9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi/sUtra-prasakti-prApti-tulnam: Difference between revisions

From Samskrita Vyakaranam
9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi/sUtra-prasakti-prApti-tulnam
Jump to navigation Jump to search
Content added Content deleted
(4 rows added)
(Formatting)
Line 1: Line 1:
<small>09 - अन्ये व्याकरण-सम्बद्ध-विषयाः‎ > ‎12 - छात्रैः विरचितानि करपत्राणि‎ > ‎</small>
<small>09 - अन्ये व्याकरण-सम्बद्ध-विषयाः‎ > ‎12 - छात्रैः विरचितानि करपत्राणि‎ > ‎</small>
{| class="wikitable"
{| class="wikitable sortable"
! colspan="8" |
! colspan="8" |
=== <small>सार्वधातुकप्रकरणम् : अदन्तम्‌ अङ्गम्‌ - - भ्वादिगणः, दिवादिगणः, तुदादिगणः</small> ===
=== <small>सार्वधातुकप्रकरणम् : अदन्तम्‌ अङ्गम्‌ - - भ्वादिगणः, दिवादिगणः, तुदादिगणः</small> ===
Line 51: Line 51:
सार्वधातुकम्‌ (३.४.११३) इत्यनेन
सार्वधातुकम्‌ (३.४.११३) इत्यनेन


सार्वधातुक सज्ञा |
सार्वधातुक सज्ञा |

किन्तु श्यन् अपित् -
किन्तु श्यन् अपित् -
सार्वधातुकमपित्‌, क्क्ङिति च -
सार्वधातुकमपित्‌,


गुण निषेध:
क्क्ङिति च - गुण निषेध:
|अ/न
|अ/न
|श शित् अतः तिङ्‌शित्‌ सार्वधातुकम्‌
|श शित् अतः तिङ्‌शित्‌ सार्वधातुकम्‌
(३.४.११३) इत्यनेन सार्वधातुक सज्ञा |
(३.४.११३) इत्यनेन सार्वधातुक सज्ञा |


किन्तु श अपित् - सार्वधातुकमपित्‌,
किन्तु श अपित् - सार्वधातुकमपित्‌,

क्क्ङिति च - गुण निषेध:
क्क्ङिति च - गुण निषेध:
|-
|-
Line 74: Line 78:
सार्वधातुकम्‌ (३.४.११३) इत्यनेन
सार्वधातुकम्‌ (३.४.११३) इत्यनेन


सार्वधातुक सज्ञा |
सार्वधातुक सज्ञा |

किन्तु श्यन् अपित् -
किन्तु श्यन् अपित् -
सार्वधातुकमपित्‌, क्क्ङिति च -
सार्वधातुकमपित्‌,


गुण निषेध:
क्क्ङिति च - गुण निषेध:
|अ/न
|अ/न
|श शित् अतः तिङ्‌शित्‌ सार्वधातुकम्‌
|श शित् अतः तिङ्‌शित्‌ सार्वधातुकम्‌
(३.४.११३) इत्यनेन सार्वधातुक सज्ञा |
(३.४.११३) इत्यनेन सार्वधातुक सज्ञा |


किन्तु श अपित् - सार्वधातुकमपित्‌,
किन्तु श अपित् - सार्वधातुकमपित्‌,

क्क्ङिति च - गुण निषेध:
क्क्ङिति च - गुण निषेध:
|-
|-

Revision as of 08:14, 18 May 2021

09 - अन्ये व्याकरण-सम्बद्ध-विषयाः‎ > ‎12 - छात्रैः विरचितानि करपत्राणि‎ > ‎

सार्वधातुकप्रकरणम् : अदन्तम्‌ अङ्गम्‌ - - भ्वादिगणः, दिवादिगणः, तुदादिगणः

सूत्रम्

अनुवृत्ति-सहितसूत्रम्‌

भ्वादि गण

कार्यम्

भ्वादि गण निमित्तम्

दिवादि गण

कार्यम्

दिवादि गण निमित्तम्

तुदादि गण

कार्यम्

तुदादि गण निमित्तम्

तिङ्‌शित्‌ सार्वधातुकम्‌

(३.४.११३)

धातोः परश्च तिङ्‌-शित् प्रत्ययः

सार्वधातुकम्‌ |

अ/अ/अ शप् शित् अस्ति अ/अ/अ श्यन् शित् अस्ति अ/अ/अ श शित् अस्ति
सार्वधातुकार्धधातुकयोः

(७.३.८४)

इकः अङ्गस्य गुणः

सार्वधातुकार्धधातुकयोः |

अ/अ/अ शप् शित् अतः तिङ्‌शित्‌

सार्वधातुकम्‌ (३.४.११३) इत्यनेन

सार्वधातुक सज्ञा

अ/न श्यन् शित् अतः तिङ्‌शित्‌

सार्वधातुकम्‌ (३.४.११३) इत्यनेन

सार्वधातुक सज्ञा |

किन्तु श्यन् अपित् - सार्वधातुकमपित्‌,

क्क्ङिति च - गुण निषेध:

अ/न श शित् अतः तिङ्‌शित्‌ सार्वधातुकम्‌

(३.४.११३) इत्यनेन सार्वधातुक सज्ञा |


किन्तु श अपित् - सार्वधातुकमपित्‌,

क्क्ङिति च - गुण निषेध:

पुगन्तलघूपधस्य च (७.३.८६) पुगन्तलघूपधस्य च अङ्गस्य इकः

गुणः सार्वधातुकार्धधातुकयोः |

अ/अ/अ शप् शित् अतः तिङ्‌शित्

सार्वधातुकम्‌ (३.४.११३) इत्यनेन

सार्वधातुक सज्ञा

अ/न श्यन् शित् अतः तिङ्‌शित्‌

सार्वधातुकम्‌ (३.४.११३) इत्यनेन

सार्वधातुक सज्ञा |

किन्तु श्यन् अपित् - सार्वधातुकमपित्‌,

क्क्ङिति च - गुण निषेध:

अ/न श शित् अतः तिङ्‌शित्‌ सार्वधातुकम्‌

(३.४.११३) इत्यनेन सार्वधातुक सज्ञा |


किन्तु श अपित् - सार्वधातुकमपित्‌,

क्क्ङिति च - गुण निषेध:

कर्तरि शप्‌ (३.१.६८) धातोः शप्‌ प्रत्ययः परश्च कर्तरि सार्वधातुके | अ/अ/अ कर्तर्यर्थे सार्वधातुके प्रत्यये परे अ/न दिवादिभ्यः श्यन्‌ अ/न तुदादिभ्यः शः