9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi/02---siddha-ting-pratyayAnAM-niShpAdanam: Difference between revisions

9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi/02---siddha-ting-pratyayAnAM-niShpAdanam
Jump to navigation Jump to search
Content added Content deleted
(Completed copy-formatting left)
(formatted last few rows)
Line 229: Line 229:
|-
|-
| rowspan="2" |तिप्
| rowspan="2" |तिप्
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + ति > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + ति > इतश्च (३.४.१००)> या+ त् > अतो येयः (७.२.८०) > इय् + त् > लोपो व्योर्वलि (६.१.६६) > इ + त्
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च

(३.४.१०३) > यास् + ति > लिङः

सलोपोऽनन्तस्य (७.२.७९) > या +ति

> इतश्च (३.४.१००)> या+ त् > अतो

येयः (७.२.८०) > इय् + त् > लोपो

व्योर्वलि (६.१.६६) > इ + त्
|इत्
|इत्
| rowspan="2" |तस्‌
| rowspan="2" |तस्‌
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + तस् > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + तस् > तस्थस्थमिपां तान्तन्तामः (३.४.१०१) > या + ताम् > अतो येयः ७.२.८०) > इय् + ताम् > लोपो व्योर्वलि (६.१.६६) > इ + ताम्
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च

(३.४.१०३) > यास् + तस् > लिङः

सलोपोऽनन्तस्य (७.२.७९) > या +

तस् > तस्थस्थमिपां तान्तन्तामः

(३.४.१०१) > या + ताम् > अतो येयः

७.२.८०) > इय् + ताम् > लोपो

व्योर्वलि (६.१.६६) > इ + ताम्
|इताम्
|इताम्
| rowspan="2" |झि
| rowspan="2" |झि
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + झि > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + झि > झेर्जुस्‌ (३.४.१०८) > या + उस् > अतो येयः ७.२.८०) > इय् + उस् > इयुस् > ससजुषो रुः (८.२.६६), खरवसानयोर्विसर्जनीयः (८.३.१५) > इयुः
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च

(३.४.१०३) > यास् + झि > लिङः

सलोपोऽनन्तस्य (७.२.७९) > या

+ झि > झेर्जुस्‌ (३.४.१०८) > या +

उस् > अतो येयः ७.२.८०) > इय्

+ उस् > इयुस् > ससजुषो रुः

(८.२.६६),

खरवसानयोर्विसर्जनीयः (८.३.१५)

> इयुः
|इयुः
|इयुः
|लिङः सीयुट्‌ (३.४.१०२) - लिङः लस्य सीयुट्‌
|लिङः सीयुट्‌ (३.४.१०२) - लिङः लस्य सीयुट्‌
|-
|-
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + ति > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + ति > इतश्च (३.४.१००)> या+ त्
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च

(३.४.१०३) > यास् + ति > लिङः

सलोपोऽनन्तस्य (७.२.७९) > या +ति

> इतश्च (३.४.१००)> या+ त्
|यात्
|यात्
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + तस् > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + तस् > तस्थस्थमिपां तान्तन्तामः (३.४.१०१) > या + ताम्
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च

(३.४.१०३) > यास् + तस् > लिङः

सलोपोऽनन्तस्य (७.२.७९) > या +

तस् > तस्थस्थमिपां तान्तन्तामः

(३.४.१०१) > या + ताम्
|याताम्
|याताम्
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + झि > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + झि > झेर्जुस्‌ (३.४.१०८) > या + उस् > उस्यपदान्तात् (६.१.९५) > युस् > ससजुषो रुः (८.२.६६), खरवसानयोर्विसर्जनीयः (८.३.१५) > युः
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च

(३.४.१०३) > यास् + झि > लिङः

सलोपोऽनन्तस्य (७.२.७९) > या

+ झि > झेर्जुस्‌ (३.४.१०८) > या +

उस् > उस्यपदान्तात् (६.१.९५) >

युस् > ससजुषो रुः (८.२.६६),

खरवसानयोर्विसर्जनीयः (८.३.१५)

> युः
|युः
|युः
|<nowiki>यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३)— लिङः लस्य परस्मैपदानां यासुट्‌ उदात्तः ङित्‌ च |</nowiki>
|यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३)— लिङः लस्य
परस्मैपदानां यासुट्‌ उदात्तः ङित्‌ च |
|-
|-
| rowspan="2" |सिप्‌
| rowspan="2" |सिप्‌
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + सि > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + सि > इतश्च (३.४.१००)> या + स् > अतो येयः ७.२.८०) > इय् + स् > लोपो व्योर्वलि (६.१.६६) > इ + स् > ससजुषो रुः (८.२.६६), खरवसानयोर्विसर्जनीयः (८.३.१५) > इः
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च

(३.४.१०३) > यास् + सि > लिङः

सलोपोऽनन्तस्य (७.२.७९) > या +सि

> इतश्च (३.४.१००)> या + स् > अतो

येयः ७.२.८०) > इय् + स् > लोपो

व्योर्वलि (६.१.६६) > इ + स् >

ससजुषो रुः (८.२.६६),

खरवसानयोर्विसर्जनीयः (८.३.१५) >

इः
|इः
|इः
| rowspan="2" |थस्‌
| rowspan="2" |थस्‌
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + थस् > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + थस् > तस्थस्थमिपां तान्तन्तामः (३.४.१०१) > या + तम् > अतो येयः ७.२.८०) > इय् + तम् > लोपो व्योर्वलि (६.१.६६) > इ + तम्
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च

(३.४.१०३) > यास् + थस् > लिङः

सलोपोऽनन्तस्य (७.२.७९) > या +

थस् > तस्थस्थमिपां तान्तन्तामः

(३.४.१०१) > या + तम् > अतो येयः

७.२.८०) > इय् + तम् > लोपो

व्योर्वलि (६.१.६६) > इ + तम्
|इतम्
|इतम्
| rowspan="2" |थ
| rowspan="2" |थ
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + थ > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + थ > तस्थस्थमिपां तान्तन्तामः (३.४.१०१) > या + त > अतो येयः ७.२.८०) > इय् + त > लोपो व्योर्वलि (६.१.६६) > इ + त
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च

(३.४.१०३) > यास् + थ > लिङः

सलोपोऽनन्तस्य (७.२.७९) > या

+ थ > तस्थस्थमिपां तान्तन्तामः

(३.४.१०१) > या + त > अतो येयः

७.२.८०) > इय् + त > लोपो

व्योर्वलि (६.१.६६) > इ + त
|इत
|इत
|<nowiki>लिङः सलोपोऽनन्तस्य (७.२.७९)— अङ्गात्‌ सार्वधातुकस्य लिङः अनन्तस्य सः लोपः |</nowiki>
|लिङः सलोपोऽनन्तस्य (७.२.७९)— अङ्गात्‌ सार्वधातुकस्य
लिङः अनन्तस्य सः लोपः |
|-
|-
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + सि > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + सि > इतश्च (३.४.१००)> या + स् > ससजुषो रुः (८.२.६६), खरवसानयोर्विसर्जनीयः (८.३.१५) > याः
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च

(३.४.१०३) > यास् + सि > लिङः

सलोपोऽनन्तस्य (७.२.७९) > या +सि

> इतश्च (३.४.१००)> या + स् >

ससजुषो रुः (८.२.६६),

खरवसानयोर्विसर्जनीयः (८.३.१५)

> याः
|याः
|याः
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + थस् > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + थस् > तस्थस्थमिपां तान्तन्तामः (३.४.१०१) > या + तम्
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च

(३.४.१०३) > यास् + थस् > लिङः

सलोपोऽनन्तस्य (७.२.७९) > या +

थस् > तस्थस्थमिपां तान्तन्तामः

(३.४.१०१) > या + तम्
|यातम्
|यातम्
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + थ > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + थ > तस्थस्थमिपां तान्तन्तामः (३.४.१०१) > या + त
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च

(३.४.१०३) > यास् + थ > लिङः

सलोपोऽनन्तस्य (७.२.७९) > या

+ थ > तस्थस्थमिपां तान्तन्तामः

(३.४.१०१) > या + त
|यात
|यात
|<nowiki>अतो येयः (७.२.८०)— अतः अङ्गात्‌ सार्वधातुकस्य या (इति स्थाने) इयः |</nowiki>
|अतो येयः (७.२.८०)— अतः अङ्गात्‌ सार्वधातुकस्य
या (इति स्थाने) इयः |
|-
|-
| rowspan="2" |मिप्‌
| rowspan="2" |मिप्‌
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + मिप् > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + मिप् > इतश्च (३.४.१००) प्रबाध्य > तस्थस्थमिपां तान्तन्तामः (३.४.१०१) > या + अम् > अतो येयः ७.२.८०) > इय् + अम्
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च

(३.४.१०३) > यास् + मिप् > लिङः

सलोपोऽनन्तस्य (७.२.७९) > या +

मिप् > इतश्च (३.४.१००) प्रबाध्य >

तस्थस्थमिपां तान्तन्तामः (३.४.१०१) > या + अम् > अतो येयः ७.२.८०) >

इय् + अम्
|इयम्
|इयम्
| rowspan="2" |वस्‌
| rowspan="2" |वस्‌
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + वस् > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + वस् > नित्यं ङितः (३.४.९९) > या + व > अतो येयः ७.२.८०) > इय् + व > लोपो व्योर्वलि (६.१.६६) > इ + व
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च

(३.४.१०३) > यास् + वस् > लिङः

सलोपोऽनन्तस्य (७.२.७९) > या +

वस् > नित्यं ङितः (३.४.९९) > या +

व > अतो येयः ७.२.८०) > इय् + व

> लोपो व्योर्वलि (६.१.६६) > इ + व
|इव
|इव
| rowspan="2" |मस्‌‍
| rowspan="2" |मस्‌‍
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + मस् > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + मस् > नित्यं ङितः (३.४.९९) > या + म > अतो येयः ७.२.८०) > इय् + म > लोपो व्योर्वलि (६.१.६६) > इ + म
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च

(३.४.१०३) > यास् + मस् > लिङः

सलोपोऽनन्तस्य (७.२.७९) > या

+ मस् > नित्यं ङितः (३.४.९९) >

या + म > अतो येयः ७.२.८०) >

इय् + म > लोपो व्योर्वलि

(६.१.६६) > इ + म
|इम
|इम
|<nowiki>झेर्जुस्‌ (३.४.१०८)— लिङः लस्य झेः जुस्‌ |</nowiki>
|<nowiki>झेर्जुस्‌ (३.४.१०८)— लिङः लस्य झेः जुस्‌ |</nowiki>
|-
|-
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + मिप् > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + मिप् > इतश्च (३.४.१००) प्रबाध्य > तस्थस्थमिपां तान्तन्तामः (३.४.१०१) > या + अम्
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च

(३.४.१०३) > यास् + मिप् > लिङः

सलोपोऽनन्तस्य (७.२.७९) > या +

मिप् > इतश्च (३.४.१००) प्रबाध्य > तस्थस्थमिपां तान्तन्तामः (३.४.१०१) > या + अम्
|य़ाम्
|य़ाम्
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + वस् > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + वस् > नित्यं ङितः (३.४.९९) > या + व
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च

(३.४.१०३) > यास् + वस् > लिङः

सलोपोऽनन्तस्य (७.२.७९) > या + वस् > नित्यं ङितः (३.४.९९) > या + व
|याव
|याव
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + मस् > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + मस् > नित्यं ङितः (३.४.९९) > या + म
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च

(३.४.१०३) > यास् + मस् > लिङः

सलोपोऽनन्तस्य (७.२.७९) > या

+ मस् > नित्यं ङितः (३.४.९९) >

या + म
|याम
|याम
|<nowiki>उस्यपदान्तात् (६.१.९५)— उसि अचि अपदान्तात्‌ आत्‌ एकः पूर्वपरयोः पररूपं संहितायाम्‌ |</nowiki>
|उस्यपदान्तात् (६.१.९५)— उसि अचि अपदान्तात्‌
आत्‌ एकः पूर्वपरयोः पररूपं संहितायाम्‌ |
|}
|}
{| class="wikitable"
{| class="wikitable"