7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 658:
<big><br /></big>
 
<big><nowiki>*</nowiki>काशिकाकारः प्रतिपादयति यत्‌ '''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५) इत्यस्य कार्यं भवति केवलं यकारादौ '''किति ङिति''' प्रत्यये परे | यकारादिप्रत्ययः किन्तु कित्ङित्‌ नास्ति चेत्‌, दीर्घादेशो न भवति | तत्र दृष्टान्तो दीयते उरुया, घृष्णुया, वेदे रूपाणि यानि निष्पद्यन्ते एकवचनस्य तृतीयाविभक्तौ ठाटा-स्थाने या-आदेशः भवति '''सुपां सुलुक्पूर्वसवर्णाऽऽच्छेयाडाड्यायाजालः''' (७.१.३९) इति सूत्रेण | अयं या-आदेशः कित्ङित्‌ नास्ति | प्रायः '''अयङ्‌ यि क्ङिति''' (७.४.२२) इत्यस्मात्‌ न केवलं '''यि''' अपि तु '''क्ङिति''' इत्यस्यापि अनुवृत्तिं स्वीकुर्यात्‌ |  </big>
 
<big><br /></big>
page_and_link_managers, Administrators
5,263

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu