6---sArvadhAtukaprakaraNam-anadantam-aGgam/16---juhotyAdigaNe-halantadhAtavaH/juhotyAdigaNe-halantadhAtUnAM-sArvadhAtukalakArANAM-tingantarUpANi: Difference between revisions

From Samskrita Vyakaranam
6---sArvadhAtukaprakaraNam-anadantam-aGgam/16---juhotyAdigaNe-halantadhAtavaH/juhotyAdigaNe-halantadhAtUnAM-sArvadhAtukalakArANAM-tingantarUpANi
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 256: Line 256:




<big>धिष → धिष्‌ धातुः (परस्मैपदी, शब्दे, छान्दसः)</big>
<big><u>धिष → धिष्‌ धातुः</u> (परस्मैपदी, शब्दे, छान्दसः)</big>

{| class="wikitable"
! colspan="3" |<big>लटि रूपाणि एवम्‌—</big>
!
! colspan="3" |<big>लोटि—</big>
!
! colspan="3" |<big>लङि—</big>
!
! colspan="3" |<big>विधिलिङि—</big>
|-
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|-
|<big>'''दिधेष्टि'''</big>
|<big>दिधिष्टः</big>
|<big>दिशिषति</big>
|
|<big>'''दिधेष्टु''' / दिधिष्टात्</big>
|<big>दिधिष्टाम्‌</big>
|<big>दिधिषतु‌</big>
|
|<big>'''अदिधेड्‌''' / '''अदिधेट्‌'''</big>
|<big>अदिधिष्टाम्‌</big>
|<big>अदिधिषुः</big>
|
|<big>दिधिष्यात्‌</big>
|<big>दिधिष्यातम्‌</big>
|<big>दिधिष्युः</big>
|-
|'''<big>दिधेक्षि</big>'''
|<big>दिधिष्ठः</big>
|<big>दिधिष्ठ</big>
|
|<big>दिधिड्ढि / दिधिष्टात्</big>
|<big>दिधिष्टम्</big>
|<big>दिधिष्ट‌</big>
|
|<big>'''अदिधेड् /''' '''अदिधेट्‌'''</big>
|<big>अदिधिष्टाम्‌</big>
|<big>अदिधिष्ट</big>
|
|<big>दिधिष्याः</big>
|<big>दिधिष्यातम्‌</big>
|<big>दिधिष्यात</big>
|-
|'''<big>दिधेष्मि</big>'''
|<big>दिधिष्वः</big>
|<big>दिधिष्मः</big>
|
|'''<big>दिधिषाणि</big>'''
|'''<big>दिधिषाव</big>'''
|'''<big>दिधिशाम</big>'''
|
|'''<big>अदिधिषम्‌</big>'''
|<big>अदिधिष्व</big>
|<big>अदिधिष्म</big>
|
|<big>दिधिष्याम्‌</big>
|<big>दिधिष्याव</big>
|<big>दिधिष्याम्‌</big>
|}


<big><u>णिजिर्‍ → निज्‌ धातुः</u> (उभयपदी, शौचपोषणयोः)</big>

{| class="wikitable"
! colspan="3" |<big>लटि रूपाणि एवम्‌—</big>
!
! colspan="3" |<big>लोटि—</big>
!
! colspan="3" |<big>लङि—</big>
!
! colspan="3" |<big>विधिलिङि—</big>
|-
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|-
|'''दिधेष्टि'''
|दिधिष्टः
|दिशिषति
|
|'''दिधेष्टु''' / दिधिष्टात्
|दिधिष्टाम्‌
|दिधिषतु‌
|
|'''अदिधेड्‌''' / '''अदिधेट्‌'''
|अदिधिष्टाम्‌
|अदिधिषुः
|
|दिधिष्यात्‌
|दिधिष्यातम्‌
|दिधिष्युः
|-
|'''दिधेक्षि'''
|दिधिष्ठः
|दिधिष्ठ
|
|दिधिड्ढि / दिधिष्टात्
|दिधिष्टम्
|दिधिष्ट‌
|
|'''अदिधेड् /''' '''अदिधेट्‌'''
|अदिधिष्टाम्‌
|अदिधिष्ट
|
|दिधिष्याः
|दिधिष्यातम्‌
|दिधिष्यात
|-
|'''दिधेष्मि'''
|दिधिष्वः
|दिधिष्मः
|
|'''दिधिषाणि'''
|'''दिधिषाव'''
|'''दिधिशाम'''
|
|'''अदिधिषम्‌'''
|अदिधिष्व
|अदिधिष्म
|
|दिधिष्याम्‌
|दिधिष्याव
|दिधिष्याम्‌
|}

Revision as of 11:42, 19 May 2021


भस → भस्‌ धातुः (परस्मैपदी, भत्सनदीप्त्योः)


लटि रूपाणि एवम्‌— लोटि— लङि— विधिलिङि—
बभस्ति बब्धः  बप्सति बभस्तु / बब्धात्‌ बब्धाम्‌ बप्सतु अबभः अबब्धाम्‌ अबप्सुः बप्स्यात्‌ बप्स्याताम्‌ बप्स्युः
बभस्सि बब्धः बब्ध बब्धि / बब्धात्‌ बब्धम्‌ बब्ध अबभः अबब्धाम्‌ अबब्ध बप्स्याः बप्स्यातम्‌ बप्स्यात
बभस्मि बप्स्वः बप्स्मः बभसानि बभसाव बभसाम अबभसम् अबप्स्व अबप्स्म बप्स्याम्‌ बप्स्याव बप्स्याम


धन → धन्‌ धातुः (परस्मैपदी, धान्ये, छान्दसः)


लटि रूपाणि एवम्‌— लोटि— लङि— विधिलिङि—
दधन्ति दधन्तः दधनति दधन्तु / दधन्तात्‌ दधन्ताम्‌ दधनतु अदधन्‌ अदधन्ताम्‌ अदधनुः दधन्यात्‌ दधन्याताम्‌ दधन्युः
दधंसि  दधन्थः दधन्थ दधंहि / दधन्तात्‌ दधन्तम् दधन्त‌ अदधन्‌ अदधन्तम्‌ अदधन्त दधन्याः दधन्यातम्‌ दधन्यात
दधन्मि  दधन्वः दधन्मः दधनानि  दधनाव  दधनाम  अदधनम्‌ अदधन्व अदधन्म दधन्याम्‌  दधन्याव दधन्याम


जन → जन्‌ धातुः (परस्मैपदी, जनने, छान्दसः)


लटि रूपाणि एवम्‌— लोटि— लङि— विधिलिङि— विधिलिङि विकल्पेन—
जजन्ति जजातः जज्ञति जजन्तु / जजातात्‌ जजाताम्‌ जज्ञतु अजजन्‌ अजजाताम्‌ अजज्ञुः जजायात्‌ जजायाताम्‌ जजायुः जजन्यात्‌ जजन्याताम्‌ जजन्युः
जजंसि जजाथः जजाथ जजाहि / जजातात्‌ जजातम्‌ जजात अजजन्‌ अजजातम्‌ अजजात जजायाः जजायातम्‌ जजायात जजन्याः जजन्यातम्‌ जजन्यात
जजन्मि  जजन्वः जजन्मः जजनानि जजनाव जजनाम आजजनम्‌ अजजन्व अजजन्म जजायाम्‌ जजायाव जजायाम जजन्याम्‌ जजन्याव जजन्याम


धिष → धिष्‌ धातुः (परस्मैपदी, शब्दे, छान्दसः)

लटि रूपाणि एवम्‌— लोटि— लङि— विधिलिङि—
दिधेष्टि दिधिष्टः दिशिषति दिधेष्टु / दिधिष्टात् दिधिष्टाम्‌ दिधिषतु‌ अदिधेड्‌ / अदिधेट्‌ अदिधिष्टाम्‌ अदिधिषुः दिधिष्यात्‌ दिधिष्यातम्‌ दिधिष्युः
दिधेक्षि दिधिष्ठः दिधिष्ठ दिधिड्ढि / दिधिष्टात् दिधिष्टम् दिधिष्ट‌ अदिधेड् / अदिधेट्‌ अदिधिष्टाम्‌ अदिधिष्ट दिधिष्याः दिधिष्यातम्‌ दिधिष्यात
दिधेष्मि दिधिष्वः दिधिष्मः दिधिषाणि दिधिषाव दिधिशाम अदिधिषम्‌ अदिधिष्व अदिधिष्म दिधिष्याम्‌ दिधिष्याव दिधिष्याम्‌


णिजिर्‍ → निज्‌ धातुः (उभयपदी, शौचपोषणयोः)

लटि रूपाणि एवम्‌— लोटि— लङि— विधिलिङि—
दिधेष्टि दिधिष्टः दिशिषति दिधेष्टु / दिधिष्टात् दिधिष्टाम्‌ दिधिषतु‌ अदिधेड्‌ / अदिधेट्‌ अदिधिष्टाम्‌ अदिधिषुः दिधिष्यात्‌ दिधिष्यातम्‌ दिधिष्युः
दिधेक्षि दिधिष्ठः दिधिष्ठ दिधिड्ढि / दिधिष्टात् दिधिष्टम् दिधिष्ट‌ अदिधेड् / अदिधेट्‌ अदिधिष्टाम्‌ अदिधिष्ट दिधिष्याः दिधिष्यातम्‌ दिधिष्यात
दिधेष्मि दिधिष्वः दिधिष्मः दिधिषाणि दिधिषाव दिधिशाम अदिधिषम्‌ अदिधिष्व अदिधिष्म दिधिष्याम्‌ दिधिष्याव दिधिष्याम्‌