9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi/sUtra-prasakti-prApti-tulnam: Difference between revisions

From Samskrita Vyakaranam
9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi/sUtra-prasakti-prApti-tulnam
Jump to navigation Jump to search
Content added Content deleted
(4 rows added)
No edit summary
 
(19 intermediate revisions by 3 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE: 01 - सूत्र-प्रसक्ति-प्राप्ति-तुलनं भ्वादौ, दिवादौ, तुदादौ च }}
<small>09 - अन्ये व्याकरण-सम्बद्ध-विषयाः‎ > ‎12 - छात्रैः विरचितानि करपत्राणि‎ > ‎</small>
<small>09 - अन्ये व्याकरण-सम्बद्ध-विषयाः‎ > ‎[[9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi|12 - छात्रैः विरचितानि करपत्राणि‎ >]] ‎</small>
{| class="wikitable"
! colspan="8" |
=== <small>सार्वधातुकप्रकरणम् : अदन्तम्‌ अङ्गम्‌ - - भ्वादिगणः, दिवादिगणः, तुदादिगणः</small> ===
|-
|
=== <small>सूत्रम्</small> ===
|
=== <small>अनुवृत्ति-सहितसूत्रम्‌</small> ===
|
=== <small>भ्वादि गण</small> ===


=== <small>कार्यम्</small> ===
|
=== <small>भ्वादि गण निमित्तम्</small> ===
|
=== <small>दिवादि गण</small> ===


<googlespreadsheet width="1000" height="800">e/2PACX-1vRmfiViGbP6Gqh6e8J7U_sa3ZeQPVJ0KUgc_XZ7lnwiBY2kf8nMxgmf0dT79Yk0RqsZoF_hY_PoT5Jq/pubhtml?</googlespreadsheet>
=== <small>कार्यम्</small> ===
|
=== <small>दिवादि गण निमित्तम्</small> ===
|
=== <small>तुदादि गण</small> ===

=== <small>कार्यम्</small> ===
|
=== <small>तुदादि गण निमित्तम्</small> ===
|-
|तिङ्‌शित्‌ सार्वधातुकम्‌
(३.४.११३)
|धातोः परश्च तिङ्‌-शित् प्रत्ययः
सार्वधातुकम्‌ |
|अ/अ/अ
|शप् शित् अस्ति
|अ/अ/अ
|श्यन् शित् अस्ति
|अ/अ/अ
|श शित् अस्ति
|-
|सार्वधातुकार्धधातुकयोः
(७.३.८४)
|इकः अङ्गस्य गुणः
सार्वधातुकार्धधातुकयोः |
|अ/अ/अ
|शप् शित् अतः तिङ्‌शित्‌
सार्वधातुकम्‌ (३.४.११३) इत्यनेन

सार्वधातुक सज्ञा
|अ/न
|श्यन् शित् अतः तिङ्‌शित्‌
सार्वधातुकम्‌ (३.४.११३) इत्यनेन

सार्वधातुक सज्ञा |
किन्तु श्यन् अपित् -
सार्वधातुकमपित्‌, क्क्ङिति च -

गुण निषेध:
|अ/न
|श शित् अतः तिङ्‌शित्‌ सार्वधातुकम्‌
(३.४.११३) इत्यनेन सार्वधातुक सज्ञा |
किन्तु श अपित् - सार्वधातुकमपित्‌,
क्क्ङिति च - गुण निषेध:
|-
|पुगन्तलघूपधस्य च (७.३.८६)
|पुगन्तलघूपधस्य च अङ्गस्य इकः
गुणः सार्वधातुकार्धधातुकयोः |
|अ/अ/अ
|शप् शित् अतः तिङ्‌शित्
सार्वधातुकम्‌ (३.४.११३) इत्यनेन

सार्वधातुक सज्ञा
|अ/न
|श्यन् शित् अतः तिङ्‌शित्‌
सार्वधातुकम्‌ (३.४.११३) इत्यनेन

सार्वधातुक सज्ञा |
किन्तु श्यन् अपित् -
सार्वधातुकमपित्‌, क्क्ङिति च -

गुण निषेध:
|अ/न
|श शित् अतः तिङ्‌शित्‌ सार्वधातुकम्‌
(३.४.११३) इत्यनेन सार्वधातुक सज्ञा |
किन्तु श अपित् - सार्वधातुकमपित्‌,
क्क्ङिति च - गुण निषेध:
|-
|कर्तरि शप्‌ (३.१.६८)
|<nowiki>धातोः शप्‌ प्रत्ययः परश्च कर्तरि सार्वधातुके |</nowiki>
|अ/अ/अ
|कर्तर्यर्थे सार्वधातुके प्रत्यये परे
|अ/न
|दिवादिभ्यः श्यन्‌
|अ/न
|तुदादिभ्यः शः
|}
{| class="wikitable"
|
|}

Latest revision as of 17:50, 19 June 2021

09 - अन्ये व्याकरण-सम्बद्ध-विषयाः‎ > ‎12 - छात्रैः विरचितानि करपत्राणि‎ >