9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 108:
 
 
<big>यायाय + वरच् → '''यश्च यङः''' (३.२.१७६) इत्यनेन सूत्रेण वरच्-प्रत्ययः विधीयते यङन्तधातुतः | वरच् इत्यत्र चकारस्य इत्संज्ञा, लोपश्च भवति → यायाय + वर इति भवति | याया'''<u>य</u>''' इत्यत्र अन्ते यः '''<u>य</u>''' इति अस्ति सः तु यङ्प्रत्ययः अस्ति |</big>
 
 
Line 117 ⟶ 118:
 
 
<big>किन्तु  अत्र '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भवति | '''अतो लोपः''' (६.४.४८) इत्यनेन सूत्रेण यस्य अकारस्य लोपः जातः, सः परनिमित्तकः अजादेशः यतोहि तस्य निमित्तम् आर्धधातुकप्रत्ययः अस्ति | इदानीं पूर्वविधिः अस्ति '''लोपो व्योर्वलि''' (६.१.६५) इति सूत्रस्य कार्यम् | अतः  यायाय्याया'''य्''' इत्यत्र अन्त्यः यकारः '''<u></u>''' (अकारसहितः) इव दृश्यते, '''लोपो व्योर्वलि''' (६.१.६५) इति सूत्रस्य दृष्ट्या | अर्थात् यायाययाया'''<u>य</u>''' + वर इति दृश्यते → अतः '''लोपो व्योर्वलि (६.१.६५)''' इत्यनेन सूत्रेण तु यायाय इति दृश्यते इति कारणेन यकारलोपः न भवति स्म | एवं सति यायावरः इति रूपम् अपि न लभ्यते, ''यायाय्वरः'' इति अनिष्टरूपापत्तिः जायते |</big>
 
<big>अतः एव स्थानिवद्भावं निषेधयितुम् एकं सूत्रं कृतं पाणिनिना यलोपप्रसङ्गे | अस्य यलोपविषये अग्रेऽपि पुनः पश्यामः | '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः, तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण यलोपविषये | अतः स्थानिवद्भावः न सिद्ध्यति | अनेन कारणेनइत्यतः '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन सूत्रेण तु यायाय् + वर इत्यत्रइत्येव दृश्यते इति कृत्वा यकारस्य लोपःलोपं भवतिकरोति वलि परे | अतः यायावरःयायावर इति रूपं निष्पद्यतेप्रतिपदिकं सिद्धयति स्म | अत्र इतोपि अग्रे किञ्चित् चिन्तनीयं भवति |</big>
 
 
<big>याया + वर इत्यत्र पूर्वं प्रक्रियायाः आदौ ''यायाय'' इति यदा आसीत् तदा यङ्-प्रत्ययस्य अकारस्य लोपः जातः आसीत् '''अतो लोपः''' (६.४.४८) इत्यनेन सूत्रेण | तत्पश्चात् यङ्प्रत्ययस्य यकारस्य लोपः जातः '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन सूत्रेण | यदि यङ्प्रत्ययस्य लुप्तस्य अकारस्य '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन स्थानिवद्भावः स्वीक्रियते, तर्हि '''आतो लोप इटि च''' (६.४.६४) इत्यनेन आकारान्तस्य अङ्गस्य आकारस्य लोपः स्यात् अजादौ किति ङिति आर्धधातुकप्रत्यये परे | यङ्प्रत्ययः आर्धधातुकप्रत्ययः; इदानीम् अजादिः च जातः; अङ्गं च आकारान्तम् अस्ति इत्यतः '''आतो लोप इटि च''' (६.४.६४) इत्यनेन आकारान्तस्य अङ्गस्य आकारस्य लोपः स्यात् अजादौ ङिति आर्धधातुकप्रत्यये परे |</big>
 
<big>याया + वर इत्यत्र पूर्वं यस्य यङ्-प्रत्ययस्य अकारः आसीत्, तस्य लोपः जातः '''अतो लोपः''' (६.४.४८) इत्यनेन सूत्रेण | तत्पश्यात् यङ्प्रत्ययस्य यकारस्य लोपः जातः '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन सूत्रेण | यदि यङ्प्रत्ययस्य सः लुप्तः अकारः '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन स्थानिवद्भावः स्वीक्रियते, तर्हि '''आतो लोप इटि च''' (६.४.६४) इत्यनेन आकारान्तस्य अङ्गस्य आकारस्य लोपः स्यात् अजादौ किति ङिति आर्धधातुकप्रत्यये परे | यङ्प्रत्ययः आर्धधातुकप्रत्ययः अस्ति | अर्थात् '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन सूत्रेण स्थानिवद्भावस्य स्वीकारेण - याया + '''<u>अ</u>''' + वर इति दृश्येत '''आतो लोप इटि च''' (६.४.६४) इति सूत्रस्य दृष्ट्या | याया + अ इत्यत्र अ इति यङ्प्रत्ययस्य भागः अस्ति | अधुना सः अकारः स्थानिवद्भावेन लब्ːलब्धः | परन्तु वरच्-प्रत्ययान्तस्यप्रत्ययविधौ रूपसिद्धौ '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन निर्दिष्टः स्थानिवद्भावः नैव प्रवर्तते यतोहि तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण वरेविधौ | अतः अत्र आकारलोपः अपि न भवति '''आतो लोप इटि च''' (६.४.६४) इत्यनेन | अन्ततो गत्वा यायावरःयायावर इति प्रातिपदिपकं लभ्यते तस्मात् सुबुत्पत्तिः क्रियते चेत् इष्टरूपं सिद्धयति |</big>
 
<big>याया + वर इत्यत्र पूर्वं यस्य यङ्-प्रत्ययस्य अकारः आसीत्, तस्य लोपः जातः '''अतो लोपः''' (६.४.४८) इत्यनेन सूत्रेण | तत्पश्यात् यङ्प्रत्ययस्य यकारस्य लोपः जातः '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन सूत्रेण | यदि यङ्प्रत्ययस्य सः लुप्तः अकारः '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन स्थानिवद्भावः स्वीक्रियते, तर्हि '''आतो लोप इटि च''' (६.४.६४) इत्यनेन आकारान्तस्य अङ्गस्य आकारस्य लोपः स्यात् अजादौ किति ङिति आर्धधातुकप्रत्यये परे | यङ्प्रत्ययः आर्धधातुकप्रत्ययः अस्ति | अर्थात् '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन सूत्रेण स्थानिवद्भावस्य स्वीकारेण - याया + '''<u>अ</u>''' + वर इति दृश्येत '''आतो लोप इटि च''' (६.४.६४) इति सूत्रस्य दृष्ट्या | याया + अ इत्यत्र अ इति यङ्प्रत्ययस्य भागः अस्ति | अधुना सः अकारः स्थानिवद्भावेन लब्ː | परन्तु वरच्-प्रत्ययान्तस्य रूपसिद्धौ '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन निर्दिष्टः स्थानिवद्भावः नैव प्रवर्तते यतोहि तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण वरेविधौ | अतः अत्र आकारलोपः अपि न भवति '''आतो लोप इटि च''' (६.४.६४) इत्यनेन | अन्ततो गत्वा यायावरः इति इष्टरूपं सिद्धयति |</big>
 
 
page_and_link_managers, Administrators
5,256

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu