6---sArvadhAtukaprakaraNam-anadantam-aGgam/01---anadantAGgAnAM-krute-siddha-tiGpratyayAH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 493:
 
<big>अस्मिन्‌ करपत्रे बहुकिमपि उक्तं— प्रत्ययानां व्युत्पत्तिः दत्ता यत्र अदन्ते अनदन्ते भेदः वर्तते | एषां व्युत्पत्तीनां च बोधनेन महान्‌ लाभः | तदा चतुर्विधाः सिद्ध-ति‌ङ्‌प्रत्ययाः प्रदर्शिताः; ते अस्माभिः सम्यक्तया बोध्याः यतोहि सर्वाणि द्वितीयगणसमूह-तिङन्तरूपाणि तेषु आधारितानि |</big>
 
<big>परिशिष्टम्‌</big>
 
<big>अत्र श्रीराममहोदयः अतीव सुन्दररीत्या, सूत्रसहितदृष्ट्या परस्मैपदि- अनदन्ताङ्गानां लट्, लोट्, लङ्‌‌, विधिलिङ्‌ ‌‌इत्येषामपितिङ्‌-सिद्धिः चित्रत्वेन निरूपितवान्‌ । ततः अधोभागे आत्मनेपदि-अदन्ताङ्गानां लट्, लोट्, लङ्‌‌, विधिलिङ्‌ ‌‌इत्येषामपि तिङ्‌-सिद्धिः चित्रत्वेन निरूपितवान्‌—</big>
 
 
[[:File:Ting-pratyayaH.jpg-3 (1).jpg|तिङ्सिद्धिः लटि]]
[[File:Ting-pratyayaH.jpg-3 (1).jpg|border|center|frameless|641x641px|तिङ्-सिद्धिः लट्]]
 
 
 
 
page_and_link_managers, Administrators
5,162

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu