6---sArvadhAtukaprakaraNam-anadantam-aGgam/16---juhotyAdigaNe-halantadhAtavaH/juhotyAdigaNe-halantadhAtUnAM-sArvadhAtukalakArANAM-tingantarUpANi: Difference between revisions

From Samskrita Vyakaranam
6---sArvadhAtukaprakaraNam-anadantam-aGgam/16---juhotyAdigaNe-halantadhAtavaH/juhotyAdigaNe-halantadhAtUnAM-sArvadhAtukalakArANAM-tingantarUpANi
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 406: Line 406:
|
|
|<big>नेनिज्याम्‌</big>
|<big>नेनिज्याम्‌</big>
|<big>नेनिज्याव</big>
|<big>नेनिज्याम</big>
|}



<big><u>विषॢ → विष् धातुः</u> (उभयपदी, व्याप्तौ)</big>

{| class="wikitable"
! colspan="3" |<big>लटि रूपाणि एवम्‌—</big>
!
! colspan="3" |<big>लोटि—</big>
!
! colspan="3" |<big>लङि—</big>
!
! colspan="3" |<big>विधिलिङि—</big>
|-
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|-
|'''<big>नेनेक्ति</big>'''
|<big>नेनिक्तः</big>
|<big>नेनिजति</big>
|
|<big>'''नेनेक्तु''' / नेनिक्तात्‌</big>
|<big>नेनिक्ताम्‌</big>
|<big>नेनिजतु</big>
|
|<big>'''अनेनेक्‌''' / '''अनेनेग्‌'''</big>
|<big>अनेनिक्ताम्‌</big>
|<big>अनेनिजुः</big>
|
|<big>नेनिज्यात्‌</big>
|<big>नेनिज्याताम्‌</big>
|<big>नेनिज्युः</big>
|-
|'''<big>नेनेक्षि</big>'''
|<big>नेनिक्थः</big>
|<big>नेनिक्थ</big>
|
|<big>नेनिग्धि / नेनिक्तात्‌</big>
|<big>नेनिक्तम्‌</big>
|<big>नेनिक्त</big>
|
|<big>'''अनेनेक्‌''' / '''अनेनेग्‌'''</big>
|<big>अनेनिक्तम्</big>
|<big>अनेनिक्त</big>
|
|<big>नेनिज्याः</big>
|<big>नेनिज्यातम्‌</big>
|<big>नेनिज्यात</big>
|-
|'''<big>नेनेज्मि</big>'''
|<big>नेनिज्वः</big>
|<big>नेनिज्मः</big>
|
|'''<big>नेनिजानि</big>'''
|<big>'''नेनिजाव'''</big>
|<big>'''नेनिजाम'''</big>
|
|'''<big>अनेनिजम्‌</big>'''
|<big>अनेनिज्व</big>
|<big>अनेनिज्म</big>
|
|<big>नेनिज्याम्‌</big>
|<big>नेनिज्याव</big>
|<big>नेनिज्याव</big>
|<big>नेनिज्याम</big>
|<big>नेनिज्याम</big>

Revision as of 11:58, 19 May 2021


भस → भस्‌ धातुः (परस्मैपदी, भत्सनदीप्त्योः)


लटि रूपाणि एवम्‌— लोटि— लङि— विधिलिङि—
बभस्ति बब्धः  बप्सति बभस्तु / बब्धात्‌ बब्धाम्‌ बप्सतु अबभः अबब्धाम्‌ अबप्सुः बप्स्यात्‌ बप्स्याताम्‌ बप्स्युः
बभस्सि बब्धः बब्ध बब्धि / बब्धात्‌ बब्धम्‌ बब्ध अबभः अबब्धाम्‌ अबब्ध बप्स्याः बप्स्यातम्‌ बप्स्यात
बभस्मि बप्स्वः बप्स्मः बभसानि बभसाव बभसाम अबभसम् अबप्स्व अबप्स्म बप्स्याम्‌ बप्स्याव बप्स्याम


धन → धन्‌ धातुः (परस्मैपदी, धान्ये, छान्दसः)


लटि रूपाणि एवम्‌— लोटि— लङि— विधिलिङि—
दधन्ति दधन्तः दधनति दधन्तु / दधन्तात्‌ दधन्ताम्‌ दधनतु अदधन्‌ अदधन्ताम्‌ अदधनुः दधन्यात्‌ दधन्याताम्‌ दधन्युः
दधंसि  दधन्थः दधन्थ दधंहि / दधन्तात्‌ दधन्तम् दधन्त‌ अदधन्‌ अदधन्तम्‌ अदधन्त दधन्याः दधन्यातम्‌ दधन्यात
दधन्मि  दधन्वः दधन्मः दधनानि  दधनाव  दधनाम  अदधनम्‌ अदधन्व अदधन्म दधन्याम्‌  दधन्याव दधन्याम


