिरः''' पाण्डवेषु ज्येष्ठः आसीत् |</big>


<big>१११)    '''दासीपुत्रः''' विदुरः '''नीतिनिपुणः''' आसीत्।</big>
<big>१११)    '''दासीपुत्रः''' विदुरः '''नीतिनिपुणः''' आसीत् |</big>


<big>११२)    '''दूरादागतः''' यात्रिकः '''रमेशगृहं''' प्रविष्टवान् </big>
<big>११२)    '''दूरादागतः''' यात्रिकः '''रमेशगृहं''' प्रविष्टवान् |</big>


<big>११३)    '''देवालये''' मन्त्राः हृदि स्पृशन्ति।</big>
<big>११३)    '''देवालये''' मन्त्राः हृदि स्पृशन्ति |</big>


<big>११४)    '''अभिवृक्षं''' ( वृक्षम् अभि) गच्छति।</big>
<big>११४)    '''अभिवृक्षं''' ( वृक्षम् अभि) गच्छति |</big>


<big>११५)    '''पूर्वाह्णे''' आरब्धं कार्यं दिनस्य अन्ते अपि न समापितम् </big>
<big>११५)    '''पूर्वाह्णे''' आरब्धं कार्यं दिनस्य अन्ते अपि न समापितम् |</big>


<big>११६)    केचन पूर्वसंस्कारात् '''स्तोकात् मुक्ताः''' भवन्ति।</big>
<big>११६)    केचन पूर्वसंस्कारात् '''स्तोकात् मुक्ताः''' भवन्ति |</big>


<big>११७)   '''अनुज्येष्ठं'''  प्रविशन्तु  भवन्तः।</big>
<big>११७)   '''अनुज्येष्ठं'''  प्रविशन्तु  भवन्तः |</big>


<big>११८)    '''आतपे शुष्कानि''' वस्त्राणि ग्रहीत्वा माता गृहे गतवती </big>
<big>११८)    '''आतपे शुष्कानि''' वस्त्राणि ग्रहीत्वा माता गृहे गतवती |</big>


<big>११९)    '''काराबन्धः''' पुरुषः दुःखेन जीवनं अयापयत् </big>
<big>११९)    '''काराबन्धः''' पुरुषः दुःखेन जीवनं अयापयत् |</big>


<big>१२०)   तस्मात्ते वितराम्यद्य '''पुत्रमात्मसमं''' गुणैः।</big>
<big>१२०)   तस्मात्ते वितराम्यद्य '''पुत्रमात्मसमं''' गुणैः |</big>


<big>१२१)    तत्र लङ्कां समासाद्य पुरीं '''रावणपालिताम्''' </big>
<big>१२१)    तत्र लङ्कां समासाद्य पुरीं '''रावणपालिताम्''' |</big>


<big>१२२)    श्रुत्वा तु तं वानरसैन्यशब्दं '''लङ्कागता''' राक्षसराजभृत्याः।</big>
<big>१२२)    श्रुत्वा तु तं वानरसैन्यशब्दं '''लङ्कागता''' राक्षसराजभृत्याः |</big>


<big>१२३)    '''क्षीरौदनेन''' साज्येन सम्पूज्य च भवं प्रभुम्।</big>
<big>१२३)    '''क्षीरौदनेन''' साज्येन सम्पूज्य च भवं प्रभुम् |</big>


<big>१२४)    पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा '''पूर्वकायम्''' </big>
<big>१२४)    पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा '''पूर्वकायम्''' |</big>


<big>१२५)    ज्येष्ठो भ्राता '''पितृतुल्यो''' मृते पितरि शौनकः।</big>
<big>१२५)    ज्येष्ठो भ्राता '''पितृतुल्यो''' मृते पितरि शौनकः |</big>


<big>१२६)     ईश्वरः '''कालातीतः''' अस्ति।</big>
<big>१२६)     ईश्वरः '''कालातीतः''' अस्ति |</big>


<big>१२७)     अपूर्वः कोऽपि '''कामान्धः''' दिवा नक्तं न पश्यति।</big>
<big>१२७)     अपूर्वः कोऽपि '''कामान्धः''' दिवा नक्तं न पश्यति |</big>


<big>१२८)     '''रामबाणहतो''' वीरश्चचाल च मुमोह च </big>
<big>१२८)     '''रामबाणहतो''' वीरश्चचाल च मुमोह च |</big>


<big>१२९)     '''लोकहितं''' मम करणीयम्।</big>
<big>१२९)     '''लोकहितं''' मम करणीयम् |</big>


<big>१३०)     प्रजानामेव '''भूत्यर्थं''' स ताभ्यो बलिमग्रहीत्।</big>
<big>१३०)     प्रजानामेव '''भूत्यर्थं''' स ताभ्यो बलिमग्रहीत् |</big>


<big>१३१)     न '''दोषप्रति''' बौद्धदर्शने।</big>
<big>१३१)     न '''दोषप्रति''' बौद्धदर्शने |</big>


<big>१३२)     '''ब्रह्मविद्या''' '''किमर्थेयं''' नान्यन्मुक्ते फलं ततः।</big>
<big>१३२)     '''ब्रह्मविद्या''' '''किमर्थेयं''' नान्यन्मुक्ते फलं ततः |</big>


<big>१३३)     रक्षिता '''भवभीतानां''' भवः परमपावनः।</big>
<big>१३३)     रक्षिता '''भवभीतानां''' भवः परमपावनः |</big>


<big>१३४)     '''दुष्टभीति-महाभीति''' भञ्जनायै नमो नमः।</big>
<big>१३४)     '''दुष्टभीति-महाभीति''' भञ्जनायै नमो नमः |</big>


<big>१३५)     '''नृपहतपुत्रं''' पश्यति क्रुद्धब्राह्मणः।</big>
<big>१३५)     '''नृपहतपुत्रं''' पश्यति क्रुद्धब्राह्मणः |</big>


<big>१३६)     '''शिष्यपठितपुस्तकानि''' न कदापि पठ्यन्ते अन्यैः जनैः।</big>
<big>१३६)     '''शिष्यपठितपुस्तकानि''' न कदापि पठ्यन्ते अन्यैः जनैः |</big>


<big>१३७)    अद्यत्वे बहवः युवकाः '''आत्महत्यां''' कुर्वन्ति </big>
<big>१३७)    अद्यत्वे बहवः युवकाः '''आत्महत्यां''' कुर्वन्ति |</big>


<big>१३८)     '''मूर्खराजा''' एकदा राज्यं अपालयत् </big>
<big>१३८)     '''मूर्खराजा''' एकदा राज्यं अपालयत् |</big>


<big>१३९)     '''उपजरसं''' भवन्ति रोगाः।</big>
<big>१३९)     '''उपजरसं''' भवन्ति रोगाः|</big>


<big>१४०)    '''अध्युपानहं''' ( inside the shoe) सूक्ष्मः कण्टकः तुदति पादम् A little thorn inside the shoe pricks the foot.</big>
<big>१४०)    '''अध्युपानहं''' ( inside the shoe) सूक्ष्मः कण्टकः तुदति पादम् | A little thorn inside the shoe pricks the foot.</big>


<big>१४१)     ब्रह्मवित् '''गुणातीतः''' भवति।</big>
<big>१४१)     ब्रह्मवित् '''गुणातीतः''' भवति |</big>


<big>१४२)    '''मध्येगङ्गात्''' आनय। '''गङ्गामध्यात्''' आनय।</big>
<big>१४२)    '''मध्येगङ्गात्''' आनय| '''गङ्गामध्यात्''' आनय|</big>


<big>१४३)    वाक्यं '''वक्त्राधीनम्''' एव </big>
<big>१४३)    वाक्यं '''वक्त्राधीनम्''' एव |</big>


<big>१४४)    '''आमूला'''च्छ्रोतुमिच्छामि </big>
<big>१४४)    '''आमूला'''च्छ्रोतुमिच्छामि |</big>


<big>१४५)    '''मौल्ययुक्ता''' माला ग्रीवायाः अपगच्छति </big>
<big>१४५)    '''मौल्ययुक्ता''' माला ग्रीवायाः अपगच्छति |</big>


<big>१४६)    '''चुल्लीपक्वं''' वृन्ताकं पश्य।</big>
<big>१४६)    '''चुल्लीपक्वं''' वृन्ताकं पश्य |</big>


<big>१४७)     '''तत्त्वम्''' अंशः असि।</big>
<big>१४७)     '''तत्त्वम्''' अंशः असि |</big>


<big>१४८)     '''त्वदधीना''' हि सिद्धयः।</big>
<big>१४८)     '''त्वदधीना''' हि सिद्धयः |</big>


<big>१४९)    देवदत्तः विष्णुमित्रात् '''मासावरः'''</big>
<big>१४९)    देवदत्तः विष्णुमित्रात् '''मासावरः''' |</big>


<big>१५०)    '''जीवन्मुक्तः''' यः सः '''बन्धमुक्तः''' भवति </big>
<big>१५०)    '''जीवन्मुक्तः''' यः सः '''बन्धमुक्तः''' भवति |</big>


<big>१५१)    न '''सुखप्रति''' संसारे </big>
<big>१५१)    न '''सुखप्रति''' संसारे |</big>


<big>१५२)    विकारहेतौ सति ये '''बहिर्विकारं''' समासते ते यमिनः।  Those who remain unruffled even in the presence of temptations are the self restrained.</big>
<big>१५२)    विकारहेतौ सति ये '''बहिर्विकारं''' समासते ते यमिनः |  Those who remain unruffled even in the presence of temptations are the self restrained.</big>


<big>१५३)    दुहितरः '''मातृसदृश्यो''' जायन्ते, पुत्राश्च '''पितृसदृशा''' इति प्रायिकम् </big>
<big>१५३)    दुहितरः '''मातृसदृश्यो''' जायन्ते, पुत्राश्च '''पितृसदृशा''' इति प्रायिकम् |</big>


<big>१५४)    वणिजां प्रायेण '''वाक्कलहाः''' भवन्ति </big>
<big>१५४)    वणिजां प्रायेण '''वाक्कलहाः''' भवन्ति |</big>


<big>१५५)    '''अपराह्णकृतं''' कार्यं दृष्ट्वा अधिकारी सन्तुष्टः।</big>
<big>१५५)    '''अपराह्णकृतं''' कार्यं दृष्ट्वा अधिकारी सन्तुष्टः |</big>


<big>१५६)    '''तिलमिश्रिताः''' तण्डुलाः श्राद्धे प्रयुज्यन्ते।</big>
<big>१५६)    '''तिलमिश्रिताः''' तण्डुलाः श्राद्धे प्रयुज्यन्ते |</big>


<big>१५७)   '''आचारणश्लक्ष्णान्''' सर्वे इच्छन्ति।</big>
<big>१५७)   '''आचारणश्लक्ष्णान्''' सर्वे इच्छन्ति |</big>


<big>१५८)   '''समुद्रमात्रं''' न सरो अस्ति किञ्चन </big>
<big>१५८)   '''समुद्रमात्रं''' न सरो अस्ति किञ्चन |</big>


<big>१५९)   '''विश्वनाथः''' सर्वान् रक्षति   विश्वेषां नाथः</big>
<big>१५९)   '''विश्वनाथः''' सर्वान् रक्षति | </big>


<big>१६०) घटेन वयं '''जलाहरणं''' कुर्मः।</big>
<big>१६०) घटेन वयं '''जलाहरणं''' कुर्मः |</big>


<big>१६१) देवदत्तः '''रामान्मासपूर्वः''', विष्णुमित्रात्।</big>
<big>१६१) देवदत्तः '''रामान्मासपूर्वः''', विष्णुमित्रात् |</big>


<big>१६२) वणीजां प्रायेण '''वाक्कलहा''' भवन्ति नासिकलहाः।</big>
<big>१६२) वणीजां प्रायेण '''वाक्कलहा''' भवन्ति नासिकलहाः |</big>


<big><br />
<big><br />
'''<u>समस्तपदं विलिख्य समासनाम, सूत्रञ्च निर्दिशत -</u>'''</big>
'''<u>समस्तपदं विलिख्य समासनाम, सूत्रञ्च निर्दिशत -</u>'''</big>


<big>१)         भवते इयम् =</big>
<big>१)       भवते इयम् =</big>


<big>२)         बलिभिः पुष्टः =</big>
<big>२)       बलिभिः पुष्टः =</big>


<big>३)         निसर्गेण निपुणः =</big>
<big>३)       निसर्गेण निपुणः =</big>


<big>४)         वेदे पण्डितः =</big>
<big>४)       वेदे पण्डितः =</big>


<big>५)         अहिना हतः =</big>
<big>५)       अहिना हतः =</big>


<big>६)         गुरुणा ईक्षिता =</big>
<big>६)       गुरुणा ईक्षिता =</big>


<big>७)         अन्यैः पुष्टाः =</big>
<big>७)     अन्यैः पुष्टाः =</big>


<big>८)         राज्यात् भ्रष्टः =</big>
<big>८)      राज्यात् भ्रष्टः =</big>


<big>९)         कार्ये रतः =</big>
<big>९)      कार्ये रतः =</big>


<big>१०)     पराभवात् भीतिः =</big>
<big>१०)     पराभवात् भीतिः =</big>
Line 515: Line 515:
'''<u>विग्रहवाक्यं विलिख्य समासनाम, सूत्रञ्च निर्दिशत -</u>'''</big>
'''<u>विग्रहवाक्यं विलिख्य समासनाम, सूत्रञ्च निर्दिशत -</u>'''</big>


<big>९१)     लक्ष्मीच्छाया =</big>
<big>९१)     लक्ष्मीच्छाया =</big>


<big>९२)     अहिहतः =</big>
<big>९२)     अहिहतः =</big>


<big>९३)     मरुद्गणः =</big>
<big>९३)     मरुद्गणः =</big>


<big>९४)     अर्धग्रामः =</big>
<big>९४)     अर्धग्रामः =</big>


<big>९५)     मरुत्पतिः =</big>
<big>९५)     मरुत्पतिः =</big>


<big>९६)     आस्यप्रत्यनः =</big>
<big>९६)     आस्यप्रत्यनः =</big>


<big>९७)     मनोगतम् =</big>
<big>९७)     मनोगतम् =</big>


<big>९८)     स्वर्गपतितः =</big>
<big>९८)     स्वर्गपतितः =</big>


<big>९९)     राजेश्वरः =</big>
<big>९९)     राजेश्वरः =</big>


<big>१००)    सर्पिष्कुण्डिका =</big>
<big>१००)    सर्पिष्कुण्डिका =</big>


<big>१०१)        श्रीशः =</big>
<big>१०१)        श्रीशः =</big>
Line 655: Line 655:
<big>१६०)        ग्रामार्धः =</big>
<big>१६०)        ग्रामार्धः =</big>


<big>१६१)        बलिपुष्टः =</big>
<big>१६१)        बलिपुष्टः =</big>


<big>१६२)        चोरहतः =</big>
<big>१६२)        चोरहतः =</big>