9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 238:
 
 
<big>शिष् + धि → अधुना '''रुधादिभ्यः श्नम्''' (३.१.७८) इत्यनेन श्नम्-प्रत्ययस्य विधानं भवति | श्नम् इति प्रत्ययः मित् अतः '''मिदचोऽन्त्यात्परः''' ( १.१.४७) इत्यनेन मित्-आगमः यस्य शब्दस्य विधीयते तस्य शब्दस्य अन्तिमस्वरस्य अनन्तरम् आयाति | प्रकृतस्थले तु श्नम् इति प्रत्ययविधानं शिष् इति धातोः अस्ति इत्यतइत्यतः शिष् इत्यस्मिन् इकारस्य अनन्तरम् आयाति |</big>
 
 
page_and_link_managers, Administrators
5,258

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu