6---sArvadhAtukaprakaraNam-anadantam-aGgam/12---tinganteShu-halsandhi-kAryANi---saMgrahaH: Difference between revisions

From Samskrita Vyakaranam
6---sArvadhAtukaprakaraNam-anadantam-aGgam/12---tinganteShu-halsandhi-kAryANi---saMgrahaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 402: Line 402:
|-
|-
|<big>आर्धधातुके परे तकारः</big>
|<big>आर्धधातुके परे तकारः</big>
|}
{| class="mw-collapsible mw-collapsed"
|+<big>'''<u>तकारादि-थकारादि-प्रत्यययोः परयोः सन्धिकार्याणि</u>'''</big>
|'''<big>पूर्ववर्णः</big>'''
|'''<big>आदेशः</big>'''
|'''<big>कार्यम्</big>'''
|'''<big>सूत्रम्</big>'''
|'''<big>उदाहरणम्‌</big>'''
|-
|<big>क्‌ + त्‌/थ्‌</big>
|<big>क्‌ + त्‌/थ्‌</big>
|<big>ककारस्य चर्त्वे ककार एव भवति</big>
|<big>खरि च</big>
|<big>शक्‌ + ता → शक्ता</big>
|-
| rowspan="3" |<big>ख् + त्‌/थ्‌</big>
| rowspan="3" |<big>क्‌ + त्‌/थ्‌</big>
| rowspan="3" |<big>खकारस्य चर्त्वेन ककारः</big>
| rowspan="3" |<big>खरि च</big>
|<big>लेलेख्‌ + ति → लेलेक्‌ + ति</big>
|-
|
|-
| <big>                 → लेलेक्ति</big>
|-
| rowspan="2" |<big>ग्‌ + त्‌/थ्‌</big>
| rowspan="2" |<big>क्‌ + त्‌/थ्‌</big>
| rowspan="2" |<big>गकारस्य चर्त्वेन ककारः</big>
| rowspan="2" |<big>खरि च</big>
|<big>तात्वङ्ग्‌ + ति → तात्वङ्क्‌ + ति</big>
|-
| <big>                  → तात्वङ्क्ति</big>
|-
| rowspan="2" |<big>घ् + त्‌/थ्‌</big>
| rowspan="2" |<big>ग्‌ + ध्</big>
|<big>तथयोः धकारादेशः, घकारस्य</big><span lang="hi-IN">पूर्ववर्णः</span>
|<big>झषस्तथोर्धोऽधः</big>
|<big>जाघघ्‌ + ति → जाघघ्‌ + धि</big>
|-
|<big>जश्त्वेन गकारः</big>
|<big>झलां जश्‌ झशि</big>
| <big>                 → जाघग्धि</big>
|-
| rowspan="2" |<big>च्‌ + त्‌/थ्</big>
| rowspan="2" |<big>ष्‌ + ट्‌/ठ्‌</big>
|<big>१) व्रश्च्‌-धातोः षत्वम्‌,</big>
|<big>व्रश्चभ्रस्ज...</big>
|<big>व्रश्च्‌ + ता → व्रष्‌ + ता</big>
|-
|<big>तथयोः ष्टुत्वम्‌</big>
|<big>ष्टुना ष्टुः</big>
| <big>              → व्रष्टा</big>
|-
|
|<big>क्‌ + त्‌/थ्</big>
|<big>२) अन्येषां चकारान्तानां कुत्वेन ककारः</big>
|<big>चोः कुः</big>
|<big>पच्‌ + ता → पक्ता</big>
|-
| rowspan="6" |<big>छ् + त्‌/थ्</big>
|<big>ष्‌ + ट्‌/ठ्‌</big>
|<big>१) तुक्‌-सहित-छकारास्य शत्वं, तदा  षत्वम्‌; तथयोः ष्टुत्वम्‌</big>
|<big>१) च्छ्वोः शूडनुनासिके</big>
|<big>प्रच्छ्‌ + ता → प्रष्‌ + ता</big>
|-
|
|<big>२) तुक्‌-रहित-छकारास्य कुत्वं, खकारस्य चर्त्वेन ककारः</big>
|<big>व्रश्चभ्रस्ज...</big>
| <big>               → प्रष्टा</big>
|-
|<big>क्‌ + त्‌/थ्</big>
|
|
|
|-
|
|
|<big>ष्टुना ष्टुः</big>
|<big>वावाञ्छ्‌ + ति → वावांख्‌ + ति</big>
|-
|
|
|<big>२) चोः कुः</big>
| <big>                → वावांक्‌ + ति</big>
|-
|
|
| <big>    खरि च</big>
| <big>                → वावाङ्क्ति</big>
|-
| rowspan="3" |<big>ज् + त्‌/थ्</big>
| rowspan="3" |<big>ष्‌ + ट्‌/ठ्‌</big>
|<big>१) व्रश्चादिगणे पठितानां षत्वम्‌,</big>
|<big>व्रश्चभ्रस्ज...</big>
|<big>यज्‌ + ता → यष् + ता</big>
|-
|
|
|
|-
|<big>तथयोः ष्टुत्वम्‌</big>
|<big>ष्टुना ष्टुः</big>
| <big>             → यष्टा</big>
|-
| rowspan="2" |
| rowspan="2" |<big>क्‌ + त्‌/थ्</big>
|<big>२) अन्येषां धातूनां जकारस्य</big>
|<big>चोः कुः</big>
|<big>त्यज्‌ + ता → त्यग्‌ + ता</big>
|-
|<big>कुत्वेन गः, तस्य चर्त्वेन ककारः</big>
|<big>खरि च</big>
| <big>               → त्यक्ता</big>
|-
| rowspan="3" |<big>झ् + त्‌/थ्</big>
| rowspan="3" |<big>ग्‌ + ध्</big>
|<big>तथयोः धकारादेशः,</big>
|<big>झषस्तथोर्धोऽधः</big>
|<big>जाझर्झ्‌ + ति → जाझर्झ्‌ + धि</big>
|-
|<big>झकारस्य कुत्वेन घकारः,</big>
|<big>चोः कुः</big>
| <big>                  → जाझर्घ्‌ + धि</big>
|-
|<big>तस्य जश्त्वेन गकारः</big>
|<big>झलां जश्‌ झशि</big>
| <big>                  → जाझर्ग्धि</big>
|-
|<big>ट् + त्‌/थ्</big>
|<big>ट्‌ + ट्‌/ठ्</big>
|<big>तथयोः ष्टुत्वम्‌</big>
|<big>ष्टुना ष्टुः</big>
|<big>नानट्‌ + ति → नानट्टि</big>
|-
| rowspan="2" |<big>ठ् + त्‌/थ्</big>
| rowspan="2" |<big>ट्‌ + ट्‌/ठ्</big>
|<big>तथयोः ष्टुत्वम्‌,</big>
|<big>ष्टुना ष्टुः</big>
|<big>लोलुण्ठ्‌ + ति → लोलुण्ठ्‌ + टि</big><span lang="hi-IN">पूर्ववर्णः</span>
|-
|<big>ठकारस्य चर्त्वेन ट्कारः</big>
|<big>खरि च</big>
| <big>                  → लोलुण्ट्टि</big>
|-
| rowspan="2" |<big>ड् + त्‌/थ्</big>
| rowspan="2" |<big>ट्‌ + ट्‌/ठ्</big>
|<big>तथयोः ष्टुत्वम्‌,</big>
|<big>ष्टुना ष्टुः</big>
|<big>जागण्ड्‌ + ति → जागण्ड्‌ + टि</big>
|-
|<big>डकारस्य चर्त्वेन ट्कारः</big>
|<big>खरि च</big>
| <big>                  → जागण्ट्टि</big>
|-
| rowspan="4" |<big>ढ् + त्‌/थ्</big>
| rowspan="4" |<big>ढ्</big>
|<big>तथयोः धकारादेशः,</big>
|<big>झषस्तथोर्धोऽधः</big>
|<big>लेढ्‌ + ता → लेढ्‌ + धा</big>
|-
|<big>धकारस्य ष्टुत्वेन ढकारः,</big>
|<big>ष्टुना ष्टुः</big>
| <big>               → लेढ्‌ + ढा</big>
|-
|<big>पूर्वढकारस्य लोपः</big>
|<big>ढो ढे लोपः</big>
| <big>               → ले + ढा</big>
|-
|
|
| <big>               → लेढा</big>
|}
{| class="wikitable"
|<big>पूर्ववर्णः</big>
|<big>आदेशः</big>
|<big>कार्यम्</big>
|<big>सूत्रम्</big>
|<big>उदाहरणम्‌</big>
|-
|<big>त् + त्‌/थ्</big>
|<big>त्‌ + त्‌/थ्</big>
|<big>तकारस्य चर्त्वेन तकार एव</big>
|<big>खरि च</big>
|<big>चाचत्‌ + ति → चाचत्ति</big>
|-
|<big>थ् + त्‌/थ्</big>
|<big>त्‌ + त्‌/थ्</big>
|<big>थकारस्य चर्त्वेन तकारः</big>
|<big>खरि च</big>
|<big>मामन्थ्‌ + ति → मामन्त्ति</big><span lang="hi-IN">पूर्ववर्णः</span>
|-
|<big>द् + त्‌/थ्</big>
|<big>त्‌ + त्‌/थ्</big>
|<big>दकारस्य चर्त्वेन तकारः</big>
|<big>खरि च</big>
|<big>अद्‌ + ति → अत्ति</big>
|-
| rowspan="3" |<big>ध् + त्‌/थ्</big>
| rowspan="3" |<big>द्‌ + ध्</big>
|<big>तथयोः धकारादेशः,</big>
|<big>झषस्तथोर्धोऽधः</big>
|<big>क्रोध्‌ + ता → क्रोध्‌ + धा</big>
|-
|
|
|
|-
|<big>पूर्वधकारस्य जश्त्वेन दकारः</big>
|<big>झलां जश्‌ झशि</big>
| <big>               → क्रोद्धा</big>
|-
|<big>प् + त्‌/थ्</big>
|<big>प्‌ + त्‌/थ्</big>
|<big>पकारस्य चर्त्वेन पकार एव</big>
|<big>खरि च</big>
|<big>तप्‌ + ता → तप्ता</big>
|-
|<big>फ् + त्‌/थ्</big>
|<big>प्‌ + त्‌/थ्</big>
|<big>फकारस्य चर्त्वेन पकारः</big>
|<big>खरि च</big>
|<big>जोगुम्फ्‌ + ति → जोगुम्प्ति</big>
|-
|<big>ब् + त्‌/थ्</big>
|<big>प्‌ + त्‌/थ्</big>
|<big>बकारस्य चर्त्वेन पकारः</big>
|<big>खरि च</big>
|<big>लालम्ब्‌ + ति → लालम्प्ति</big>
|-
| rowspan="3" |<big>भ् + त्‌/थ्</big>
| rowspan="3" |<big>ब्‌ + ध्</big>
|<big>तथयोः धकारादेशः,</big>
|<big>झषस्तथोर्धोऽधः</big>
|<big>लभ्‌ + ता → लभ्‌ + धा</big>
|-
|
|
|
|-
|<big>भकारस्य जश्त्वेन बकारः</big>
|<big>झलां जश्‌ झशि</big>
| <big>              → लब्धा</big>
|-
|<big>य् + त्‌/थ्</big>
|<big>त्‌/थ्</big>
|<big>यकारस्य लोपः</big>
|<big>लोपो व्योर्वलि</big>
|<big>जाहय्‌ + ति → जाहति</big>
|-
|<big>र् + त्‌/थ्</big>
|<big>र् + त्‌/थ्</big>
|<big>किमपि कार्यं न</big>
|
|<big>जागर्‍ + ति → जागर्ति</big>
|-
|<big>ल् + त्‌/थ्</big>
|<big>ल् + त्‌/थ्</big>
|<big>किमपि कार्यं न</big>
|
|<big>पम्फुल्‌ + ति → पम्फुल्ति*</big>
|-
|<big>व् + त्‌/थ्</big>
|<big>त्‌/थ्</big>
|<big>वकारस्य लोपः</big>
|<big>लोपो व्योर्वलि</big>
|<big>अवसरः  नास्ति</big>
|-
| rowspan="3" |<big>श् + त्‌/थ्</big>
| rowspan="3" |<big>ष्‌ + ट्‌/ठ्‌</big>
|<big>शकारस्य व्रश्चादिना षत्वम्‌,</big>
|<big>व्रश्चभ्रस्ज...</big>
|<big>क्रोश्‌ + ता → क्रोष्‌ + ता</big>
|-
|
|
|
|-
|<big>तथयोः ष्टुत्वम्‌</big>
|<big>ष्टुना ष्टुः</big>
| <big>               → क्रोष्टा</big>
|-
|<big>ष् + त्‌/थ्</big>
|<big>ष्‌ + ट्‌/ठ्‌</big>
|<big>तथयोः ष्टुत्वम्‌</big>
|<big>ष्टुना ष्टुः</big>
|<big>चरीकर्ष्‌ + ति → चरीकर्ष्टि</big>
|-
|<big>स् + त्‌/थ्</big>
|<big>स् + त्‌/थ्</big>
|<big>किमपि कार्यं न</big>
|
|<big>चाकस्‌ + ति → चाकस्ति</big>
|}
|}

Revision as of 23:04, 25 May 2021

[WORK IN PROGRESS]


ध्वनिमुद्रणानि--

2018-वर्गः

१) dhAtu-pAThe-hal-sandhi-samagra-cintanam-1_sakAre-pare_2018-08-29

२) dhAtu-pAThe-hal-sandhi-samagra-cintanam-2_takAre-thakAre-ca-pare_2018-09-05

३) dhAtu-pAThe-hal-sandhi-samagra-cintanam-3_sa-ta-tha-cintanam_+_dhakAre-pare_2018-09-12

४) dhAtu-pAThe-hal-sandhi-samagra-cintanam-4_dhakAre-pare_+_vishiShTAbhyAsaH---लोलुञ्च्‌-लटि_2018-09-19


2015-वर्गः

१) dhAtu-pAThe hal-sandhi-saMgrahaH-1__2015-07-01

२) dhAtu-pAThe_hal-sandhi-saMgrahaH-1_sakArAdi-pare_2015-07-08

३) dhAtu-pAThe_hal-sandhi-saMgrahaH-2_takArAdi-pare_thakArAdi-pare-ca_2015-07-15

४) dhAtu-pAThe_hal-sandhi-saMgrahaH-3_dhakArAdi-pare_2015-07-22


हलन्तधातुभ्यः प्रमुखतः  स्‌, त्‌, थ्‌, ध् इत्येषु अक्षरेषु परेषु प्रमुखसन्धिकार्याणि भवन्ति | अधः एषां सन्धीनां सङ्ग्रहः |


सकारादौ प्रत्यये परे सन्धिकार्याणि

पूर्ववर्णः आदेशः कार्यम् सूत्रम् उदाहरणम्‌
क्‌ + स् क्‌ + ष् सकारस्य षत्वम्‌ आदेशप्रत्यययोः शक्‌ + स्यति → शक्ष्यति
ख्‌ + स् क्‌ + ष् खकारस्य चर्त्वेन कः खरि च लेलेख्‌ + सि → लेलेक्‌ + सि
सकारस्य षत्वम्‌ आदेशप्रत्यययोः                  → लेलेक्षि
ग्‌ + स्‌ क्‌ + ष् गकारस्य चर्त्वेन कः खरि च तात्वङ्ग्‌ + सि → तात्वङ्क्‌ + सि
सकारस्य षत्वम्‌ आदेशप्रत्यययोः                   → तात्वङ्क्षि
घ्‌ + स्‌ क्‌ + ष् घकारस्य चर्त्वेन कः खरि च जाघघ्‌ + सि → जाघक्‌ + सि
सकारस्य षत्वम्‌ आदेशप्रत्यययोः               → जाघक्षि
च्‌ + स्‌ क्‌ + ष् चकारस्य कुत्वेन कः चोः कुः पच्‌ + स्यति → पक्‌ + स्यति
सकारस्य षत्वम्‌ आदेशप्रत्यययोः                  → पक्ष्यति
छ्‌ + स्‌ क्‌ + ष् छकारस्य शत्वं, व्रश्चादिना च षत्वम्‌ च्छ्वोः शूडनुनासिके प्रच्छ्‌ + स्यति → प्रश्‌ + स्यति
तस्य ककारादेशः व्रश्चभ्रस्जसृज...                 → प्रष्‌ + स्यति
सकारस्य षत्वम्‌ षढोः कः सि                     → प्रक्‌ + स्यति
आदेशप्रत्यययोः                     → प्रक्ष्यति
ज्‌ + स्‌ क्‌ + ष् जकारस्य कुत्वेन गः चोः कुः त्यज्‌ + स्यति → त्यग्‌ + स्यति
तस्य चर्त्वेन कः खरि च                   → स्यक्‌ + स्यति
सकारस्य षत्वम्‌ आदेशप्रत्यययोः                   → त्यक्ष्यति
झ्‌ + स्‌ क्‌ + ष् झकारस्य कुत्वेन गः चोः कुः जझर्झ्‌ + सि → जाझर्घ्‌ + सि
तस्य चर्त्वेन कः खरि च                 → जाझर्क्‌ + सि
सकारस्य षत्वम्‌ आदेशप्रत्यययोः                 → जाझर्क्षि
‌ट्‌ + स्‌ ट्‌ + स्‌ टकारस्य चर्त्वे टकार एव भवति ष्टुना ष्टुः नानट्‌ + सि → नानट्‌षि
ठ्‌ + स्‌ ट्‌ + स्‌ ठकारस्य चर्त्वेन टकारः ष्टुना ष्टुः लोलुण्ठ्‌ + सि → लोलुण्ठ्‌ + षि
खरि च                    → लोलुण्ट्‌षि
ड्‌ + स्‌ ट्‌ + स्‌ डकारस्य चर्त्वेन टकारः ष्टुना ष्टुः जागण्ड्‌ + सि → जागण्ड्‌ + षि
खरि च                   → जागण्ट्‌षि
ढ्‌ + स्‌ क्‌ + स्‌ ढकारस्य ककारादेशः षढोः कः सि लेढ्‌ + सि → लेक्‌ + सि
सकारस्य षत्वम्‌ आदेशप्रत्यययोः               → लेक्षि
त्‌ + स्‌ त्‌ + स्‌ तकारस्य चर्त्वे तकार एव भवति खरि च चाचत्‌ + सि → चाचत्सि
थ्‌ + स्‌ त्‌ + स्‌ थकारस्य चर्त्वेन तकारः खरि च सामन्थ्‌ + सि → सामन्त्‌सि
द्‌ + स्‌ त्‌ + स्‌ दकारस्य चर्त्वेन तकारः खरि च अद्‌ + सि → अत्सि
ध्‌ + स्‌ त्‌ + स्‌ धकारस्य चर्त्वेन तकारः खरि च क्रोध्‌ + स्यति → क्रोत्स्यति
न्‌ + स्‌ ं + स्‌ नकारस्य अनुस्वारादेशः नश्चापदान्तस्य मन्‌ + स्यते → मंस्यते
झलि
प्‌ + स्‌ प्‌ + स्‌ पकारस्य चर्त्वे पकार एव भवति खरि च तप्‌ + स्यति → तप्स्यति
फ्‌ + स्‌ प्‌ + स्‌ फकारस्य चर्त्वेन पकारः खरि च जोगुम्फ्‌ + सि → जोगुम्प्‌सि
ब्‌ + स्‌ प्‌ + स्‌ बकारस्य चर्त्वेन पकारः खरि च लालम्ब्‌ + सि → लालम्प्‌सि
भ् + स्‌ प्‌ + स्‌ भकारस्य चर्त्वेन पकारः खरि च लभ्‌ + स्यते → लप्स्यते
य्‌ + स्‌ स्‌ यकारस्य लोपः लोपो व्योर्वलि जाहय्‌ + सि → जाहसि
र्‍ + स्‌ र्‍ + ष्‌ रेफस्य किमपि कार्यं न, सकारस्य षत्वम्‌ आदेशप्रत्यययोः जागर्‍ + सि → जागर्षि
ल्‌ + स्‌ ल्‌ + ष्‌ लकारस्य किमपि कार्यं न, सकारस्य षत्वम्‌ आदेशप्रत्यययोः पम्फुल्‌ + सि → पम्फुल्षि*
व्‌ + स्‌ स्‌ वकारस्य लोपः लोपो व्योर्वलि अवसरः  नास्ति
श्‌ + स्‌ क्‌ + ष्‌ शकारस्य व्रश्चादिना षः, तस्य ककारादेशः, सकारस्य षत्वम्‌ व्रश्चभ्रस्जसृज... क्रोश्‌ + स्यति → क्रोष्‌ + स्यति
षढोः कः सि                    → क्रोक् + स्यति‌
आदेशप्रत्यययोः                    → क्रोक्ष्यति
ष्‌ + स्‌ क्‌ + ष्‌ षकारस्य ककारादेशः, सकारस्य षत्वम्‌ षढोः कः सि चरीकर्ष + सि → सरीकर्क्‌ + सि
आदेशप्रत्यययोः                   → चरीकर्क्षि
स्‌ + स्‌ स्‌ + स्‌ १. सार्वधातुके सकारे परे न किमपि सः स्यार्धधातुके चकास्‌ + सि → चकास्सि
त्‌ + स्‌ २. आर्धधातुके सकारे परे पूर्वसकारस्य तकारादेशः वस्‌ + स्यति → वत्स्यति
पूर्ववर्णः आदेशः कार्यम् सूत्रम् उदाहरणम्‌
ह्‌ + स् क्‌ + ष्‌ १. हकारस्य ढकारः, तस्य ककारादेशः, सकारस्य षत्वम्‌‍ हो ढः लिह्‌ → लेह्‌ + सि → लेढ्‌ + सि
षढोः कः सि                         → लेक्‌ + सि
आदेशप्रत्यययोः                         → लेक्षि
क्‌ + ष्‌ २. यदि धातुः दकारादि दादेर्धातोर्घः दुह्‌ → दोह्‌ + स्यति → दोघ्‌ + स्यति
तर्हि हकारस्य घकारः एकाचो बशो...                           → धोघ्‌ + स्यति
दकारस्य भष्भावः, घकारस्य खरि च                           → धोक्‌ + स्यति
चर्त्वेन ककारः, सकारस्य आदेशप्रत्यययोः                           → धोक्ष्यति
षत्वम्‌‍
क्‌ + ष्‌ ३. द्रुह्‌, मुह्‌, स्नुह्‌, स्निह्‌ वा द्रुहमुहष्णुहष्णिहाम्‌ मुह्‌ → मोह्‌ + स्यति → मोघ्‌ + स्यति
एषां धातूनां हकारस्य विकल्पेन घकारः, तस्य चर्त्वेन ककारः, सकारस्य षत्वम्‌ खरि च                            → मोक्‌ + स्यति
आदेशप्रत्यययोः                            → मोक्ष्यति
पक्षे ढकारः, तस्य ककारादेशः, सकारस्य षत्वम्‌‍
हो ढः
मोह्‌ + स्यति → मोढ्‌ + स्यति
षढोः कः सि
                 → मोक्‌ + स्यति
आदेशप्रत्यययोः
                 → मोक्ष्यति
क्‌ + ष्‌ ४. नह्‌-धातोः हकारस्य धकारादेशः, तस्य चर्त्वेन तकारः नहो धः नह्‌ + स्यति → नध्‌ + स्यति
खरि च                 → नत्स्यति
अयं सङ्ग्रहः
पूर्ववर्णाः आदेशः
क्‌, ख्‌, ग्‌, घ्‌‍, च्‌, छ्‌, ज्‌, झ्‌, ढ्‌, श्‌, ष्‌, ह्‌ क्
ट्, ठ्‌, ड्‌ ट्
त्‌, थ्‌, द्‌, ध् त्
प्‌, फ्‌, ब्‌, भ् प्
म्‌, न् अनुस्वारः
य्‌, व् लोपः
र्‌, ल् न किमपि
स् सार्वधातुके सकारे न किमपि,
आर्धधातुके परे तकारः
तकारादि-थकारादि-प्रत्यययोः परयोः सन्धिकार्याणि
पूर्ववर्णः आदेशः कार्यम् सूत्रम् उदाहरणम्‌
क्‌ + त्‌/थ्‌ क्‌ + त्‌/थ्‌ ककारस्य चर्त्वे ककार एव भवति खरि च शक्‌ + ता → शक्ता
ख् + त्‌/थ्‌ क्‌ + त्‌/थ्‌ खकारस्य चर्त्वेन ककारः खरि च लेलेख्‌ + ति → लेलेक्‌ + ति
                 → लेलेक्ति
ग्‌ + त्‌/थ्‌ क्‌ + त्‌/थ्‌ गकारस्य चर्त्वेन ककारः खरि च तात्वङ्ग्‌ + ति → तात्वङ्क्‌ + ति
                  → तात्वङ्क्ति
घ् + त्‌/थ्‌ ग्‌ + ध् तथयोः धकारादेशः, घकारस्यपूर्ववर्णः झषस्तथोर्धोऽधः जाघघ्‌ + ति → जाघघ्‌ + धि
जश्त्वेन गकारः झलां जश्‌ झशि                  → जाघग्धि
च्‌ + त्‌/थ् ष्‌ + ट्‌/ठ्‌ १) व्रश्च्‌-धातोः षत्वम्‌, व्रश्चभ्रस्ज... व्रश्च्‌ + ता → व्रष्‌ + ता
तथयोः ष्टुत्वम्‌ ष्टुना ष्टुः               → व्रष्टा
क्‌ + त्‌/थ् २) अन्येषां चकारान्तानां कुत्वेन ककारः चोः कुः पच्‌ + ता → पक्ता
छ् + त्‌/थ् ष्‌ + ट्‌/ठ्‌ १) तुक्‌-सहित-छकारास्य शत्वं, तदा  षत्वम्‌; तथयोः ष्टुत्वम्‌ १) च्छ्वोः शूडनुनासिके प्रच्छ्‌ + ता → प्रष्‌ + ता
२) तुक्‌-रहित-छकारास्य कुत्वं, खकारस्य चर्त्वेन ककारः व्रश्चभ्रस्ज...                → प्रष्टा
क्‌ + त्‌/थ्
ष्टुना ष्टुः वावाञ्छ्‌ + ति → वावांख्‌ + ति
२) चोः कुः                 → वावांक्‌ + ति
    खरि च                 → वावाङ्क्ति
ज् + त्‌/थ् ष्‌ + ट्‌/ठ्‌ १) व्रश्चादिगणे पठितानां षत्वम्‌, व्रश्चभ्रस्ज... यज्‌ + ता → यष् + ता
तथयोः ष्टुत्वम्‌ ष्टुना ष्टुः              → यष्टा
क्‌ + त्‌/थ् २) अन्येषां धातूनां जकारस्य चोः कुः त्यज्‌ + ता → त्यग्‌ + ता
कुत्वेन गः, तस्य चर्त्वेन ककारः खरि च                → त्यक्ता
झ् + त्‌/थ् ग्‌ + ध् तथयोः धकारादेशः, झषस्तथोर्धोऽधः जाझर्झ्‌ + ति → जाझर्झ्‌ + धि
झकारस्य कुत्वेन घकारः, चोः कुः                   → जाझर्घ्‌ + धि
तस्य जश्त्वेन गकारः झलां जश्‌ झशि                   → जाझर्ग्धि
ट् + त्‌/थ् ट्‌ + ट्‌/ठ् तथयोः ष्टुत्वम्‌ ष्टुना ष्टुः नानट्‌ + ति → नानट्टि
ठ् + त्‌/थ् ट्‌ + ट्‌/ठ् तथयोः ष्टुत्वम्‌, ष्टुना ष्टुः लोलुण्ठ्‌ + ति → लोलुण्ठ्‌ + टिपूर्ववर्णः
ठकारस्य चर्त्वेन ट्कारः खरि च                   → लोलुण्ट्टि
ड् + त्‌/थ् ट्‌ + ट्‌/ठ् तथयोः ष्टुत्वम्‌, ष्टुना ष्टुः जागण्ड्‌ + ति → जागण्ड्‌ + टि
डकारस्य चर्त्वेन ट्कारः खरि च                   → जागण्ट्टि
ढ् + त्‌/थ् ढ् तथयोः धकारादेशः, झषस्तथोर्धोऽधः लेढ्‌ + ता → लेढ्‌ + धा
धकारस्य ष्टुत्वेन ढकारः, ष्टुना ष्टुः                → लेढ्‌ + ढा
पूर्वढकारस्य लोपः ढो ढे लोपः                → ले + ढा
               → लेढा
पूर्ववर्णः आदेशः कार्यम् सूत्रम् उदाहरणम्‌
त् + त्‌/थ् त्‌ + त्‌/थ् तकारस्य चर्त्वेन तकार एव खरि च चाचत्‌ + ति → चाचत्ति
थ् + त्‌/थ् त्‌ + त्‌/थ् थकारस्य चर्त्वेन तकारः खरि च मामन्थ्‌ + ति → मामन्त्तिपूर्ववर्णः
द् + त्‌/थ् त्‌ + त्‌/थ् दकारस्य चर्त्वेन तकारः खरि च अद्‌ + ति → अत्ति
ध् + त्‌/थ् द्‌ + ध् तथयोः धकारादेशः, झषस्तथोर्धोऽधः क्रोध्‌ + ता → क्रोध्‌ + धा
पूर्वधकारस्य जश्त्वेन दकारः झलां जश्‌ झशि                → क्रोद्धा
प् + त्‌/थ् प्‌ + त्‌/थ् पकारस्य चर्त्वेन पकार एव खरि च तप्‌ + ता → तप्ता
फ् + त्‌/थ् प्‌ + त्‌/थ् फकारस्य चर्त्वेन पकारः खरि च जोगुम्फ्‌ + ति → जोगुम्प्ति
ब् + त्‌/थ् प्‌ + त्‌/थ् बकारस्य चर्त्वेन पकारः खरि च लालम्ब्‌ + ति → लालम्प्ति
भ् + त्‌/थ् ब्‌ + ध् तथयोः धकारादेशः, झषस्तथोर्धोऽधः लभ्‌ + ता → लभ्‌ + धा
भकारस्य जश्त्वेन बकारः झलां जश्‌ झशि               → लब्धा
य् + त्‌/थ् त्‌/थ् यकारस्य लोपः लोपो व्योर्वलि जाहय्‌ + ति → जाहति
र् + त्‌/थ् र् + त्‌/थ् किमपि कार्यं न जागर्‍ + ति → जागर्ति
ल् + त्‌/थ् ल् + त्‌/थ् किमपि कार्यं न पम्फुल्‌ + ति → पम्फुल्ति*
व् + त्‌/थ् त्‌/थ् वकारस्य लोपः लोपो व्योर्वलि अवसरः  नास्ति
श् + त्‌/थ् ष्‌ + ट्‌/ठ्‌ शकारस्य व्रश्चादिना षत्वम्‌, व्रश्चभ्रस्ज... क्रोश्‌ + ता → क्रोष्‌ + ता
तथयोः ष्टुत्वम्‌ ष्टुना ष्टुः                → क्रोष्टा
ष् + त्‌/थ् ष्‌ + ट्‌/ठ्‌ तथयोः ष्टुत्वम्‌ ष्टुना ष्टुः चरीकर्ष्‌ + ति → चरीकर्ष्टि
स् + त्‌/थ् स् + त्‌/थ् किमपि कार्यं न चाकस्‌ + ति → चाकस्ति