जन → जन्‌ धातुः (परस्मैपदी, जनने, छान्दसः)


लटि रूपाणि एवम्‌— लोटि— लङि— विधिलिङि— विधिलिङि विकल्पेन—
जजन्ति जजातः जज्ञति जजन्तु / जजातात्‌ जजाताम्‌ जज्ञतु अजजन्‌ अजजाताम्‌ अजज्ञुः जजायात्‌ जजायाताम्‌ जजायुः जजन्यात्‌ जजन्याताम्‌ जजन्युः
जजंसि जजाथः जजाथ जजाहि / जजातात्‌ जजातम्‌ जजात अजजन्‌ अजजातम्‌ अजजात जजायाः जजायातम्‌ जजायात जजन्याः जजन्यातम्‌ जजन्यात
जजन्मि  जजन्वः जजन्मः जजनानि जजनाव जजनाम आजजनम्‌ अजजन्व अजजन्म जजायाम्‌ जजायाव जजायाम जजन्याम्‌ जजन्याव जजन्याम


धिष → धिष्‌ धातुः (परस्मैपदी, शब्दे, छान्दसः)


लटि रूपाणि एवम्‌— लोटि— लङि— विधिलिङि—
दिधेष्टि दिधिष्टः दिशिषति दिधेष्टु / दिधिष्टात् दिधिष्टाम्‌ दिधिषतु‌ अदिधेड्‌ / अदिधेट्‌ अदिधिष्टाम्‌ अदिधिषुः दिधिष्यात्‌ दिधिष्यातम्‌ दिधिष्युः
दिधेक्षि दिधिष्ठः दिधिष्ठ दिधिड्ढि / दिधिष्टात् दिधिष्टम् दिधिष्ट‌ अदिधेड् / अदिधेट्‌ अदिधिष्टाम्‌ अदिधिष्ट दिधिष्याः दिधिष्यातम्‌ दिधिष्यात
दिधेष्मि दिधिष्वः दिधिष्मः दिधिषाणि दिधिषाव दिधिशाम अदिधिषम्‌ अदिधिष्व अदिधिष्म दिधिष्याम्‌ दिधिष्याव दिधिष्याम्‌


णिजिर्‍ → निज्‌ धातुः (उभयपदी, शौचपोषणयोः)

लटि रूपाणि एवम्‌— लोटि— लङि— विधिलिङि—
नेनेक्ति नेनिक्तः नेनिजति नेनेक्तु / नेनिक्तात्‌ नेनिक्ताम्‌ नेनिजतु अनेनेक्‌ / अनेनेग्‌ अनेनिक्ताम्‌ अनेनिजुः नेनिज्यात्‌ नेनिज्याताम्‌ नेनिज्युः
नेनेक्षि नेनिक्थः नेनिक्थ नेनिग्धि / नेनिक्तात्‌ नेनिक्तम्‌ नेनिक्त अनेनेक्‌ / अनेनेग्‌ अनेनिक्तम् अनेनिक्त नेनिज्याः नेनिज्यातम्‌ नेनिज्यात
नेनेज्मि नेनिज्वः नेनिज्मः नेनिजानि नेनिजाव नेनिजाम अनेनिजम्‌ अनेनिज्व अनेनिज्म नेनिज्याम्‌ नेनिज्याव नेनिज्याम


विषॢ → विष् धातुः (उभयपदी, व्याप्तौ)

लटि रूपाणि एवम्‌— लोटि— लङि— विधिलिङि—
नेनेक्ति नेनिक्तः नेनिजति नेनेक्तु / नेनिक्तात्‌ नेनिक्ताम्‌ नेनिजतु अनेनेक्‌ / अनेनेग्‌ अनेनिक्ताम्‌ अनेनिजुः नेनिज्यात्‌ नेनिज्याताम्‌ नेनिज्युः
नेनेक्षि नेनिक्थः नेनिक्थ नेनिग्धि / नेनिक्तात्‌ नेनिक्तम्‌ नेनिक्त अनेनेक्‌ / अनेनेग्‌ अनेनिक्तम् अनेनिक्त नेनिज्याः नेनिज्यातम्‌ नेनिज्यात
नेनेज्मि नेनिज्वः नेनिज्मः नेनिजानि नेनिजाव नेनिजाम अनेनिजम्‌ अनेनिज्व अनेनिज्म नेनिज्याम्‌ नेनिज्याव नेनिज्याम