13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/aham -bhavAn-bhavatii: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 3:
= '''<big>अहम् , भवान् , भवती</big>''' =
 
==== '''<big>अहम् ,भवान् ,भवती इत्येतानि पदानि उपयुज्य वाक्यानां प्रश्नानां च रचना</big>''' ====
{| class="wikitable"
|+
! colspan="3" |
! colspan="3"== |<big>दकारान्तः अस्मद् शब्दः - त्रिषु लिङ्गेषु समानः</big> ===
|-
|<big>विभक्तिः</big>
Line 19 ⟶ 20:
{| class="wikitable"
|+
! colspan="3" |
! colspan="3"== |<big>तकारान्तः पुंलिङ्गः भवत् शब्दः</big> ===
|-
|<big>विभक्तिः</big>
Line 31 ⟶ 33:
{| class="wikitable"
|+
! colspan="3" |
! colspan="3"== |<big>ईकारान्तः स्त्रीलिङ्गः भवती शब्दः</big> ===
|-
|<big>विभक्तिः</big>
Line 40 ⟶ 43:
|<big>भवती</big>
|<big>भवत्यः</big>
|}
 
==== <big>अहम् ,भवान् ,भवती च सहित वाक्यानि प्रश्नानि च</big> ====
{| class="wikitable"
|+
! colspan="2" |
! colspan="2" |<big>अहम् ,भवान् ,भवती च सहित वाक्यानि प्रश्नानि च</big>
==== <big>अहम् ,भवान् ,भवती च सहित वाक्यानि प्रश्नानि च</big> ====
|-
|[[File:Adhyāpakaḥ new.jpeg|center|frameless|200x200px]]<big>अहं रामः</big>
Line 94 ⟶ 97:
{| class="wikitable"
|+
! colspan="2" |अभ्यासः
=== अभ्यासः ===
'''अहम् , भवान् , भवती च सहित वाक्यानि प्रश्नानि च  '''
 
deletepagepermission, page_and_link_managers, teachers
1,083

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu