6---sArvadhAtukaprakaraNam-anadantam-aGgam/16---juhotyAdigaNe-halantadhAtavaH/juhotyAdigaNe-halantadhAtUnAM-sArvadhAtukalakArANAM-tingantarUpANi: Difference between revisions

From Samskrita Vyakaranam
6---sArvadhAtukaprakaraNam-anadantam-aGgam/16---juhotyAdigaNe-halantadhAtavaH/juhotyAdigaNe-halantadhAtUnAM-sArvadhAtukalakArANAM-tingantarUpANi
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
 
(5 intermediate revisions by 2 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE: जुहोत्यादिगणे हलन्तधातूनां सार्वधातुकलकाराणां तिङन्तरूपाणि}}


<big><u>भस → भस्‌ धातुः</u> (परस्मैपदी, भत्सनदीप्त्योः)</big>
<big><u>भस → भस्‌ धातुः</u> (परस्मैपदी, भत्सनदीप्त्योः)</big>


Line 334: Line 333:




<big><u>णिजिर्‍ → निज्‌ धातुः</u> (उभयपदी, शौचपोषणयोः)</big>
<big><u>णिजिर्‍ → निज्‌ धातुः</u> (उभयपदी, शौचपोषणयोः)</big>



{| class="wikitable"
{| class="wikitable"
Line 490: Line 490:
|<big>वेविष्याम्‌</big>
|<big>वेविष्याम्‌</big>
|}
|}


<big><u>तुर → तुर् धातुः</u> (प्रस्मैपदी, त्वरणे)</big>


{| class="wikitable"
|+
! colspan="3" |<big>लटि रूपाणि एवम्‌—</big>
!
! colspan="3" |<big>लोटि—</big>
!
! colspan="3" |<big>लङि—</big>
!
! colspan="3" |<big>विधिलिङि—</big>
|-
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|-
|'''<big>तुतोर्ति</big>'''
|<big>तुतूर्तः</big>
|<big>तुतुरति</big>
|
|<big>'''तुतोर्तु''' / तुतूर्तात्‌</big>
|<big>तुतूर्ताम्‌</big>
|<big>तुतुरतु</big>
|
|'''<big>अतुतोः</big>'''
|<big>अतुतूर्ताम्‌</big>
|<big>अतुतुरुः</big>
|
| <big>तुतूर्यात्‌</big>
|<big>तुतूर्याताम्‌</big>
|<big>तुतूर्युः</big>
|-
|'''<big>तुतोर्षि</big>'''
|<big>तुतूर्थः</big>
|<big>तुतूर्थ</big>
|
|<big>तुतूर्हि / तुतूर्तात्‌</big>
|<big>तुतूर्तम्‌</big>
|<big>तुतूर्त</big>
|
|'''<big>अतुतोः</big>'''
|<big>अतुतूर्तम्‌</big>
|<big>अतुतूर्त</big>
|
|<big>तुतूर्याः</big>
|<big>तुतूर्यातम्‌</big>
|<big>तुतूर्यात</big>
|-
|'''<big>तुतोर्मि</big>'''
|<big>तुतूर्वः</big>
|<big>तुतूर्मः</big>
|
| <big>'''तुतुराणि'''</big>
|'''<big>तुतुराव</big>'''
|'''<big>तुतुराम</big>'''
|
|'''<big>अतुतुरम्‌</big>'''
|<big>अतुतूर्व </big>
|<big>अतुतूर्म</big>
|
|<big>तुतूर्याम्‌</big>
|<big>तुतूर्याव</big>
|<big>तुतूर्याम</big>
|}


[https://static.miraheze.org/samskritavyakaranamwiki/5/59/%E0%A5%A7%E0%A5%AB_-_%E0%A4%9C%E0%A5%81%E0%A4%B9%E0%A5%8B%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A5%87_%E0%A4%B9%E0%A4%B2%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%82%E0%A4%A8%E0%A4%BE%E0%A4%82_%E0%A4%B8%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%95%E0%A4%B2%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%BE%E0%A4%82_%E0%A4%A4%E0%A4%BF%E0%A4%99%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%B0%E0%A5%82%E0%A4%AA%E0%A4%BE%E0%A4%A3%E0%A4%BF.pdf १५ - जुहोत्यादिगणे हलन्तधातूनां सार्वधातुकलकाराणां तिङन्तरूपाणि.pdf] (29k) Swarup Bhai, Oct 17, 2016, 3:31 AM v.2

Latest revision as of 17:34, 19 June 2021

भस → भस्‌ धातुः (परस्मैपदी, भत्सनदीप्त्योः)


लटि रूपाणि एवम्‌— लोटि— लङि— विधिलिङि—
बभस्ति बब्धः  बप्सति बभस्तु / बब्धात्‌ बब्धाम्‌ बप्सतु अबभः अबब्धाम्‌ अबप्सुः बप्स्यात्‌ बप्स्याताम्‌ बप्स्युः
बभस्सि बब्धः बब्ध बब्धि / बब्धात्‌ बब्धम्‌ बब्ध अबभः अबब्धाम्‌ अबब्ध बप्स्याः बप्स्यातम्‌ बप्स्यात
बभस्मि बप्स्वः बप्स्मः बभसानि बभसाव बभसाम अबभसम् अबप्स्व अबप्स्म बप्स्याम्‌ बप्स्याव बप्स्याम


धन → धन्‌ धातुः (परस्मैपदी, धान्ये, छान्दसः)


लटि रूपाणि एवम्‌— लोटि— लङि— विधिलिङि—
दधन्ति दधन्तः दधनति दधन्तु / दधन्तात्‌ दधन्ताम्‌ दधनतु अदधन्‌ अदधन्ताम्‌ अदधनुः दधन्यात्‌ दधन्याताम्‌ दधन्युः
दधंसि  दधन्थः दधन्थ दधंहि / दधन्तात्‌ दधन्तम् दधन्त‌ अदधन्‌ अदधन्तम्‌ अदधन्त दधन्याः दधन्यातम्‌ दधन्यात
दधन्मि  दधन्वः दधन्मः दधनानि  दधनाव  दधनाम  अदधनम्‌ अदधन्व अदधन्म दधन्याम्‌  दधन्याव दधन्याम


जन → जन्‌ धातुः (परस्मैपदी, जनने, छान्दसः)


लटि रूपाणि एवम्‌— लोटि— लङि— विधिलिङि— विधिलिङि विकल्पेन—
जजन्ति जजातः जज्ञति जजन्तु / जजातात्‌ जजाताम्‌ जज्ञतु अजजन्‌ अजजाताम्‌ अजज्ञुः जजायात्‌ जजायाताम्‌ जजायुः जजन्यात्‌ जजन्याताम्‌ जजन्युः
जजंसि जजाथः जजाथ जजाहि / जजातात्‌ जजातम्‌ जजात अजजन्‌ अजजातम्‌ अजजात जजायाः जजायातम्‌ जजायात जजन्याः जजन्यातम्‌ जजन्यात
जजन्मि  जजन्वः जजन्मः जजनानि जजनाव जजनाम आजजनम्‌ अजजन्व अजजन्म जजायाम्‌ जजायाव जजायाम जजन्याम्‌ जजन्याव जजन्याम


धिष → धिष्‌ धातुः (परस्मैपदी, शब्दे, छान्दसः)


लटि रूपाणि एवम्‌— लोटि— लङि— विधिलिङि—
दिधेष्टि दिधिष्टः दिशिषति दिधेष्टु / दिधिष्टात् दिधिष्टाम्‌ दिधिषतु‌ अदिधेड्‌ / अदिधेट्‌ अदिधिष्टाम्‌ अदिधिषुः दिधिष्यात्‌ दिधिष्यातम्‌ दिधिष्युः
दिधेक्षि दिधिष्ठः दिधिष्ठ दिधिड्ढि / दिधिष्टात् दिधिष्टम् दिधिष्ट‌ अदिधेड् / अदिधेट्‌ अदिधिष्टाम्‌ अदिधिष्ट दिधिष्याः दिधिष्यातम्‌ दिधिष्यात
दिधेष्मि दिधिष्वः दिधिष्मः दिधिषाणि दिधिषाव दिधिशाम अदिधिषम्‌ अदिधिष्व अदिधिष्म दिधिष्याम्‌ दिधिष्याव दिधिष्याम्‌


णिजिर्‍ → निज्‌ धातुः (उभयपदी, शौचपोषणयोः)


लटि रूपाणि एवम्‌— लोटि— लङि— विधिलिङि—
नेनेक्ति नेनिक्तः नेनिजति नेनेक्तु / नेनिक्तात्‌ नेनिक्ताम्‌ नेनिजतु अनेनेक्‌ / अनेनेग्‌ अनेनिक्ताम्‌ अनेनिजुः नेनिज्यात्‌ नेनिज्याताम्‌ नेनिज्युः
नेनेक्षि नेनिक्थः नेनिक्थ नेनिग्धि / नेनिक्तात्‌ नेनिक्तम्‌ नेनिक्त अनेनेक्‌ / अनेनेग्‌ अनेनिक्तम् अनेनिक्त नेनिज्याः नेनिज्यातम्‌ नेनिज्यात
नेनेज्मि नेनिज्वः नेनिज्मः नेनिजानि नेनिजाव नेनिजाम अनेनिजम्‌ अनेनिज्व अनेनिज्म नेनिज्याम्‌ नेनिज्याव नेनिज्याम


विषॢ → विष् धातुः (उभयपदी, व्याप्तौ)


लटि रूपाणि एवम्‌— लोटि— लङि— विधिलिङि—
वेवेष्टि वेविष्टः वेविषति वेवेष्टु / वेविष्टात् वेविष्टाम्‌ वेविषतु‌ अवेवेड्‌/अवेवेट्‌ अवेविष्टाम्‌ अवेविषुः वेविष्यात्‌ वेविष्यातम्‌ वेविष्युः
वेवेक्षि दिधिष्ठः वेविष्ठ वेविड्ढि / वेविष्टात् वेविष्टम् वेविष्ट‌ अवेवेड्/अवेवेट्‌ अवेविष्टाम्‌ अवेविष्ट वेविष्याः वेविष्यातम्‌ वेविष्यात
वेवेष्मि वेविष्वः वेविष्मः वेविषाणि वेविषाव वेविशाम अवेविषम्‌ अवेविष्व अवेविष्म वेविष्याम्‌ वेविष्याव वेविष्याम्‌


तुर → तुर् धातुः (प्रस्मैपदी, त्वरणे)


लटि रूपाणि एवम्‌— लोटि— लङि— विधिलिङि—
तुतोर्ति तुतूर्तः तुतुरति तुतोर्तु / तुतूर्तात्‌ तुतूर्ताम्‌ तुतुरतु अतुतोः अतुतूर्ताम्‌ अतुतुरुः तुतूर्यात्‌ तुतूर्याताम्‌ तुतूर्युः
तुतोर्षि तुतूर्थः तुतूर्थ तुतूर्हि / तुतूर्तात्‌ तुतूर्तम्‌ तुतूर्त अतुतोः अतुतूर्तम्‌ अतुतूर्त तुतूर्याः तुतूर्यातम्‌ तुतूर्यात
तुतोर्मि तुतूर्वः तुतूर्मः तुतुराणि तुतुराव तुतुराम अतुतुरम्‌ अतुतूर्व  अतुतूर्म तुतूर्याम्‌ तुतूर्याव तुतूर्याम


१५ - जुहोत्यादिगणे हलन्तधातूनां सार्वधातुकलकाराणां तिङन्तरूपाणि.pdf (29k) Swarup Bhai, Oct 17, 2016, 3:31 AM v.2