6---sArvadhAtukaprakaraNam-anadantam-aGgam/01A---anadantAGgANAM-kRute-siddha-tiGpratyayAH-sAraH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
Line 1:
|<nowiki>अयं पुटः गतकरपत्रस्य सारः | अस्य (अधः स्थितं pdf इत्यस्य) मुद्रणं करोतु | यदा अस्मिन्‌ पाठे अग्रिमाध्यायान्‌ पठति, तदा अयं पुटः सदा भवतः/भवत्याः पुरतः स्यात्‌ | सार्वधातुकलकाराणां सर्वाणि द्वितीयगणसमूह-क्रियापदरूपाणि एषु सिद्ध-प्रत्ययेषु आधारितानि | अतः अग्रे गत्वा अस्मिन्‌ पाठे, एकैकस्मिन्‌ गणे (स्वादौ, तनादौ, क्र्यादौ, अदादौ, जुहोत्यादौ, रुधादौ च) प्रतिनिधित्वेन ये धातवः दत्ताः, तेषां चतुर्णां लकाराणां (लटः, लोटः, लङः, विधिलिङः च) तिङन्तरूपाणि </nowiki>'''वदतु'''<nowiki> | अस्माकं दूरवाणि-वर्गस्य ध्वनिमुद्रणानि शृणोति चेत्‌, तर्हि जानाति यत्‌ तथैव कुर्मः | वदनार्थं इदं पृष्ठम्‌ अपेक्षितम्‌; शारीरिकत्वेन भवतः/भवत्याः पुरतः भवेदेव |</nowiki>
 
=== 01A - अनदन्ताङ्गानां कृते सिद्ध-तिङ्‌प्रत्ययाः (सारः) ===
{| class="wikitable"
|<nowiki>अयं पुटः गतकरपत्रस्य सारः | अस्य (अधः स्थितं pdf इत्यस्य) मुद्रणं करोतु | यदा अस्मिन्‌ पाठे अग्रिमाध्यायान्‌ पठति, तदा अयं पुटः सदा भवतः/भवत्याः पुरतः स्यात्‌ | सार्वधातुकलकाराणां सर्वाणि द्वितीयगणसमूह-क्रियापदरूपाणि एषु सिद्ध-प्रत्ययेषु आधारितानि | अतः अग्रे गत्वा अस्मिन्‌ पाठे, एकैकस्मिन्‌ गणे (स्वादौ, तनादौ, क्र्यादौ, अदादौ, जुहोत्यादौ, रुधादौ च) प्रतिनिधित्वेन ये धातवः दत्ताः, तेषां चतुर्णां लकाराणां (लटः, लोटः, लङः, विधिलिङः च) तिङन्तरूपाणि </nowiki>'''वदतु'''<nowiki> | अस्माकं दूरवाणि-वर्गस्य ध्वनिमुद्रणानि शृणोति चेत्‌, तर्हि जानाति यत्‌ तथैव कुर्मः | वदनार्थं इदं पृष्ठम्‌ अपेक्षितम्‌; शारीरिकत्वेन भवतः/भवत्याः पुरतः भवेदेव |</nowiki>
 
 
Line 14 ⟶ 11:
 
 
'''                  ति'''      तः     अन्ति                                  ते      आते     अते
 
                   '''सि'''     थः       थ                                       से     आथे      ध्वे
Line 98 ⟶ 95:
Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, [https://sites.google.com/site/samskritavyakaranam/13---jAlasthAnasya-samAcAraH click here].
 
To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com| <dinbandhu@sprynet.com>]].
|-
|
|}
Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu