9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi/sUtra-prasakti-prApti-tulnam: Difference between revisions

From Samskrita Vyakaranam
9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi/sUtra-prasakti-prApti-tulnam
Jump to navigation Jump to search
Content added Content deleted
(getting contents collapsible in first row, so deleted it)
No edit summary
 
(14 intermediate revisions by 3 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE: 01 - सूत्र-प्रसक्ति-प्राप्ति-तुलनं भ्वादौ, दिवादौ, तुदादौ च }}
<small>09 - अन्ये व्याकरण-सम्बद्ध-विषयाः‎ > ‎12 - छात्रैः विरचितानि करपत्राणि‎ > ‎</small>
<small>09 - अन्ये व्याकरण-सम्बद्ध-विषयाः‎ > ‎[[9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi|12 - छात्रैः विरचितानि करपत्राणि‎ >]] ‎</small>


{| class="wikitable"
| colspan="8" |<big>'''सार्वधातुकप्रकरणम् : अदन्तम्‌ अङ्गम्‌ - - भ्वादिगणः, दिवादिगणः, तुदादिगणः'''</big>
|-
|'''<big>सूत्रम्</big>'''
|<big>'''अनुवृत्ति-सहितसूत्रम्‌'''</big>
|'''<big>भ्वादि गण</big>'''


<googlespreadsheet width="1000" height="800">e/2PACX-1vRmfiViGbP6Gqh6e8J7U_sa3ZeQPVJ0KUgc_XZ7lnwiBY2kf8nMxgmf0dT79Yk0RqsZoF_hY_PoT5Jq/pubhtml?</googlespreadsheet>
'''<big>कार्यम्</big>'''
|<big>'''भ्वादि गण निमित्तम्'''</big>
|'''<big>दिवादि गण</big>'''

'''<big>कार्यम्</big>'''
|'''<big>दिवादि गण निमित्तम्</big>'''
|'''<big>तुदादि गण</big>'''

'''<big>कार्यम्</big>'''
|'''<big>तुदादि गण निमित्तम्</big>'''
|-
|तिङ्‌शित्‌ सार्वधातुकम्‌
(३.४.११३)
|धातोः परश्च तिङ्‌-शित् प्रत्ययः
सार्वधातुकम्‌ |
|अ/अ/अ
|शप् शित् अस्ति
|अ/अ/अ
|श्यन् शित् अस्ति
|अ/अ/अ
|श शित् अस्ति
|-
|सार्वधातुकार्धधातुकयोः
(७.३.८४)
|इकः अङ्गस्य गुणः
सार्वधातुकार्धधातुकयोः |
|अ/अ/अ
|शप् शित् अतः तिङ्‌शित्‌
सार्वधातुकम्‌ (३.४.११३) इत्यनेन

सार्वधातुक सज्ञा
|अ/न
|श्यन् शित् अतः तिङ्‌शित्‌
सार्वधातुकम्‌ (३.४.११३) इत्यनेन

सार्वधातुक सज्ञा |

किन्तु श्यन् अपित् -
सार्वधातुकमपित्‌,

क्क्ङिति च - गुण निषेध:
|अ/न
|श शित् अतः तिङ्‌शित्‌ सार्वधातुकम्‌
(३.४.११३) इत्यनेन सार्वधातुक सज्ञा |


किन्तु श अपित् - सार्वधातुकमपित्‌,

क्क्ङिति च - गुण निषेध:
|-
|पुगन्तलघूपधस्य च (७.३.८६)
|पुगन्तलघूपधस्य च अङ्गस्य इकः
गुणः सार्वधातुकार्धधातुकयोः |
|अ/अ/अ
|शप् शित् अतः तिङ्‌शित्
सार्वधातुकम्‌ (३.४.११३) इत्यनेन

सार्वधातुक सज्ञा
|अ/न
|श्यन् शित् अतः तिङ्‌शित्‌
सार्वधातुकम्‌ (३.४.११३) इत्यनेन

सार्वधातुक सज्ञा |

किन्तु श्यन् अपित् -
सार्वधातुकमपित्‌,

क्क्ङिति च - गुण निषेध:
|अ/न
|श शित् अतः तिङ्‌शित्‌ सार्वधातुकम्‌
(३.४.११३) इत्यनेन सार्वधातुक सज्ञा |


किन्तु श अपित् - सार्वधातुकमपित्‌,

क्क्ङिति च - गुण निषेध:
|-
|कर्तरि शप्‌ (३.१.६८)
|धातोः शप्‌ प्रत्ययः परश्च कर्तरि
सार्वधातुके |
|अ/अ/अ
|कर्तर्यर्थे सार्वधातुके प्रत्यये परे
|अ/न
|दिवादिभ्यः श्यन्‌
|अ/न
|तुदादिभ्यः शः
|-
|सार्वधातुकमपित्‌ (१.२.४)
|<nowiki>सार्वधातुकम्‌ अपित्‌ ङित् |</nowiki>
|न
|शप् पित् अस्ति
|अ/अ/अ
|श्यन् अपित् , शित् इत्यस्मात्
तिङ्‌शित्‌ सार्वधातुकम्‌ इत्यनेन

सार्वधातुकम्
|अ/अ/अ
|श अपित् , शित् इत्यस्मात् तिङ्‌शित्‌
सार्वधातुकम्‌ इत्यनेन सार्वधातुकम्
|-
|क्क्ङिति च (१.१.५)
|<nowiki>क्क्ङिति च इकः गुणवृद्धी न |</nowiki>
|न
|शप् पित् अस्ति
|अ/अ/अ
|सार्वधातुकमपित्‌
|अ/अ/अ
|सार्वधातुकमपित्‌
|-
|दिवादिभ्यः श्यन्‌ (३.१.६९)
|दिवादिभ्यः धातुभ्यः श्यन्‌ प्रत्ययः
परश्च कर्तरि सार्वधातुके |
|न
|
|अ/अ/अ
|
|न
|
|-
|तुदादिभ्यः शः (३.१.७७)
|तुदादिभ्यः धातुभ्यः श प्रत्ययः
परश्च कर्तरि सार्वधातुके |
|न
|
|न
|
|अ/अ/अ
|
|-
| rowspan="2" |अनिदितां हल उपधाया क्ङिति
(६.४.२४)
| rowspan="2" |अनिदितां हलः अङ्गस्य
उपधायाः नः लोपः क्ङिति |
| rowspan="2" |न
|<nowiki>शप् पित् अस्ति | </nowiki>
सार्वधातुकमपित्‌ इत्यनेन ङिद्वत्

नास्ति
| rowspan="2" |अ/अ/अ
|सार्वधातुकमपित्‌ इत्यनेन ङिद्वत्
| rowspan="2" |अ/अ/अ
|सार्वधातुकमपित्‌ इत्यनेन ङिद्वत्
|-
!
|रञ्ज्‌, भ्रंश् - द्वौ धातू
|शे तृम्फादीनां नुम्वाच्यः - इति वार्तिकेन
पुनः नुमागमः आनीयते |
|-
| rowspan="2" |ग्रहि ज्या वयि व्यधि वष्टि विचति
वृश्चति पृच्छति भृज्जतीनां ङिति

च (६.१.१६)
| rowspan="2" |ग्रहि ज्या वयि व्यधि वष्टि विचति
वृश्चति पृच्छति भृज्जतीनां ङिति

किति च सम्प्रसारणम्‌ |
| rowspan="2" |न
|<nowiki>शप् पित् अस्ति | </nowiki>
सार्वधातुकमपित्‌ इत्यनेन ङिद्वत्

नास्ति
| rowspan="2" |अ/अ/अ
|सार्वधातुकमपित्‌ इत्यनेन ङिद्वत्
| rowspan="2" |अ/अ/अ
|सार्वधातुकमपित्‌ इत्यनेन ङिद्वत्
|-
!
|व्यध - धातुः
|व्रश्च्‌, प्रच्छ्‌, भ्रस्ज्‌, व्यच्‌ - चत्वारः धातवः
|-
| rowspan="2" |ॠत इद्‌ धातोः (७.१.१००)
| rowspan="2" |<nowiki>ॠतः धातोः अङ्गस्य इत्‌ |</nowiki>
| rowspan="2" |अ/न
|सार्वधातुकार्धधातुकयोः - इत्यनेन ॠकारस्य गुणः
| rowspan="2" |अ/अ/अ
|सार्वधातुकमपित्‌, क्क्ङिति च - गुण निषेध:
| rowspan="2" |अ/अ/अ
|सार्वधातुकमपित्‌, क्क्ङिति च - गुण निषेध:
|-
!
|जॄष्‌, झॄष्‌ - द्वौ धातू
|कॄ, गॄ - द्वौ धातू
|}

Latest revision as of 17:50, 19 June 2021

09 - अन्ये व्याकरण-सम्बद्ध-विषयाः‎ > ‎12 - छात्रैः विरचितानि करपत्राणि‎ >