9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 409:
 
 
<big>एतयोः द्वयोः कार्ययोः मध्ये आकारलोपः नित्यकार्यम् अस्ति यतोहि द्वित्वे कृते अकृते आकारलोपः जायते एव | किन्तु प्रथमम् आकारलोपः क्रियते तत्पश्चात् तु द्वित्वं न सिद्ध्यति अजभावात् | '''एकाचो द्वे प्रथमस्य''' ( ६.१.१) इत्यनेन सूत्रेण उच्यते यत् प्रथमस्य एकाच्‌-भागस्य द्वित्वं भवति इति | यदि धातौ अच्-वर्णः एव नास्ति चेत्तर्हि द्वित्वमेव न जायते |</big>
 
 
page_and_link_managers, Administrators
5,250

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu