9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 23:
|}
 
== '''<big>स्थानिवद्भावसम्बद्धसूत्राणि</big>''' ==
 
'''<big>स्थानिवद्भावसम्बद्धसूत्राणि</big>'''
 
<big>अष्टाध्याय्यां स्थानिवत्त्वातिदेशप्रकरणे चत्वारि सूत्राणि सन्ति –</big>
Line 37 ⟶ 35:
<big>४) '''द्विर्वचनेऽचि''' (१.१.५९)</big>
 
=== <big>'''१) स्थानिवदादेशोऽनल्विधौ''' (१.१.५६); '''२)''' '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७)</big> ===
 
<big>'''१) स्थानिवदादेशोऽनल्विधौ''' (१.१.५६); '''२)''' '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) च इत्यनयोः विषये ज्ञातुम् [[SthAnivadAdEshonalvidau, achaH parasmin pUrvavidhau|'''''<u>अत्र</u>''''']] पश्यन्तु | अग्रे इतोऽपि सूत्रद्वयम् अस्ति अस्मिन् प्रकरणे '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८), '''द्विर्वचनेऽचि''' (१.१.५९) चेति | अनयोः सूत्रयोः विषये अस्माभिः अस्मिन् करपत्रे पठ्यते |</big>
=== <big>''') स्थानिवदादेशोऽनल्विधौ''' (१.१.५६); '''२)''' '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) च इत्यनयोः विषये ज्ञातुम् [[SthAnivadAdEshonalvidau, achaH parasmin pUrvavidhau|'''''<u>अत्र</u>''''']] पश्यन्तु | अग्रे इतोऽपि सूत्रद्वयम् अस्ति अस्मिन् प्रकरणे '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' ( १.१.५८), '''द्विर्वचनेऽचि''' (१.१.५९) चेति | अनयोः सूत्रयोः विषये अस्माभिः अस्मिन् करपत्रे पठ्यते |</big> ===
 
Line 45 ⟶ 47:
 
 
==== <big>स्थानिवद्भावचिन्तनक्रमम्</big> ====
<big>अस्माकं वशीसुधा भगिनि, सुन्दररीत्या स्थानिवद्भावचिन्तनक्रमम् अग्रे चित्रे निरूपितवती, तस्यैव चित्रस्य किञ्चित् विस्तारः कृतः अत्र</big> <big>–</big>
 
Line 54 ⟶ 57:
<big>उदाहरणानि –</big>
 
==== <big>१)           '''पदान्तविधिः''' = पदान्तविधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |</big> ====
 
==== <big>यथा –</big> ====
<big>१)           '''पदान्तविधिः''' = पदान्तविधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |</big>
 
<big>यथा –</big>
 
<big>'''कानि सन्ति''' → किम् इति शब्दस्य प्रथमाविभक्तौ बहुवचने कानि इति पदं सिद्ध्यति | अस् इति धातुतः लटि प्रथमपुरुषे बहुवचने झि इति तिङ्प्रत्ययं योजयामः | झि इति प्रत्ययस्य स्थाने '''झोन्तः''' (७.१.३) इत्यनेन अन्त् इति आदेशः भवति →</big> <big>कानि + अस् + अन्ति</big> <big>इति भवति |</big>
Line 74 ⟶ 75:
 
<big>एतन्निवारणाय एव पदान्तविधिप्रसङ्गे '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण स्थानिवद्भावस्य निषेधः क्रियते येन इष्टरूपसिद्धिः जायते | अतः स्थानिवद्भावः न सिद्ध्यति | अनेन कारणेन '''इको यणचि''' (६.१.७७) इत्यनेन यणादेशः न भवति | इदानीं कानि + स् + अन्ति → इत्यत्र वर्णमेलनेन '''कानि सन्ति''' इति इष्टरूपं निष्पद्यते |</big>
 
===== <big>स्थानिवद्भावचिन्तनक्रमम्</big> =====
 
 
Line 85 ⟶ 88:
 
 
<big>'''श्नसोरल्लोपः''' (६.४.१११) = श्नम्‌-प्रत्ययस्य अपि च अस्‌-धातोः अकारस्य लोपो भवति किति ङिति सार्वधातुके परे | श्नश्च अस्‌ च तयोरितरेतरद्वन्द्वः श्नसौ | श्नसोः षष्ठ्यन्तम्‌, अल्लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''अत उत्सार्वधातुके''' (६.४.११०) इत्यस्मात्‌ सार्वधातुके इत्यस्य अनुवृत्तिः; '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) इत्यस्मात्‌ क्ङिति इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गस्य श्नसोः अल्लोपः सार्वधातुके क्ङिति''' |</big>
 
==== <big>२)           '''द्वित्वविधिः''' = द्वित्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |</big> ====
<big>२)           '''द्वित्वविधिः''' = द्वित्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |</big>
 
 
Line 114 ⟶ 116:
<big>'''अनचि च''' (८.४.४७) = अचः परस्य यरो द्वे वा स्तः न त्वचि | न अच्‌, अनच्‌ नञ्तत्पुरुषः, तस्मिन्‌ अनचि | अनचि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''यरोऽनुनासिकेऽनुनासिको वा''' (८.४.४५) इत्यस्मात्‌ यरः, वा इत्यनयोः अनुवृत्तिः | '''अचो रहाभ्यां द्वे''' (८.४.४६) इत्यस्मात्‌ अचः, द्वे इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अचः यरः द्वे वा अनचि च संहितायाम्‌''' |</big>
 
==== <big>३)           '''वरे-विधौ''' = वरेविधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |</big> ====
 
<big>३)           '''वरे-विधौ''' = वरेविधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |</big>
 
<big>यथा –</big>
Line 161 ⟶ 162:
 
<big>अत्र यदि '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इति सूत्रेण यकारस्य स्थानिवद्भावः स्यात्‌ तर्हि 'याया + य् अ + वर ' इति दृश्येत | तथा भवति चेत्‌ '''आतो लोप इटि च''' (६.४.६४) इत्यनेन आकारस्य लोप-आदेशः न स्यात्‌ | यकारे सति शास्त्रस्य अप्रवृत्तिः भविष्यति, इष्टं रूपं च न सेत्स्यति | अतः एतादृशस्थले, नाम यत्र शास्त्रस्य अप्रवृत्तिः जायते स्थानिवद्भावात्‌, तत्र '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इति सूत्रेण स्थानिवद्भावो न भवति |  इत्थञ्च यकारस्य स्थानिवद्भावः न स्वीक्रियते यतोहि इदं कार्यम् अशास्त्रीयमिति मन्यते |</big>
 
==== <big>४)           '''यलोप-विधिः''' = यलोपविधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |</big> ====
 
Line 200:
<big>अतः अत्र '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इति सूत्रस्य कार्यं निषिध्यते यलोपप्रसङ्गे | '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः, तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण यलोपविधौ | अतः स्थानिवद्भावः न सिद्ध्यति इति कृत्वा '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन सूत्रेण तु याय् + ति इत्यत्र यकारस्य लोपः जायते वलि परे | अतः '''यातिः''' इति रूपं निष्पद्यते सुबुत्पत्तेः अनन्तरम् |</big>
 
==== <big>५)           '''स्वरविधिः''' = स्वरविधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |</big> ====
 
 
<big>यथा –</big>
Line 227 ⟶ 226:
 
<big>परन्तु '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः, तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण स्वरविधौ | अत्र लुप्तः अकारः स्थानिवद् न भवति, अतः चिकीर्ष् + अक इत्यत्र ककारोत्तस्य ईकारस्य एव उदात्तत्वं विधीयते '''लिति''' ( ६.१.१९३) इत्यनेन यतोहि '''लिति''' ( ६.१.१९३) इति सूत्रं तु पूर्वम् उपस्थितस्य स्वरस्य एव उदातत्त्वं विधीयते | अत्र तु लिति प्रत्यये परे तु स्वरः अस्ति ककारोत्तरवर्ती ईकारः इति कृत्वा तस्यैव उदातत्त्वं जायते |</big>
 
==== <big>६)           '''सवर्णविधिः''' = सवर्णविधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |</big> ====
 
 
Line 271 ⟶ 269:
 
 
<big>शिण्ड्ढि →‌ '''झरो झरि सवर्णे''' (८.४.६५) इत्यनेन हलः परस्य झर्-वर्णस्य सवर्णे झर्-वर्णे परे विकल्पेन लोपः भवति | शिण्ड्ढि इत्यत्र णकारः हल्वर्णः, तस्य अनन्तरं यः झर्-वर्णः डकारः तस्य लोपः विकल्पेन भवति सवर्णे झरि, ढकारे परे; सर्वेषां टवर्गीयवर्णानां सावर्ण्यम् अस्ति → '''शिण्ढि /शिण्ड्ढि''' इति रूपद्वयं सिद्धयति |</big>
 
==== <big>७)           '''अनुस्वारविधिः''' = अनुस्वारविधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |</big> ====
<big>७)           '''अनुस्वारविधिः''' = अनुस्वारविधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |</big>
 
Line 298 ⟶ 295:
 
 
<big>परन्तु '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण अनुस्वारविधौ | अतः अत्र अनुस्वारवर्णे कर्तव्ये अकारलोपः स्थानिवद् न भवति → अतः '''नश्चापदान्तस्य झलि''' (८.३.२४) इति सूत्रेण अनुस्वारादेशः जायते → शिंष् + अन्ति →‌ शिंषन्ति इति रूपं सिद्धयति |</big>
 
==== <big>८)           ''' दीर्घविधिः''' = दीर्घविधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |</big> ====
 
Line 323 ⟶ 319:
 
<big>परन्तु '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण दीर्घविधौ | अत्र दीर्घविधौ कर्तव्ये अकारलोपः स्थानिवद् '''न''' भवति, अतः '''हलि च''' (८.२.७७) इत्यनेन दीर्घादेशः प्राप्यते येन '''प्रतिदीव्ना''' इति रूपं सिद्धयति | एवमेव चतुर्थीविभक्तौ प्रतिदीव्ने इति रूपं लभ्यते | पञ्चमीविभक्तौ, षष्ठीविभक्तौ च प्रतिदीव्नः इति रूपं प्राप्यते |</big>
 
==== <big>९)           '''जश्त्वविधिः''' = जश्-विधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |</big> ====
 
 
<big>यथा –</big>
Line 353 ⟶ 348:
 
<big>किन्तु '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण जश्त्वविधौ | अत्र जश्त्वविधौ कर्तव्ये अकारलोपः स्थानिवद् न भवति, अतः</big> <big>घ् + धि इत्यत्र '''झलां जश् झशि''' (८.४.५३) इति सूत्रेण घकारस्य जश्त्वे गकारं कृत्वा ग् + धि → ‌ग्धि इति रूपं लभ्यते |</big>
 
==== <big>१०)       '''चर् -विधिः''' = चर्-विधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |</big> ====
 
Line 386 ⟶ 380:
 
<big>किन्तु '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण चर् -विधौ | अत्र चर्त्वविधौ कर्तव्ये अकारलोपः स्थानिवद् न भवति, अतः</big> <big>जघ् ष् + अतुस् इत्यत्र '''खरि च''' (८.४.५५) इति सूत्रेण घकारस्य चर्त्वे ककारे कृते जक् ष् + अतुस् → जक्षतुस् → रुत्वविसर्गौ कृत्वा '''जक्षतुः''' इति रूपं लभ्यते |</big>
 
=== <big>'''४) द्विर्वचनेऽचि''' (१.१.५९)</big> ===
 
 
Line 470 ⟶ 466:
 
 
===== '''<big><u>परिशिष्टम्</u></big>'''<big><u>-१</u></big> =====
 
====== <big>'''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२)</big> ======
 
<big>'''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२)</big>
 
 
Line 578 ⟶ 573:
<big>'''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) = यस्य धातोः अनुदात्तस्वरस्य ङकारस्य च इत्‌-संज्ञा भवति, सः धातुः आत्मनेपदी | अनुदात्तश्च ङ्‌ च अनुदात्तङौ, तौ इतौ यस्य सः अनुदात्तङित्‌ द्वन्द्वगर्भ-बहुव्रीहिः, तस्मात्‌ अनुदात्तङितः | अनुदात्तङितः पञ्चम्यन्तम्‌, आत्मनेपदं प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | '''भूवादयो धातवः''' (१.३.१) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः | टीकाकाराः सूचयन्ति यत्‌ '''लस्य''' इति पदम्‌ आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः '''आत्मनेपदम्‌''' इत्यस्मिन्‌ | अनुवृत्ति-सहितसूत्रम्— '''अनुदात्तङितः धातोः लस्य आत्मनेपदम्‌''' |</big>
 
<big>'''<u>परिशिष्टम्‌</u>'''</big>
 
===== <big>'''<u>परिशिष्टम्‌ -२</u>'''</big> =====
 
 
<big>अत्र श्रीराममहोदयेन अतीव सुन्दररीत्या, सूत्रसहितदृष्ट्या उदाहरणसहितं स्थानिवद्भावस्य निरूपणं कृतम् —</big>
 
<big>अत्र श्रीराममहोदयेन अतीव सुन्दररीत्या, सूत्रसहितदृष्ट्या उदाहरणसहितं स्थानिवद्भावस्य निरूपणं कृतम् —</big>
 
 
<big>[https://archive.org/download/Paniniiya-Vyakaranam-2019/%E0%A4%B8%E0%A5%8D%E0%A4%A5%E0%A4%BE%E0%A4%A8%E0%A4%BF%E0%A4%B5%E0%A4%A6%E0%A5%8D%E0%A4%AD%E0%A4%BE%E0%A4%B5%E0%A4%83.xlsx स्थानिवद्भावः Template - Excel]</big>
 
====== <big>[https://archive.org/download/Paniniiya-Vyakaranam-2019/%E0%A4%B8%E0%A5%8D%E0%A4%A5%E0%A4%BE%E0%A4%A8%E0%A4%BF%E0%A4%B5%E0%A4%A6%E0%A5%8D%E0%A4%AD%E0%A4%BE%E0%A4%B5%E0%A4%83%20-Template.pdfxlsx स्थानिवद्भावः Template - PDFExcel]</big> ======
 
====== <big>[https://archive.org/download/Paniniiya-Vyakaranam-2019/%E0%A4%B8%E0%A5%8D%E0%A4%A5%E0%A4%BE%E0%A4%A8%E0%A4%BF%E0%A4%B5%E0%A4%A6%E0%A5%8D%E0%A4%AD%E0%A4%BE%E0%A4%B5%E0%A4%83%20-Template.xlsxpdf स्थानिवद्भावः Template - ExcelPDF]</big> ======
<big>Vidhya, April 27, 2022</big>
page_and_link_managers, Administrators
5,250

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu